1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
2501 1 4 | nadīsañjñāyām ghisañjñā na bhaviṣyati .~(1.4.1.3) P
2502 1 4 | evam ucyate yaṇādeśaḥ api na prāpnoti .~(1.4.1.3) P I.
2503 1 4 | 20 R II.308 - 313 {33/73} na eṣaḥ doṣaḥ .~(1.4.1.3) P
2504 1 4 | ca śeṣavacanāt prādibhiḥ na bahuvrīhiḥ</V> .~(1.4.1.
2505 1 4 | ca śeṣavacanāt prādibhiḥ na prāpnoti .~(1.4.1.3) P I.
2506 1 4 | 10 R II.319 - 325 {15/86} na etat vipratiṣiddham .~(1.
2507 1 4 | avirodhārthī bhavati tataḥ ubhayoḥ na karoti .~(1.4.2.1) P I.304.
2508 1 4 | kim punaḥ kāraṇam ubhayoḥ na karoti .~(1.4.2.1) P I.304.
2509 1 4 | 10 R II.319 - 325 {33/86} na asti yaugapadyena sambhavaḥ .~(
2510 1 4 | 10 R II.319 - 325 {38/86} na hi kim cit tavyadādiṣu niyamakāri
2511 1 4 | 10 R II.319 - 325 {40/86} na eṣaḥ doṣaḥ .~(1.4.2.1) P
2512 1 4 | 62/86} pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti .~(
2513 1 4 | allopasya ca yaṇādeśasya ca na asti sampradhāraṇā .~(1.
2514 1 4 | R II.325 - 335 {47/197} na etat asti prayojanam .~(
2515 1 4 | R II.325 - 335 {48/197} na asti atra viśeṣaḥ allopena
2516 1 4 | R II.325 - 335 {51/197} na atra udāttanivṛttisvaraḥ
2517 1 4 | R II.325 - 335 {53/197} na gośvansāvavarṇa iti pratiṣedhāt .~(
2518 1 4 | R II.325 - 335 {54/197} na eṣaḥ udāttanivṛttisvarasya
2519 1 4 | yatra tarhi tṛtīyādisvaraḥ na asti .~(1.4.2.2) P I.306.
2520 1 4 | 335 {59/197} evam tarhi na lākṣaṇikasya pratiṣedham
2521 1 4 | 197} yatra tarhi vibhaktiḥ na asti .~(1.4.2.2) P I.306.
2522 1 4 | R II.325 - 335 {65/197} na evam śakyam .~(1.4.2.2)
2523 1 4 | guṇasya ca ittvottvayoḥ ca na asti sampradhāraṇā .~(1.
2524 1 4 | allopasya ca ittvottvayoḥ ca na asti sampradhāraṇā .~(1.
2525 1 4 | II.325 - 335 {96/197} <V>na vā savarṇadīrghatvasya anavakāśatvāt</
2526 1 4 | R II.325 - 335 {97/197} na vā etat antaraṅgeṇa api
2527 1 4 | R II.325 - 335 {101/197} na etat antaraṅge asti anavakāśam
2528 1 4 | syonā iti śakyam vaktum na vā paratvāt guṇasya iti .~(
2529 1 4 | ītvalopābhyām iti ucyate na lopetvābhyāmiti eva ucyeta .~(
2530 1 4 | 11 R II.335 - 339 {6/60} na iti āha .~(1.4.2.3) P I.
2531 1 4 | antaraṅgalakṣaṇaḥ yaṇādeśaḥ na prāpnoti .~(1.4.2.3) P I.
2532 1 4 | 11 R II.335 - 339 {10/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P
2533 1 4 | iti uktvā tataḥ vakṣyāmi na ajānantarye bahiṣṭvaprakḷptiḥ
2534 1 4 | 11 R II.335 - 339 {13/60} na kartavyā .~(1.4.2.3) P I.
2535 1 4 | 335 - 339 {16/60} eṣā ca na kartavyā .~(1.4.2.3) P I.
2536 1 4 | antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ .~(1.4.2.3) P
2537 1 4 | pūrvottarapadayoḥ vyapavargābhāvāt na syāt .~(1.4.2.3) P I.309.
2538 1 4 | 11 R II.335 - 339 {22/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P
2539 1 4 | pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na
2540 1 4 | na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham
2541 1 4 | pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na indrasya
2542 1 4 | bhavati na ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham
2543 1 4 | antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ .~(1.4.2.3) P
2544 1 4 | 11 R II.335 - 339 {33/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P
2545 1 4 | 40/60} yatra tarhi lopaḥ na asti .~(1.4.2.3) P I.309.
2546 1 4 | antaraṅgataḥ abhinirvṛttāt iyādeśaḥ na prāpnoti .~(1.4.2.3) P I.
2547 1 4 | 11 R II.335 - 339 {45/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P
2548 1 4 | 11 R II.335 - 339 {46/60} na evam vijñāyate yā iti etasya
2549 1 4 | 23 R II.340 - 344 {7/104} na eṣaḥ doṣaḥ .~(1.4.3.1).
2550 1 4 | ācāryapravṛttiḥ jñāpayati na āpaḥ nadīsañjñā bhavati
2551 1 4 | grahaṇam yū iti nirdeśaḥ na upapadyate .~(1.4.3.1).
2552 1 4 | uttaratra ca viśeṣaṇam na prakalpeta yū hrasvau iti .~(
2553 1 4 | 340 - 344 {15/104} yadi yū na hrasvau .~(1.4.3.1). P I.
2554 1 4 | 344 {16/104} atha hrasvau na yū .~(1.4.3.1). P I.312.
2555 1 4 | R II.340 - 344 {19/104} na eṣaḥ doṣaḥ .~(1.4.3.1).
2556 1 4 | R II.340 - 344 {24/104} na eṣaḥ doṣaḥ .~(1.4.3.1).
2557 1 4 | hrasvau nadīsañjñau bhavataḥ na nyatra iti .~(1.4.3.1).
2558 1 4 | 344 {28/104} vidheyam na asti iti kṛtvā .~(1.4.3.
2559 1 4 | apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .~(1.4.3.1). P I.
2560 1 4 | 104} yū stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi .~(
2561 1 4 | yū vā astrī nadīsañjñau na bhavataḥ .~(1.4.3.1). P
2562 1 4 | 104} iyaṅuvaṅsthānau vā na iti ca nivṛttam .~(1.4.3.
2563 1 4 | evam śakaṭaye atra guṇaḥ na prāpnoti .~(1.4.3.1). P
2564 1 4 | 344 {46/104} śeṣagrahaṇam na kariṣyate .~(1.4.3.1). P
2565 1 4 | 104} yū stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi .~(
2566 1 4 | yū vā astrī nadīsañjñau na bhavataḥ .~(1.4.3.1). P
2567 1 4 | 104} iyaṅuvaṅsthānau vā na iti ca nivṛttam .~(1.4.3.
2568 1 4 | yadi tarhi śeṣagrahaṇam na kriyate na arthaḥ ekena
2569 1 4 | śeṣagrahaṇam na kriyate na arthaḥ ekena api yogavibhāgena .~(
2570 1 4 | nanu ca uktam nirdeśaḥ na upapadyate .~(1.4.3.1).
2571 1 4 | 104} chandasi iti ucyate na ca idam chandaḥ .~(1.4.3.
2572 1 4 | ucyate uttaratra viśeṣeṇam na prakalpeta yū hrasvau iti .~(
2573 1 4 | 340 - 344 {73/104} yadi yū na hrasvau atha hrasvau na
2574 1 4 | na hrasvau atha hrasvau na yū .~(1.4.3.1). P I.312.
2575 1 4 | R II.340 - 344 {75/104} na etat vipratiṣiddham .~(1.
2576 1 4 | 340 - 344 {77/104} yadi yū na hrasvau .~(1.4.3.1). P I.
2577 1 4 | 344 {78/104} atha hrasvau na yū .~(1.4.3.1). P I.312.
2578 1 4 | R II.340 - 344 {86/104} na tarhi idānīm idam bhavati
2579 1 4 | R II.340 - 344 {89/104} na hi eṣā iṣṭiḥ .~(1.4.3.1).
2580 1 4 | kṛtstriyāḥ dhātustriyāḥ ca na sidhyati .~(1.4.3.1). P
2581 1 4 | kṛtstriyāḥ dhātustriyāḥ ca na sidhyati .~(1.4.3.1). P
2582 1 4 | 3 R II.345 - 349 {14/58} na vaktavyam .~(1.4.3.2) P
2583 1 4 | 3 R II.345 - 349 {28/58} na ca etasya aṅgasya iyuvau
2584 1 4 | pratyayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.13.
2585 1 4 | vidhigrahaṇeṇa punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.13.
2586 1 4 | 22/61} kim punaḥ kāraṇam na sidhyati .~(1.4.13.1) P
2587 1 4 | saṃyogopadhagrahaṇam kriyate na arthaḥ saṃyogādigrahaṇena .~(
2588 1 4 | 30/61} bhavet evamarthena na arthaḥ .~(1.4.13.1) P I.
2589 1 4 | 351 - 356 {31/61} idam tu na sidhyati sañcakaratuḥ sañcaskaruḥ .~(
2590 1 4 | 32/61} kim punaḥ kāraṇam na sidhyati .~(1.4.13.1) P
2591 1 4 | grahaṇam bhavati tadādeḥ vā na cedam tat na api tadādi .~(
2592 1 4 | tadādeḥ vā na cedam tat na api tadādi .~(1.4.13.1)
2593 1 4 | 4 R II.351 - 356 {41/61} na kartavyaḥ .~(1.4.13.1) P
2594 1 4 | sapta iti : ekena api apāye na bhavanti .~(1.4.13.1) P
2595 1 4 | naivā adhike bhavanti na ca nyūne .~(1.4.13.1) P
2596 1 4 | tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ
2597 1 4 | 4 R II.356 - 359 {10/45} na kartavyam .~(1.4.13.2) P
2598 1 4 | tadantasya grahaṇam bhavati iti na doṣaḥ bhavati .~(1.4.13.
2599 1 4 | 4 R II.356 - 359 {42/45} na kartavyā .~(1.4.13.2) P
2600 1 4 | sagatikena sanakulena ca samāsaḥ na prāpnoti .~(1.4.13.3) P
2601 1 4 | api grahaṇam bhavati iti na doṣaḥ bhavati .~(1.4.13.
2602 1 4 | 18 R II.359 - 360 {18/19} na kartavyā .~(1.4.13.3) P
2603 1 4 | antagrahaṇam kimartham na suptiṅ padam iti eva ucyate .~(
2604 1 4 | pratyayagrahaṇe tadantavidhiḥ na bhavati iti .~(1.4.14) P
2605 1 4 | taraptamabantasya ghasañjñā na bhavati .~(1.4.14) P I.318.
2606 1 4 | 6 R II.361 - 362 {20/21} na kartavyam .~(1.4.14) P I.
2607 1 4 | kṛttaddhāntam ca eva arthavat na kevalāḥ kṛtaḥ taddhitāḥ
2608 1 4 | 5} kimartham idam ucyate na subantam padam iti eva siddham .~(
2609 1 4 | kye padasañjñam bhavati na anyat .~(1.4.15) P I.319.
2610 1 4 | 22 R II.363 - 364 {3/25} na apratiṣedhāt .~(1.4.17)
2611 1 4 | 22 R II.363 - 364 {4/25} na ayam prasajyapratiṣedhaḥ
2612 1 4 | prasajyapratiṣedhaḥ sarvanāmasthāne na iti .~(1.4.17) P I.319.11 -
2613 1 4 | 22 R II.363 - 364 {16/25} na utsahate pratiṣiddhā satī
2614 1 4 | sthānivadbhāvāt bhasañjñā na bhaviṣyati .~(1.4.18) P
2615 1 4 | arthagrahaṇam kimartham na tasau matau iti eva ucyeta .~(
2616 1 4 | R II.366 - 367 {3/9} iha na syāt payasvī yaśasvī .~(
2617 1 4 | kriyate payasvān yaśasvān atra na prāpnoti .~(1.4.19) P I.
2618 1 4 | 21 R II.366 - 367 {7/9} na hi matup matvarthe vartate .~(
2619 1 4 | 27 R II.368 - 372 {10/60} na vai karmādayaḥ vibhaktyarthāḥ .~(
2620 1 4 | 27 R II.368 - 372 {16/60} na hi antareṇa bhāvapratyayam
2621 1 4 | 27 R II.368 - 372 {21/60} na eṣaḥ doṣaḥ .~(1.4.21.1)
2622 1 4 | 22/60} yat tāvat ucyate na hi antareṇa bhāvaprayayam
2623 1 4 | bhavati nirdeśaḥ iti tan na .~(1.4.21.1) P I.321.2 -
2624 1 4 | II.368 - 372 {30/60} tadā na antareṇa bhāvapratyayam
2625 1 4 | 27 R II.368 - 372 {34/60} na ca iha vayam ekatvādibhiḥ
2626 1 4 | bahuśabdaḥ tasya idam grahaṇam na vaipulyavācinaḥ iti .~(1.
2627 1 4 | bahuvacanam prāpnoti iti sa doṣaḥ na bhavati .~(1.4.21.1) P I.
2628 1 4 | ekavacanam prāpnoti iti na eṣaḥ doṣaḥ .~(1.4.21.1)
2629 1 4 | apyaviśeṣeṇa vidhīyante na eva viprayogaḥ lakṣyate
2630 1 4 | tat ca antareṇa yatnam na sidhyati iti niyamārtham
2631 1 4 | pratyayaniyame avyayānām padasañjñā na prāpnoti .~(1.4.21.2). P
2632 1 4 | 25 R II.372 - 375 {25/37} na eṣaḥ doṣaḥ .~(1.4.21.2).
2633 1 4 | ekasmin eva ekavacanam na dvayoḥ na bahuṣu .~(1.4.
2634 1 4 | eva ekavacanam na dvayoḥ na bahuṣu .~(1.4.21.2). P I.
2635 1 4 | eva dvivacanam naikasmin na bahuṣu .~(1.4.21.2). P I.
2636 1 4 | bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .~(
2637 1 4 | eva bahuvacanam na dvayoḥ na ekasmin iti .~(1.4.21.2).
2638 1 4 | 5 R II.376 - 379 {4/49} na hi .~(1.4.23.1) P I.323.
2639 1 4 | 5 R II.376 - 379 {7/49} na ca ayam loke dhruvādīnām
2640 1 4 | pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā
2641 1 4 | 5 R II.376 - 379 {17/49} na eṣaḥ doṣaḥ .~(1.4.23.1)
2642 1 4 | 5 R II.376 - 379 {18/49} na atra grāmaḥ apāyayuktaḥ .~(
2643 1 4 | 5 R II.376 - 379 {26/49} na eṣaḥ doṣaḥ .~(1.4.23.1)
2644 1 4 | II.376 - 379 {38/49} <V>nā vā apāyasyāvivakṣitatvāt</
2645 1 4 | 5 R II.376 - 379 {39/49} na vā eṣaḥ doṣaḥ .~(1.4.23.
2646 1 4 | 5 R II.376 - 379 {42/49} na atra apāyaḥ vivakṣitaḥ .~(
2647 1 4 | 48/49} sambandhastu tadā na vivakṣitaḥ bhavati .~(1.
2648 1 4 | 5 R II.376 - 379 {49/49} na jñāyate kaṅkasya vā kurarasya
2649 1 4 | 17 R II.379 - 386 {2/93} na eṣaḥ doṣaḥ .~(1.4.23.2)
2650 1 4 | 93} sañjñā ca nāma yataḥ na laghīyaḥ .~(1.4.23.2) P
2651 1 4 | cet akartari kartṛśabdaḥ na upapadyate .~(1.4.23.2)
2652 1 4 | 386 {38/93} <V>yat tat na tṛṇena tatparaśoḥ chedanam </
2653 1 4 | nipātane ca paraśunā chidyate na tṛṇena tat paraśoḥ chedanam .~(
2654 1 4 | chinatti iti asitṛṇayoḥ chedane na tasya viśeṣaḥ syāt .~(1.
2655 1 4 | karaṇādhikaraṇayoḥ kartṛtvam nirdarśitam na tathā apādānādīnām kartṛtvam
2656 1 4 | II.379 - 386 {46/93} <V>na vā svatantraparatantratvāt
2657 1 4 | 17 R II.379 - 386 {47/93} na vā eṣaḥ doṣaḥ .~(1.4.23.
2658 1 4 | 386 {59/93} evam tarhi na brūmaḥ apādānādīnām kartṛtvasya
2659 1 4 | 379 - 386 {65/93} atra api na vā svatantryaparatantratvāt
2660 1 4 | 17 R II.379 - 386 {68/93} na vai evamartham sthālī upādiyate
2661 1 4 | 17 R II.379 - 386 {83/93} na hi kārakam iti anena adhikaraṇatvam
2662 1 4 | 17 R II.379 - 386 {88/93} na hi gārgyaḥ iti anena devadattatvam
2663 1 4 | 21 R II.387 - 392 {3/57} na etat asti .~(1.4.24.1) P
2664 1 4 | 21 R II.387 - 392 {19/57} na vaktavyam .~(1.4.24.1) P
2665 1 4 | paśyati duḥkhaḥ adharmaḥ na anena kṛtyam asti iti .~(
2666 1 4 | sambhinnabuddhiḥ bhavati saḥ paśyati na idam kim cit dharmaḥ nāma
2667 1 4 | idam kim cit dharmaḥ nāma na enam kariṣyāmi iti .~(1.
2668 1 4 | gatiyukteṣu apādānasañjñā na papadyate adhruvatvāt </
2669 1 4 | gatiyukteṣu apādānasañjñā na upapadyate .~(1.4.24.1)
2670 1 4 | II.387 - 392 {36/57} <V>na vā adhrauvyasya avivikṣitatvāt</
2671 1 4 | 21 R II.387 - 392 {37/57} na vā eṣaḥ doṣaḥ .~(1.4.24.
2672 1 4 | 21 R II.387 - 392 {40/57} na atra adhrauvyam vivakṣitam .~(
2673 1 4 | 387 - 392 {50/57} atra api na vā adhrauvyasya avivakṣitatvāt
2674 1 4 | 3/27} bhaved yasya māṣāḥ na gāvaḥ tasya māṣāḥ īpsitāḥ
2675 1 4 | 27} yasya tu khalu gāvaḥ na māṣāḥ katham tasya māṣāḥ
2676 1 4 | vārayati iti kūpe apādānasañjñā na prāpnoti .~(1.4.27) P I.
2677 1 4 | 24 R II.393 - 395 {8/27} na hi tasya kūpaḥ īpsitaḥ .~(
2678 1 4 | 22 R II.396 - 398 {22/30} na eṣaḥ doṣaḥ .~(1.4.29) P
2679 1 4 | 30} yadi apakrāmati kim na atyantāya apakrāmati .~(
2680 1 4 | 7} yadi apakrāmati kim na atyantāya apakrāmati .~(
2681 1 4 | 4/6} yadi apakrāmati kim na atyantāya apakrāmati .~(
2682 1 4 | karmagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.32.
2683 1 4 | yamsagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.32.
2684 1 4 | II.400 - 401 {12/17} iha na syāt .~(1.4.32.1) P I.330.
2685 1 4 | abhipragrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.32.
2686 1 4 | 4 R II.401 - 403 {7/25} na vaktavyam .~(1.4.32.2).
2687 1 4 | 4 R II.401 - 403 {15/25} na sidhyati .~(1.4.32.2). P
2688 1 4 | 9 R II.403 - 404 {6/6} na hi akupitaḥ krudhyate na
2689 1 4 | na hi akupitaḥ krudhyate na vā akupitaḥ druhyati na
2690 1 4 | na vā akupitaḥ druhyati na vā akupitaḥ īrṣyati na vā
2691 1 4 | druhyati na vā akupitaḥ īrṣyati na vā akupitaḥ asūyati .~(1.
2692 1 4 | tamagrahaṇam kimartham na sādhakam karaṇam iti eva
2693 1 4 | tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.42)
2694 1 4 | 3 R II.404 - 406 {4/25} na etat asti prayojanam .~(
2695 1 4 | tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.42)
2696 1 4 | abhirūpāya kanyā deyā iti na ca anabhirūpe pravṛttiḥ
2697 1 4 | sarvāṇi ca kārakāṇi sādhakāni na ca asādhake pravṛttiḥ asti .~(
2698 1 4 | kārakasañjñāyām taratamayogaḥ na bhavati iti .~(1.4.42) P
2699 1 4 | pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt .~(1.4.42) P I.331.
2700 1 4 | kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham
2701 1 4 | kūpe gargarkulam iti atra na syāt .~(1.4.42) P I.331.
2702 1 4 | kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham
2703 1 4 | 8 R II.406 - 407 {4/8} na vaktavyaḥ .~(1.4.48) P I.
2704 1 4 | 8 R II.406 - 407 {5/8} na atra upapūrvasya vaseḥ grāmaḥ
2705 1 4 | 332.10 - 13 R II.407 {3/6} na eṣaḥ doṣaḥ .~(1.4.49.1).
2706 1 4 | 25 R II.408 - 409 {3/20} na eṣaḥ doṣaḥ .~(1.4.49.2)
2707 1 4 | odanaḥ eva eva īpsitatamaḥ na tu guṇeṣu asya anurodhaḥ .~(
2708 1 4 | nirvṛttasya kārakatve karmasañjñā na prāpnoti .~(1.4.49.3) P
2709 1 4 | R II.410 - 411 {7/16} <V>na vā ubhayepsitatvāt</V> .~(
2710 1 4 | 11 R II.410 - 411 {8/16} na vā eṣaḥ doṣaḥ .~(1.4.49.
2711 1 4 | buddhiḥ prasaktā bhavati na asau loṣṭam bhakṣayitvā
2712 1 4 | 410 - 411 {14/16} sa āha na aham kaṭam kariṣyāmi ghaṭaḥ
2713 1 4 | 23 R II.411 - 412 {3/22} na etat asti .~(1.4.50) P I.
2714 1 4 | 23 R II.411 - 412 {5/22} na sidhyati .~(1.4.50) P I.
2715 1 4 | 412 {15/22} yat idānīm na eva īpsitamam na api anīpsitam
2716 1 4 | idānīm na eva īpsitamam na api anīpsitam tatra katham
2717 1 4 | 412 {19/22} anīpsitam iti na ayam prasajyapratiṣedhaḥ
2718 1 4 | prasajyapratiṣedhaḥ īpsitam na iti .~(1.4.50) P I.333.13 -
2719 1 4 | anyat ca etat īpsitāt yat na eva īpsitam na api anīpsitam
2720 1 4 | īpsitāt yat na eva īpsitam na api anīpsitam iti .~(1.4.
2721 1 4 | 15 R II.413 - 418 {6/43} na etat asti .~(1.4.51.1).
2722 1 4 | 15 R II.413 - 418 {10/43} na etat asti .~(1.4.51.1).
2723 1 4 | 15 R II.413 - 418 {12/43} na yācanāt eva apāyaḥ bhavati .~(
2724 1 4 | 15 R II.413 - 418 {16/43} na etat asti .~(1.4.51.1).
2725 1 4 | 15 R II.413 - 418 {20/43} na etat asti .~(1.4.51.1).
2726 1 4 | 15 R II.413 - 418 {22/43} na praśnāt eva apāyaḥ bhavati .~(
2727 1 4 | 15 R II.413 - 418 {25/43} na etat asti .~(1.4.51.1).
2728 1 4 | 15 R II.413 - 418 {27/43} na bhikṣaṇāt eva apāyaḥ bhavati .~(
2729 1 4 | 15 R II.413 - 418 {31/43} na etat asti .~(1.4.51.1).
2730 1 4 | 15 R II.413 - 418 {38/43} na etat asti .~(1.4.51.1).
2731 1 4 | 12/57} <V>kārakam cet tu na akathā</V> .~(1.4.51.2)
2732 1 4 | 424 {13/57} atha kārakam na akathitam .~(1.4.51.2) P
2733 1 4 | 28 R II.418 - 424 {26/57} na evam anye manyante .~(1.
2734 1 4 | utpadyamānena lena ajāyāḥ abhidhānam na prāpnoti .~(1.4.51.3) P
2735 1 4 | 17 R II.425 - 428 {17/27} na vā asmin sarvāṇi karmakāryāṇi
2736 1 4 | karma kalma iti ca kalma na uktam dhātoḥ hi vṛttiḥ na
2737 1 4 | na uktam dhātoḥ hi vṛttiḥ na ralatvataḥ asti .~(1.4.51.
2738 1 4 | 23/37} kim punaḥ kāraṇam na sidhyati .~(1.4.52.1) P
2739 1 4 | pratyavasānakāryam adeḥ na bhavati iti vaktavyam ,
2740 1 4 | 9 R II.432 - 435 {12/19} na vaktavyam .~(1.4.52.3) P
2741 1 4 | akarmakāṇām iti ucyate na ca ke cit kadā cit kālabhāvādhvabhiḥ
2742 1 4 | 9 R II.432 - 435 {17/19} na ca etena karmaṇā kaḥ cit
2743 1 4 | atha vā yat karma bhavati na ca bhavati tena karmakāṇām .~(
2744 1 4 | 9 R II.432 - 435 {19/19} na ca etat karma kva cit api
2745 1 4 | ca etat karma kva cit api na bhavati .~(1.4.53) P I.338.
2746 1 4 | 20 R II.435 - 436 {4/12} na eṣaḥ doṣaḥ .~(1.4.54.1)
2747 1 4 | 4/18} kim punaḥ kāraṇam na sidhyati .~(1.4.54.2) P
2748 1 4 | II. 436 - 438 {6/18} <V>na vā svātrantryāt itarathā
2749 1 4 | 9 R II. 436 - 438 {7/18} na vā kartavyam .~(1.4.54.2)
2750 1 4 | 438 {12/18} yaḥ hi manyate na asau svatantraḥ akurvati
2751 1 4 | R II. 436 - 438 {13/18} na akurvat i iti cet svatantraḥ .~(
2752 1 4 | R II. 436 - 438 {14/18} na cet akurvati tasmin kārayati
2753 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338.
2754 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338.
2755 1 4 | yadi ca preṣitaḥ asau na karoti svatantraḥ asau bhavati
2756 1 4 | 21 R II.438 - 439 {4/16} na ca asau svatantram prayojayati .~(
2757 1 4 | 16} </V>yadi svatantraḥ na prayojyaḥ atha prayojyaḥ
2758 1 4 | prayojyaḥ atha prayojyaḥ na svatantraḥ prayojyaḥ svatantraḥ
2759 1 4 | 14/16} ekam tāvat uktam na vā svātrantryāt itarathā
2760 1 4 | 21 R II.438 - 439 {16/16} na vā sāmānyakṛtatvāt hetutaḥ
2761 1 4 | 25 R II.440 - 442 {5/26} na etat asti prayojanam .~(
2762 1 4 | samāsaḥ avyayasañjñaḥ bhavati na anyaḥ iti .~(1.4.56) P I.
2763 1 4 | etāḥ sañjñāḥ kasmāt eva na bādhante .~(1.4.56) P I.
2764 1 4 | 444 {12/18} sattvavacane na iti .~(1.4.57) P I.341.2 -
2765 1 4 | atha prasajyapratiṣedhaḥ na doṣaḥ bhavati .~(1.4.57)
2766 1 4 | 442 - 444 {18/18} yathā na doṣaḥ tathā astu .~(1.4.
2767 1 4 | yatkriyāyuktāḥ tam prati iti vacanāt na bhavati .~(1.4.60.2) P I.
2768 1 4 | upasargāt iti ete vidhayaḥ na prāpnuvanti .~(1.4.60.2)
2769 1 4 | 8 R II.446 - 448 {40/55} na sudurbhyām kevalābhyām .~(
2770 1 4 | 446 - 448 {41/55} iti etat na vaktavyam bhavati .~(1.4.
2771 1 4 | 8 R II.446 - 448 {42/55} na etat asti prayojanam .~(
2772 1 4 | 55} suḥ pūjāyām iti etat na vaktavyam bhavati .~(1.4.
2773 1 4 | 8 R II.446 - 448 {51/55} na etat asti prayojanam .~(
2774 1 4 | 343.10 -12 R II.449 {7/8} na vaktavyam .~(1.4.61) P I.
2775 1 4 | kriyāyoge iti anuvartate na ca anyayā kriyayā ūryādicviḍācām
2776 1 4 | 13} iteḥ param itiparam na itiparam anitiparam iti
2777 1 4 | yasmāt tat idam itiparam na itiparam anitiparamiti .~(
2778 1 4 | vijñāyata iteḥ param itiparam na itiparam anitiparam iti
2779 1 4 | yasmāt tat idam itiparam na itiparam anitiparamiti śrauṣaṭ
2780 1 4 | yasmāt tat idam itiparam na itiparam anitiparamiti .~(
2781 1 4 | 22 R II.449 - 450 {8/13} na eṣaḥ doṣaḥ .~(1.4.62.1)
2782 1 4 | hi sañjñāniyamārtham tadā na doṣaḥ bhavati .~(1.4.63)
2783 1 4 | 10 R II.450 - 451 {8/14} na evam śakyam .~(1.4.63) P
2784 1 4 | 10/14} anādaraprasaṅge na syāt .~(1.4.63) P I.344.
2785 1 4 | II.452 - 453 {11/23} <V>na vā pūrveṇa kṛtatvāt</V>
2786 1 4 | vā pūrveṇa kṛtatvāt</V> ṇa vā vaktavyam .~(1.4.74)
2787 1 4 | 452 - 453 {19/23} etat api na asti prayojanam .~(1.4.74)
2788 1 4 | lavaṇamśabdaḥ ādeśaḥ bhavati na kim cid duṣyati .~(1.4.74)
2789 1 4 | 14 R II.453 - 456 {18/43} na hi kaḥ citprapacati iti
2790 1 4 | ācāryapravṛttiḥ jñāpayati na atra gateḥ prākprayogaḥ
2791 1 4 | 31/43} paśyati tu ācāryaḥ na atra gateḥ prāk dhatoḥ prayogaḥ
2792 1 4 | 14 R II.453 - 456 {32/43} na etat asti jñāpakam .~(1.
2793 1 4 | 453 - 456 {36/43} tasmāt na arthaḥ evamarthena prāgdhātuvacanena .~(
2794 1 4 | 14 R II.453 - 456 {38/43} na eṣaḥ doṣaḥ .~(1.4.80) P
2795 1 4 | 14 R II.453 - 456 {39/43} na eṣaḥ udiḥ upapadam .~(1.
2796 1 4 | 5/7} ye samprati kriyām na āhuḥ .~(1.4.83) P I.346.
2797 1 4 | 7} ke ca samprati kriyām na āhuḥ .~(1.4.83) P I.346.
2798 1 4 | 7/45} veḥ api nighātaḥ na iṣyate : prādeśam prādeśam
2799 1 4 | 21 R II.458 - 460 {9/45} na atra veḥ likhim prati kriyāyogaḥ .~(
2800 1 4 | karmapravacanīyasañjñayā na arthaḥ .~(1.4.84) P I.346.
2801 1 4 | 460 {14/45} anoḥ api hi na vṛṣim prati kriyāyogaḥ .~(
2802 1 4 | śākalyasya samhitā varṣasya na lakṣaṇam .~(1.4.84) P I.
2803 1 4 | 21 R II.458 - 460 {28/45} na hi .~(1.4.84) P I.346.20 -
2804 1 4 | yena punaḥ punaḥ lakṣyate na yaḥ sakṛdapi nimittatvāya
2805 1 4 | lakṣaṇena hetuḥ api vyāptaḥ na arthaḥ anena .~(1.4.84)
2806 1 4 | 21 R II.458 - 460 {36/45} na hi avaśyam tat eva lakṣaṇam
2807 1 4 | 458 - 460 {42/45} etat api na asti prayojanam .~(1.4.84)
2808 1 4 | 21 R II.458 - 460 {44/45} na sidhyati .~(1.4.84) P I.
2809 1 4 | 347.23 - 25 R II.461 {4/6} na vaktavyam .~(1.4.89) P I.
2810 1 4 | 6 R II.461 - 462 {6/10} na etat asti prayojanam .~(
2811 1 4 | gatyupasargasañjñe bhavataḥ na ca vṛkṣādīn prati kriyāyogaḥ .~(
2812 1 4 | 20 R II.462 - 464 {4/24} na etat asti prayojanam .~(
2813 1 4 | adhiśabdena yoge pañcamī na vidhīyate tatra api śrūyate .~(
2814 1 4 | II.462 - 464 {15/24} tat na vaktavyam bhavati .~(1.4.
2815 1 4 | 462 - 464 {16/24} atha vā na eva imau anarthakau .~(1.
2816 1 4 | tasyārthasya upasargaprayogo na prāpnoti uktārthānām aprayogaḥ
2817 1 4 | 465 {1/15} iha kasmāt na bhavati .~(1.4.96) P I.348.
2818 1 4 | 4 R II.464 - 465 {6/15} na eṣaḥ doṣaḥ .~(1.4.96) P
2819 1 4 | 4 R II.464 - 465 {7/15} na ime apyarthāḥ nirdiśyante .~(
2820 1 4 | atra karmapravacanīyayuktam na adaḥ prayujyate .~(1.4.96)
2821 1 4 | 15} bindoḥ tarhi kasmāt na bhavati .~(1.4.96) P I.348.
2822 1 4 | karoti tat jñāpayati ācāryaḥ na puruṣasañjñā parasmaipadasañjñām
2823 1 4 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.4.101) P I.
2824 1 4 | II.468 - 469 {11/38} <V>na vaikaśeṣanirdeśāt</V> .~(
2825 1 4 | II.468 - 469 {13/38} tat na kartavyam .~(1.4.101) P
2826 1 4 | atha kṛtadvandvānāmekaśeṣo na doṣaḥ bhavati .~(1.4.101)
2827 1 4 | 468 - 469 {28/38} yathā na doṣaḥ tathā astu .~(1.4.
2828 1 4 | 24 R II.468 - 469 {35/38} na kartavyam .~(1.4.101) P
2829 1 4 | 24 R II.468 - 469 {38/38} na ca ucyate ānupūrvyeṇa iti
2830 1 4 | trīṇi iti anuvartate utāho na .~(1.4.104) P I.351.2 -
2831 1 4 | aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti .~(1.4.104) P I.
2832 1 4 | aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti .~(1.4.104)
2833 1 4 | 10 R II.470 - 471 {11/17} na eṣaḥ doṣaḥ .~(1.4.104) P
2834 1 4 | 10 R II.470 - 471 {13/17} na cājādī prathamau pratyayau
2835 1 4 | śeṣe eva prathamaḥ bhavati na anyatra iti .~(1.4.105,
2836 1 4 | śeṣe prathamaḥ eva bhavati na anyaḥ iti .~(1.4.105, 107 -
2837 1 4 | śeṣe prathamḥ yuṣmadasmadoḥ na iti vaktavyam .~(1.4.105,
2838 1 4 | R II.471 - 476 {41/100} na vaktavyaḥ .~(1.4.105, 107 -
2839 1 4 | 45/100} yadā ca ekaśeṣaḥ na .~(1.4.105, 107 - 108.1)
2840 1 4 | 46/100} kadā ca ekaśeṣaḥ na .~(1.4.105, 107 - 108.1)
2841 1 4 | 471 - 476 {48/100} yadā na sahavivakṣā tada ekaśeṣaḥ
2842 1 4 | sahavivakṣā tada ekaśeṣaḥ na asti .~(1.4.105, 107 - 108.
2843 1 4 | II.471 - 476 {49/100} <V>na vā yuṣmadasmadoḥ anekaśeṣabhāvāt
2844 1 4 | R II.471 - 476 {50/100} na vā arthaḥ vipratiṣedhena .~(
2845 1 4 | yuṣmadasmadadhikaraṇānām api ekaśeṣena na bhavitavyam .~(1.4.105,
2846 1 4 | uttarayoḥ api kriyayoḥ ekaśeṣaḥ na bhavati iti .~(1.4.105,
2847 1 4 | 61/100} yat tāvat ucyate na vā yuṣmadasmadoḥ anekaśeṣabhāvāt
2848 1 4 | R II.471 - 476 {68/100} na eṣaḥ doṣaḥ .~(1.4.105, 107 -
2849 1 4 | R II.471 - 476 {71/100} na vaktavyaḥ .~(1.4.105, 107 -
2850 1 4 | R II.471 - 476 {73/100} na hi śeṣaḥ ca anyaḥ ca śeṣagrahaṇena
2851 1 4 | 74/100} bhavet prathamaḥ na syān .~(1.4.105, 107 - 108.
2852 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 -
2853 1 4 | R II.471 - 476 {78/100} na ca yuṣmadasmadī anyaḥ ca
2854 1 4 | 100} yat ca atra upoccāri na saḥ śeṣaḥ yaḥ ca śeṣaḥ na
2855 1 4 | na saḥ śeṣaḥ yaḥ ca śeṣaḥ na tat upoccāri .~(1.4.105,
2856 1 4 | 84/100} bhavet prathamaḥ na syāt .~(1.4.105, 107 - 108.
2857 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 -
2858 1 4 | 100} yat ca atra upoccāri na te yuṣmadasmadī ye ca yuṣmadasmadī
2859 1 4 | yuṣmadasmadī ye ca yuṣmadasmadī na tat upoccāri .~(1.4.105,
2860 1 4 | R II.471 - 476 {91/100} na ca atra śeṣeṇa eva sāmānādhikaraṇyam .~(
2861 1 4 | 92/100} bhavet prathamaḥ na syāt .~(1.4.105, 107 - 108.
2862 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 -
2863 1 4 | sāmānādhikaraṇye madhyamottamau ucyete na ca atra yuṣmadasmadbhyām
2864 1 4 | R II.471 - 476 {98/100} na sidhyati .~(1.4.105, 107 -
2865 1 4 | iti eva ucyate. tau iha na prāpnutaḥ : paramatvam pacasi .~(
2866 1 4 | tatra ca madhyamottamau na prāpnutaḥ : tvattaraḥ pacasi
2867 1 4 | 30} madhyamottamau kasmāt na bhavataḥ .~(1.4.105, 107 -
2868 1 4 | anubandhyaḥ ajaḥ agnīṣhomīyaḥ iti na bāhīkaḥ anubadhyate .~(1.
2869 1 4 | adrutāyām vṛttau saṃhitāsañjñā na prāpnoti .~(1.4.109) P I.
2870 1 4 | paraḥ sannikarṣo varṇānām na adrutāyām .~(1.4.109) P
2871 1 4 | asamnidhānāt saṃhitāsañjñā na prāpnoti .~(1.4.109) P I.
2872 1 4 | pūrvāparābhāvāt saṃhitāsañjñā na prāpnoti .~(1.4.109) P I.
2873 1 4 | 13 R II.478 - 484 {39/53} na hi varṇānām paurvāparyam
2874 1 4 | 13 R II.478 - 484 {43/53} na dvau yugapat uccārayati .~(
2875 1 4 | yāvat gakāre vāk vartate na aukāre na visarjanīye .~(
2876 1 4 | gakāre vāk vartate na aukāre na visarjanīye .~(1.4.109)
2877 1 4 | 484 {45/53} yāvat aukāre na gakāre na visarjanīye .~(
2878 1 4 | yāvat aukāre na gakāre na visarjanīye .~(1.4.109)
2879 1 4 | 46/53} yāvat visarjanīye na gakāre na aukāre .~(1.4.
2880 1 4 | yāvat visarjanīye na gakāre na aukāre .~(1.4.109) P I.354.
2881 1 4 | 13 R II.478 - 484 {51/53} na varṇaḥ varṇasya sahāyaḥ .~(
2882 1 4 | 484 - 488 {24/79} atha vā na idam avasānalakṣaṇam vicāryate .~(
2883 1 4 | 8 R II.484 - 488 {54/79} na avaśyam ayam ramiḥ pravṛttau
2884 1 4 | 8 R II.484 - 488 {60/79} na ca tatra svādhyāyaḥ bhūtapūrvaḥ
2885 1 4 | svādhyāyaḥ bhūtapūrvaḥ bhavati na api vratāni .~(1.4.110)
2886 1 4 | śabdasya vasānalakṣaṇam na</V> .~(1.4.110) P I.356.
2887 1 4 | śabdasya avasānalakṣaṇam na upapadyate .~(1.4.110) P
2888 1 4 | śabdasya avasānalakṣaṇam na upapadyate iti .~(1.4.110)
2889 1 4 | 8 R II.484 - 488 {71/79} na vaktavyam .~(1.4.110) P
2890 2 1 | 19/28} isusoḥ sāmarthye na cavāhāhaivayukte iti .~(
2891 2 1 | kriyate kva cit ca kartavyam na kriyate .~(2.1.1.1) P I.
2892 2 1 | 496 {24/28} kartavyam ca na kriyate karmaṇi aṇ samarthāt
2893 2 1 | samarthagrahaṇe iha kasmāt na bhavati mahat kaṣṭam śritaḥ
2894 2 1 | 24 R II.496 - 504 {31/96} na vā bhavati mahākaṣṭaśritaḥ
2895 2 1 | mahat kaṣṭam śritaḥ iti tadā na bhavitavyam tadā ca prapnoti .~(
2896 2 1 | 504 {34/96} tadā kasmāt na bhavati .~(2.1.1.2) P I.
2897 2 1 | 504 {35/96} kasya kasmāt na bhavati .~(2.1.1.2) P I.
2898 2 1 | 504 {37/96} bahūnām kasmāt na bhavati .~(2.1.1.2) P I.
2899 2 1 | pratyekam ca etat parisamāpyate na samudāye .~(2.1.1.2) P I.
2900 2 1 | dvayoḥ ca etat parisamāpyate na bahuṣu .~(2.1.1.2) P I.359.
2901 2 1 | 96} dvayoḥ tarhi kasmāt na bhavati .~(2.1.1.2) P I.
2902 2 1 | rājapuruṣaḥ darśanīyaḥ atra vṛttiḥ na prāpnoti .~(2.1.1.2) P I.
2903 2 1 | 24 R II.496 - 504 {52/96} na eṣaḥ doṣaḥ .~(2.1.1.2) P
2904 2 1 | bhavati tatra te vṛttiḥ na prāpnoti : devadattasya
2905 2 1 | 24 R II.496 - 504 {56/96} na eṣaḥ doṣaḥ .~(2.1.1.2) P
2906 2 1 | 504 {58/96} yatra tarhi na samudāyapekṣā ṣaṣṭḥī tatra
2907 2 1 | samudāyapekṣā ṣaṣṭḥī tatra vṛttiḥ na prāpnoti : kim odanaḥ śālīnām .~(
2908 2 1 | samudāyapekṣā ṣaṣṭḥī syāt na etat niyogataḥ gamyeta devadattasya
2909 2 1 | arthaḥ gamyate ataḥ manyāmahe na samudāyapekṣā ṣaṣṭḥī iti .~(
2910 2 1 | 496 - 504 {69/96} tasmāt na aeta śakyak vaktum sāpekṣam
2911 2 1 | 96} vṛttiḥ tarhi kasmāt na bhavati mahat kaṣṭam śritaḥ
2912 2 1 | 96} saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na
2913 2 1 | na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam .~(
2914 2 1 | yadi saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na
2915 2 1 | na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate devadattasya
2916 2 1 | dāsabhāryā iti atra vṛttiḥ na prāpnoti .~(2.1.1.2) P I.
2917 2 1 | vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na
2918 2 1 | na vṛttasya vā viśeṣaṇam na prayujyate agurukulaputrādīnām
2919 2 1 | 24 R II.496 - 504 {75/96} na vaktavyam .~(2.1.1.2) P
2920 2 1 | 96} vṛttiḥ tarhi kasmāt na bhavati .~(2.1.1.2) P I.
2921 2 1 | mahat kaṣṭam śritaḥ iti na jātu cit samāsena asau gamyate
2922 2 1 | 24 R II.496 - 504 {81/96} na brūmaḥ apaśabdaḥ syāt iti .~(
2923 2 1 | yadi agamakatvam hetuḥ na arthaḥ samarthagrahaṇena .~(
2924 2 1 | yaḥ arthaḥ vākyena gamyate na asau jātu cit samāsena asau
2925 2 1 | 496 - 504 {86/96} tasmāt na arthaḥ samarthagrahaṇena .~(
2926 2 1 | 496 - 504 {91/96} etat api na asti prayojanam .~(2.1.1.
2927 2 1 | gamakasya sādhutvam bhavati na anyasya iti .~(2.1.1.2)
2928 2 1 | 496 - 504 {96/96} tasmān na arthaḥ samarthagrahaṇena .~(
2929 2 1 | 28 R II.505 - 516 {7/109} na api brūmaḥ anyasya ānayanam
2930 2 1 | 516 {12/109} samāse punaḥ na bhavati .~(2.1.1.3). P I.
2931 2 1 | 505 - 516 {16/109} samāse na bhavati .~(2.1.1.3). P I.
2932 2 1 | 505 - 516 {20/109} samāse na bhavati .~(2.1.1.3). P I.
2933 2 1 | R II.505 - 516 {26/109} na ete ekārthībhāvakṛtāḥ viśeṣāḥ .~(
2934 2 1 | 505 - 516 {34/109} samāse na bhavati .~(2.1.1.3). P I.
2935 2 1 | 505 - 516 {40/109} nanu ca na etena evam bhavitavyam .~(
2936 2 1 | R II.505 - 516 {41/109} na hi śabdakṛtena nāma arthena
2937 2 1 | evañjātīyakam yena atra viśeṣaḥ na gamyate iti .~(2.1.1.3).
2938 2 1 | tadasānnidhyāt atra viśeṣaḥ na gamyate iti iha tasya viśeṣaḥ
2939 2 1 | 505 - 516 {61/109} samāse na bhavati .~(2.1.1.3). P I.
2940 2 1 | 505 - 516 {69/109} samāse na bhavati .~(2.1.1.3). P I.
2941 2 1 | 505 - 516 {72/109} samāse na bhavati .~(2.1.1.3). P I.
2942 2 1 | R II.505 - 516 {78/109} na hi arthāḥ ādiśyante .~(2.
2943 2 1 | arthān ādiśan evam brūyāt na arthāḥ ādiśyante it .~(2.
2944 2 1 | R II.505 - 516 {81/109} na etāni arthādeśanāni .~(2.
2945 2 1 | 88/109} kim puna kāraṇam na ādiśyante .~(2.1.1.3). P
2946 2 1 | 109} laghvartham hi arthāḥ na ādiśyante .~(2.1.1.3). P
2947 2 1 | R II.505 - 516 {96/109} na ca etat mantavyam pratyayārthe
2948 2 1 | 101/109} sāmanyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam
2949 2 1 | vṛkṣaśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .~(
2950 2 1 | R II.505 - 516 {103/109} na cet sāmānyaśabdāḥ prakṛtiḥ
2951 2 1 | bahavaḥ hi śabdāḥ yeṣām arthāḥ na vijñāyante .~(2.1.1.3).
2952 2 1 | R II.505 - 516 {108/109} na khalu api nirjñātasya arthasya
2953 2 1 | 364.1 - 5 R II.516 {8/9} na ca sañjñāyāḥ bhāvābhāvau
2954 2 1 | 5 R II.516 {9/9} tasmāt na arthaḥ vā vacanena~(2.1.
2955 2 1 | 14 R II.517 - 525 {16/65} na eṣaḥ doṣaḥ .~(2.1.1.5).
2956 2 1 | jahat api asau svārtham na atyantāya jahāti .~(2.1.
2957 2 1 | vartamānaḥ svam takṣakarma jahāti na hikkitahasitakaṇḍūyitāni .~(
2958 2 1 | 14 R II.517 - 525 {20/65} na ca ayam arthaḥ parārthavirodhī
2959 2 1 | 517 - 525 {21/65} tasmāt na hāsyati .~(2.1.1.5). P I.
2960 2 1 | 14 R II.517 - 525 {28/65} na gaṃsyate saḥ viśeṣaḥ .~(
2961 2 1 | 14 R II.517 - 525 {37/65} na jātu cit puruṣamātrasya
2962 2 1 | dvitīyām bhikṣām āsādya pūrvām na jahāti sañcayāya pravartate .~(
2963 2 1 | 14 R II.517 - 525 {46/65} na prathamāsamarthaḥ rājā .~(
2964 2 1 | 14 R II.517 - 525 {48/65} na ṣaṣṭhīsamarthaḥ puruṣaḥ .~(
2965 2 1 | 525 {50/65} nanu ca uktam na prathamāsamarthaḥ rājā iti .~(
2966 2 1 | V>saṅghātasya aikārthyāt na avayavasaṅkhyātaḥ subutpattiḥ</
2967 2 1 | avayavasaṅkhyātaḥ subutpattiḥ na bhaviṣyati .~(2.1.1.5).
2968 2 1 | 14 R II.517 - 525 {59/65} na brūmaḥ śabdayoḥ iti .~(2.
2969 2 1 | 9 R II.525 - 531 {7/91} na ca iha kaḥ cit kriyāvācī
2970 2 1 | kaḥ cit prayogārhaḥ śabdaḥ na prayujyate yena samaḥ sāmarthyam
2971 2 1 | 9 R II.525 - 531 {20/91} na avaśyam badhnātiḥ vyatiṣaṅge
2972 2 1 | iti ucyete yau anyonyam na jahītaḥ .~(2.1.1.6). P I.
2973 2 1 | 9 R II.525 - 531 {44/91} na api brūmaḥ anyena āsajya
2974 2 1 | rājñaḥ sāmarthyam bhavati na avayavena .~(2.1.1.6). P
2975 2 1 | 9 R II.525 - 531 {87/91} na eva vā punaḥ atra rājñaḥ
2976 2 1 | 47/79} kim punaḥ kāraṇam na sidhyati .~(2.1.1.7). P
2977 2 1 | dvisamāsaprasaṅgaḥ iti na evam vijñāyate dvayoḥ subantayoḥ
2978 2 1 | rājagokṣīram iti api prāpnoti na ca evam bhavitavyam .~(2.
2979 2 1 | rājñaḥ goḥ kṣīram iti tadā na bhavitavyam tadā ca prāpnoti .~(
2980 2 1 | 537 {62/79} tadā kasmāt na bhavati .~(2.1.1.7). P I.
2981 2 1 | kṣīreṇa saha samāsaḥ bhavati na kevalāyāḥ .~(2.1.1.7). P
2982 2 1 | 24 R II.532 - 537 {68/79} na hi .~(2.1.1.7). P I.367.
2983 2 1 | yathā eva ayam gavi yatate na kṣīramātreṇa santoṣam karoti
2984 2 1 | 24 R II.532 - 537 {72/79} na eva vā punaḥ atra goḥ rājānam
2985 2 1 | 24 R II.537 - 540 {10/30} na ca rājapuruṣaḥ iti etasyām
2986 2 1 | 16/30} evam api dvyekayoḥ na prāpnoti .~(2.1.1.8). P
2987 2 1 | 24 R II.537 - 540 {21/30} na eṣaḥ doṣaḥ .~(2.1.1.8).
2988 2 1 | evam api vivibhaktīnām na prāpnoti .~(2.1.1.8). P
2989 2 1 | 4/90} kim punaḥ kāraṇam na sidhyati .~(2.1.1.9). P
2990 2 1 | yadi dravyam padārthaḥ na bhavati tadā sāmarthyam .~(
2991 2 1 | 24 R II.540 - 546 {10/90} na anyatvam asti iti iyatā
2992 2 1 | devadattaḥ gobhyaḥ aśvebhyaḥ ca na ca tasya etāvatā sāmartham
2993 2 1 | sāmarthyam syāt dravye ca na syāt .~(2.1.1.9). P I.370.
2994 2 1 | 90} yadi api abhyantaraḥ na tu gamyate .~(2.1.1.9).
2995 2 1 | 24 R II.540 - 546 {19/90} na hi guḍaḥ iti ukte madhuratvam
2996 2 1 | dravyapadārthikaḥ api kasmāt na pratijānīte .~(2.1.1.9).
2997 2 1 | anayoḥ sāmarthyam syāt vā na vā .~(2.1.1.9). P I.370.
2998 2 1 | 24 R II.540 - 546 {26/90} na evañjātīyakānām samāsena
2999 2 1 | arthasya dvitīyasya prayogeṇa na bhavitavyam .~(2.1.1.9).
3000 2 1 | 24 R II.540 - 546 {33/90} na tarhi idānīm idam bhavati
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |