Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
myanta 4
myyamyate 1
n 3
na 9870
nabahuvrihau 1
nabha 1
nabhabhave 2
Frequency    [«  »]
-----
-----
15976 iti
9870 na
9538 v
8344 ca
4605 api
Patañjali
Mahabhasya

IntraText - Concordances

na

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

     Part,  -
2501 1 4 | nadīsañjñāyām ghisañjñā na bhaviṣyati .~(1.4.1.3) P 2502 1 4 | evam ucyate yaṇādeśaḥ api na prāpnoti .~(1.4.1.3) P I. 2503 1 4 | 20 R II.308 - 313 {33/73} na eṣaḥ doṣaḥ .~(1.4.1.3) P 2504 1 4 | ca śeṣavacanāt prādibhiḥ na bahuvrīhiḥ</V> .~(1.4.1. 2505 1 4 | ca śeṣavacanāt prādibhiḥ na prāpnoti .~(1.4.1.3) P I. 2506 1 4 | 10 R II.319 - 325 {15/86} na etat vipratiṣiddham .~(1. 2507 1 4 | avirodhārthī bhavati tataḥ ubhayoḥ na karoti .~(1.4.2.1) P I.304. 2508 1 4 | kim punaḥ kāraṇam ubhayoḥ na karoti .~(1.4.2.1) P I.304. 2509 1 4 | 10 R II.319 - 325 {33/86} na asti yaugapadyena sambhavaḥ .~( 2510 1 4 | 10 R II.319 - 325 {38/86} na hi kim cit tavyadādiṣu niyamakāri 2511 1 4 | 10 R II.319 - 325 {40/86} na eṣaḥ doṣaḥ .~(1.4.2.1) P 2512 1 4 | 62/86} pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti .~( 2513 1 4 | allopasya ca yaṇādeśasya ca na asti sampradhāraṇā .~(1. 2514 1 4 | R II.325 - 335 {47/197} na etat asti prayojanam .~( 2515 1 4 | R II.325 - 335 {48/197} na asti atra viśeṣaḥ allopena 2516 1 4 | R II.325 - 335 {51/197} na atra udāttanivṛttisvaraḥ 2517 1 4 | R II.325 - 335 {53/197} na gośvansāvavarṇa iti pratiṣedhāt .~( 2518 1 4 | R II.325 - 335 {54/197} na eṣaḥ udāttanivṛttisvarasya 2519 1 4 | yatra tarhi tṛtīyādisvaraḥ na asti .~(1.4.2.2) P I.306. 2520 1 4 | 335 {59/197} evam tarhi na lākṣaṇikasya pratiṣedham 2521 1 4 | 197} yatra tarhi vibhaktiḥ na asti .~(1.4.2.2) P I.306. 2522 1 4 | R II.325 - 335 {65/197} na evam śakyam .~(1.4.2.2) 2523 1 4 | guṇasya ca ittvottvayoḥ ca na asti sampradhāraṇā .~(1. 2524 1 4 | allopasya ca ittvottvayoḥ ca na asti sampradhāraṇā .~(1. 2525 1 4 | II.325 - 335 {96/197} <V>na savarṇadīrghatvasya anavakāśatvāt</ 2526 1 4 | R II.325 - 335 {97/197} na etat antaraṅgeṇa api 2527 1 4 | R II.325 - 335 {101/197} na etat antaraṅge asti anavakāśam 2528 1 4 | syonā iti śakyam vaktum na paratvāt guṇasya iti .~( 2529 1 4 | ītvalopābhyām iti ucyate na lopetvābhyāmiti eva ucyeta .~( 2530 1 4 | 11 R II.335 - 339 {6/60} na iti āha .~(1.4.2.3) P I. 2531 1 4 | antaraṅgalakṣaṇaḥ yaṇādeśaḥ na prāpnoti .~(1.4.2.3) P I. 2532 1 4 | 11 R II.335 - 339 {10/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P 2533 1 4 | iti uktvā tataḥ vakṣyāmi na ajānantarye bahiṣṭvaprakḷptiḥ 2534 1 4 | 11 R II.335 - 339 {13/60} na kartavyā .~(1.4.2.3) P I. 2535 1 4 | 335 - 339 {16/60} eṣā ca na kartavyā .~(1.4.2.3) P I. 2536 1 4 | antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ .~(1.4.2.3) P 2537 1 4 | pūrvottarapadayoḥ vyapavargābhāvāt na syāt .~(1.4.2.3) P I.309. 2538 1 4 | 11 R II.335 - 339 {22/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P 2539 1 4 | pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na 2540 1 4 | na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham 2541 1 4 | pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na indrasya 2542 1 4 | bhavati na ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham 2543 1 4 | antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ .~(1.4.2.3) P 2544 1 4 | 11 R II.335 - 339 {33/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P 2545 1 4 | 40/60} yatra tarhi lopaḥ na asti .~(1.4.2.3) P I.309. 2546 1 4 | antaraṅgataḥ abhinirvṛttāt iyādeśaḥ na prāpnoti .~(1.4.2.3) P I. 2547 1 4 | 11 R II.335 - 339 {45/60} na eṣaḥ doṣaḥ .~(1.4.2.3) P 2548 1 4 | 11 R II.335 - 339 {46/60} na evam vijñāyate iti etasya 2549 1 4 | 23 R II.340 - 344 {7/104} na eṣaḥ doṣaḥ .~(1.4.3.1). 2550 1 4 | ācāryapravṛttiḥ jñāpayati na āpaḥ nadīsañjñā bhavati 2551 1 4 | grahaṇam iti nirdeśaḥ na upapadyate .~(1.4.3.1). 2552 1 4 | uttaratra ca viśeṣaṇam na prakalpeta hrasvau iti .~( 2553 1 4 | 340 - 344 {15/104} yadi na hrasvau .~(1.4.3.1). P I. 2554 1 4 | 344 {16/104} atha hrasvau na .~(1.4.3.1). P I.312. 2555 1 4 | R II.340 - 344 {19/104} na eṣaḥ doṣaḥ .~(1.4.3.1). 2556 1 4 | R II.340 - 344 {24/104} na eṣaḥ doṣaḥ .~(1.4.3.1). 2557 1 4 | hrasvau nadīsañjñau bhavataḥ na nyatra iti .~(1.4.3.1). 2558 1 4 | 344 {28/104} vidheyam na asti iti kṛtvā .~(1.4.3. 2559 1 4 | apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .~(1.4.3.1). P I. 2560 1 4 | 104} stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi .~( 2561 1 4 | astrī nadīsañjñau na bhavataḥ .~(1.4.3.1). P 2562 1 4 | 104} iyaṅuvaṅsthānau na iti ca nivṛttam .~(1.4.3. 2563 1 4 | evam śakaṭaye atra guṇaḥ na prāpnoti .~(1.4.3.1). P 2564 1 4 | 344 {46/104} śeṣagrahaṇam na kariṣyate .~(1.4.3.1). P 2565 1 4 | 104} stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi .~( 2566 1 4 | astrī nadīsañjñau na bhavataḥ .~(1.4.3.1). P 2567 1 4 | 104} iyaṅuvaṅsthānau na iti ca nivṛttam .~(1.4.3. 2568 1 4 | yadi tarhi śeṣagrahaṇam na kriyate na arthaḥ ekena 2569 1 4 | śeṣagrahaṇam na kriyate na arthaḥ ekena api yogavibhāgena .~( 2570 1 4 | nanu ca uktam nirdeśaḥ na upapadyate .~(1.4.3.1). 2571 1 4 | 104} chandasi iti ucyate na ca idam chandaḥ .~(1.4.3. 2572 1 4 | ucyate uttaratra viśeṣeṇam na prakalpeta hrasvau iti .~( 2573 1 4 | 340 - 344 {73/104} yadi na hrasvau atha hrasvau na 2574 1 4 | na hrasvau atha hrasvau na .~(1.4.3.1). P I.312. 2575 1 4 | R II.340 - 344 {75/104} na etat vipratiṣiddham .~(1. 2576 1 4 | 340 - 344 {77/104} yadi na hrasvau .~(1.4.3.1). P I. 2577 1 4 | 344 {78/104} atha hrasvau na .~(1.4.3.1). P I.312. 2578 1 4 | R II.340 - 344 {86/104} na tarhi idānīm idam bhavati 2579 1 4 | R II.340 - 344 {89/104} na hi eṣā iṣṭiḥ .~(1.4.3.1). 2580 1 4 | kṛtstriyāḥ dhātustriyāḥ ca na sidhyati .~(1.4.3.1). P 2581 1 4 | kṛtstriyāḥ dhātustriyāḥ ca na sidhyati .~(1.4.3.1). P 2582 1 4 | 3 R II.345 - 349 {14/58} na vaktavyam .~(1.4.3.2) P 2583 1 4 | 3 R II.345 - 349 {28/58} na ca etasya aṅgasya iyuvau 2584 1 4 | pratyayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.13. 2585 1 4 | vidhigrahaṇeṇa punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.13. 2586 1 4 | 22/61} kim punaḥ kāraṇam na sidhyati .~(1.4.13.1) P 2587 1 4 | saṃyogopadhagrahaṇam kriyate na arthaḥ saṃyogādigrahaṇena .~( 2588 1 4 | 30/61} bhavet evamarthena na arthaḥ .~(1.4.13.1) P I. 2589 1 4 | 351 - 356 {31/61} idam tu na sidhyati sañcakaratuḥ sañcaskaruḥ .~( 2590 1 4 | 32/61} kim punaḥ kāraṇam na sidhyati .~(1.4.13.1) P 2591 1 4 | grahaṇam bhavati tadādeḥ na cedam tat na api tadādi .~( 2592 1 4 | tadādeḥ na cedam tat na api tadādi .~(1.4.13.1) 2593 1 4 | 4 R II.351 - 356 {41/61} na kartavyaḥ .~(1.4.13.1) P 2594 1 4 | sapta iti : ekena api apāye na bhavanti .~(1.4.13.1) P 2595 1 4 | naivā adhike bhavanti na ca nyūne .~(1.4.13.1) P 2596 1 4 | tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ 2597 1 4 | 4 R II.356 - 359 {10/45} na kartavyam .~(1.4.13.2) P 2598 1 4 | tadantasya grahaṇam bhavati iti na doṣaḥ bhavati .~(1.4.13. 2599 1 4 | 4 R II.356 - 359 {42/45} na kartavyā .~(1.4.13.2) P 2600 1 4 | sagatikena sanakulena ca samāsaḥ na prāpnoti .~(1.4.13.3) P 2601 1 4 | api grahaṇam bhavati iti na doṣaḥ bhavati .~(1.4.13. 2602 1 4 | 18 R II.359 - 360 {18/19} na kartavyā .~(1.4.13.3) P 2603 1 4 | antagrahaṇam kimartham na suptiṅ padam iti eva ucyate .~( 2604 1 4 | pratyayagrahaṇe tadantavidhiḥ na bhavati iti .~(1.4.14) P 2605 1 4 | taraptamabantasya ghasañjñā na bhavati .~(1.4.14) P I.318. 2606 1 4 | 6 R II.361 - 362 {20/21} na kartavyam .~(1.4.14) P I. 2607 1 4 | kṛttaddhāntam ca eva arthavat na kevalāḥ kṛtaḥ taddhitāḥ 2608 1 4 | 5} kimartham idam ucyate na subantam padam iti eva siddham .~( 2609 1 4 | kye padasañjñam bhavati na anyat .~(1.4.15) P I.319. 2610 1 4 | 22 R II.363 - 364 {3/25} na apratiṣedhāt .~(1.4.17) 2611 1 4 | 22 R II.363 - 364 {4/25} na ayam prasajyapratiṣedhaḥ 2612 1 4 | prasajyapratiṣedhaḥ sarvanāmasthāne na iti .~(1.4.17) P I.319.11 - 2613 1 4 | 22 R II.363 - 364 {16/25} na utsahate pratiṣiddhā satī 2614 1 4 | sthānivadbhāvāt bhasañjñā na bhaviṣyati .~(1.4.18) P 2615 1 4 | arthagrahaṇam kimartham na tasau matau iti eva ucyeta .~( 2616 1 4 | R II.366 - 367 {3/9} iha na syāt payasvī yaśasvī .~( 2617 1 4 | kriyate payasvān yaśasvān atra na prāpnoti .~(1.4.19) P I. 2618 1 4 | 21 R II.366 - 367 {7/9} na hi matup matvarthe vartate .~( 2619 1 4 | 27 R II.368 - 372 {10/60} na vai karmādayaḥ vibhaktyarthāḥ .~( 2620 1 4 | 27 R II.368 - 372 {16/60} na hi antareṇa bhāvapratyayam 2621 1 4 | 27 R II.368 - 372 {21/60} na eṣaḥ doṣaḥ .~(1.4.21.1) 2622 1 4 | 22/60} yat tāvat ucyate na hi antareṇa bhāvaprayayam 2623 1 4 | bhavati nirdeśaḥ iti tan na .~(1.4.21.1) P I.321.2 - 2624 1 4 | II.368 - 372 {30/60} tadā na antareṇa bhāvapratyayam 2625 1 4 | 27 R II.368 - 372 {34/60} na ca iha vayam ekatvādibhiḥ 2626 1 4 | bahuśabdaḥ tasya idam grahaṇam na vaipulyavācinaḥ iti .~(1. 2627 1 4 | bahuvacanam prāpnoti iti sa doṣaḥ na bhavati .~(1.4.21.1) P I. 2628 1 4 | ekavacanam prāpnoti iti na eṣaḥ doṣaḥ .~(1.4.21.1) 2629 1 4 | apyaviśeṣeṇa vidhīyante na eva viprayogaḥ lakṣyate 2630 1 4 | tat ca antareṇa yatnam na sidhyati iti niyamārtham 2631 1 4 | pratyayaniyame avyayānām padasañjñā na prāpnoti .~(1.4.21.2). P 2632 1 4 | 25 R II.372 - 375 {25/37} na eṣaḥ doṣaḥ .~(1.4.21.2). 2633 1 4 | ekasmin eva ekavacanam na dvayoḥ na bahuṣu .~(1.4. 2634 1 4 | eva ekavacanam na dvayoḥ na bahuṣu .~(1.4.21.2). P I. 2635 1 4 | eva dvivacanam naikasmin na bahuṣu .~(1.4.21.2). P I. 2636 1 4 | bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .~( 2637 1 4 | eva bahuvacanam na dvayoḥ na ekasmin iti .~(1.4.21.2). 2638 1 4 | 5 R II.376 - 379 {4/49} na hi .~(1.4.23.1) P I.323. 2639 1 4 | 5 R II.376 - 379 {7/49} na ca ayam loke dhruvādīnām 2640 1 4 | pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā 2641 1 4 | 5 R II.376 - 379 {17/49} na eṣaḥ doṣaḥ .~(1.4.23.1) 2642 1 4 | 5 R II.376 - 379 {18/49} na atra grāmaḥ apāyayuktaḥ .~( 2643 1 4 | 5 R II.376 - 379 {26/49} na eṣaḥ doṣaḥ .~(1.4.23.1) 2644 1 4 | II.376 - 379 {38/49} <V> apāyasyāvivakṣitatvāt</ 2645 1 4 | 5 R II.376 - 379 {39/49} na eṣaḥ doṣaḥ .~(1.4.23. 2646 1 4 | 5 R II.376 - 379 {42/49} na atra apāyaḥ vivakṣitaḥ .~( 2647 1 4 | 48/49} sambandhastu tadā na vivakṣitaḥ bhavati .~(1. 2648 1 4 | 5 R II.376 - 379 {49/49} na jñāyate kaṅkasya kurarasya 2649 1 4 | 17 R II.379 - 386 {2/93} na eṣaḥ doṣaḥ .~(1.4.23.2) 2650 1 4 | 93} sañjñā ca nāma yataḥ na laghīyaḥ .~(1.4.23.2) P 2651 1 4 | cet akartari kartṛśabdaḥ na upapadyate .~(1.4.23.2) 2652 1 4 | 386 {38/93} <V>yat tat na tṛṇena tatparaśoḥ chedanam </ 2653 1 4 | nipātane ca paraśunā chidyate na tṛṇena tat paraśoḥ chedanam .~( 2654 1 4 | chinatti iti asitṛṇayoḥ chedane na tasya viśeṣaḥ syāt .~(1. 2655 1 4 | karaṇādhikaraṇayoḥ kartṛtvam nirdarśitam na tathā apādānādīnām kartṛtvam 2656 1 4 | II.379 - 386 {46/93} <V>na svatantraparatantratvāt 2657 1 4 | 17 R II.379 - 386 {47/93} na eṣaḥ doṣaḥ .~(1.4.23. 2658 1 4 | 386 {59/93} evam tarhi na brūmaḥ apādānādīnām kartṛtvasya 2659 1 4 | 379 - 386 {65/93} atra api na svatantryaparatantratvāt 2660 1 4 | 17 R II.379 - 386 {68/93} na vai evamartham sthālī upādiyate 2661 1 4 | 17 R II.379 - 386 {83/93} na hi kārakam iti anena adhikaraṇatvam 2662 1 4 | 17 R II.379 - 386 {88/93} na hi gārgyaḥ iti anena devadattatvam 2663 1 4 | 21 R II.387 - 392 {3/57} na etat asti .~(1.4.24.1) P 2664 1 4 | 21 R II.387 - 392 {19/57} na vaktavyam .~(1.4.24.1) P 2665 1 4 | paśyati duḥkhaḥ adharmaḥ na anena kṛtyam asti iti .~( 2666 1 4 | sambhinnabuddhiḥ bhavati saḥ paśyati na idam kim cit dharmaḥ nāma 2667 1 4 | idam kim cit dharmaḥ nāma na enam kariṣyāmi iti .~(1. 2668 1 4 | gatiyukteṣu apādānasañjñā na papadyate adhruvatvāt </ 2669 1 4 | gatiyukteṣu apādānasañjñā na upapadyate .~(1.4.24.1) 2670 1 4 | II.387 - 392 {36/57} <V>na adhrauvyasya avivikṣitatvāt</ 2671 1 4 | 21 R II.387 - 392 {37/57} na eṣaḥ doṣaḥ .~(1.4.24. 2672 1 4 | 21 R II.387 - 392 {40/57} na atra adhrauvyam vivakṣitam .~( 2673 1 4 | 387 - 392 {50/57} atra api na adhrauvyasya avivakṣitatvāt 2674 1 4 | 3/27} bhaved yasya māṣāḥ na gāvaḥ tasya māṣāḥ īpsitāḥ 2675 1 4 | 27} yasya tu khalu gāvaḥ na māṣāḥ katham tasya māṣāḥ 2676 1 4 | vārayati iti kūpe apādānasañjñā na prāpnoti .~(1.4.27) P I. 2677 1 4 | 24 R II.393 - 395 {8/27} na hi tasya kūpaḥ īpsitaḥ .~( 2678 1 4 | 22 R II.396 - 398 {22/30} na eṣaḥ doṣaḥ .~(1.4.29) P 2679 1 4 | 30} yadi apakrāmati kim na atyantāya apakrāmati .~( 2680 1 4 | 7} yadi apakrāmati kim na atyantāya apakrāmati .~( 2681 1 4 | 4/6} yadi apakrāmati kim na atyantāya apakrāmati .~( 2682 1 4 | karmagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.32. 2683 1 4 | yamsagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.32. 2684 1 4 | II.400 - 401 {12/17} iha na syāt .~(1.4.32.1) P I.330. 2685 1 4 | abhipragrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.32. 2686 1 4 | 4 R II.401 - 403 {7/25} na vaktavyam .~(1.4.32.2). 2687 1 4 | 4 R II.401 - 403 {15/25} na sidhyati .~(1.4.32.2). P 2688 1 4 | 9 R II.403 - 404 {6/6} na hi akupitaḥ krudhyate na 2689 1 4 | na hi akupitaḥ krudhyate na akupitaḥ druhyati na 2690 1 4 | na akupitaḥ druhyati na akupitaḥ īrṣyati na 2691 1 4 | druhyati na akupitaḥ īrṣyati na akupitaḥ asūyati .~(1. 2692 1 4 | tamagrahaṇam kimartham na sādhakam karaṇam iti eva 2693 1 4 | tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.42) 2694 1 4 | 3 R II.404 - 406 {4/25} na etat asti prayojanam .~( 2695 1 4 | tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.4.42) 2696 1 4 | abhirūpāya kanyā deyā iti na ca anabhirūpe pravṛttiḥ 2697 1 4 | sarvāṇi ca kārakāṇi sādhakāni na ca asādhake pravṛttiḥ asti .~( 2698 1 4 | kārakasañjñāyām taratamayogaḥ na bhavati iti .~(1.4.42) P 2699 1 4 | pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt .~(1.4.42) P I.331. 2700 1 4 | kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham 2701 1 4 | kūpe gargarkulam iti atra na syāt .~(1.4.42) P I.331. 2702 1 4 | kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham 2703 1 4 | 8 R II.406 - 407 {4/8} na vaktavyaḥ .~(1.4.48) P I. 2704 1 4 | 8 R II.406 - 407 {5/8} na atra upapūrvasya vaseḥ grāmaḥ 2705 1 4 | 332.10 - 13 R II.407 {3/6} na eṣaḥ doṣaḥ .~(1.4.49.1). 2706 1 4 | 25 R II.408 - 409 {3/20} na eṣaḥ doṣaḥ .~(1.4.49.2) 2707 1 4 | odanaḥ eva eva īpsitatamaḥ na tu guṇeṣu asya anurodhaḥ .~( 2708 1 4 | nirvṛttasya kārakatve karmasañjñā na prāpnoti .~(1.4.49.3) P 2709 1 4 | R II.410 - 411 {7/16} <V>na ubhayepsitatvāt</V> .~( 2710 1 4 | 11 R II.410 - 411 {8/16} na eṣaḥ doṣaḥ .~(1.4.49. 2711 1 4 | buddhiḥ prasaktā bhavati na asau loṣṭam bhakṣayitvā 2712 1 4 | 410 - 411 {14/16} sa āha na aham kaṭam kariṣyāmi ghaṭaḥ 2713 1 4 | 23 R II.411 - 412 {3/22} na etat asti .~(1.4.50) P I. 2714 1 4 | 23 R II.411 - 412 {5/22} na sidhyati .~(1.4.50) P I. 2715 1 4 | 412 {15/22} yat idānīm na eva īpsitamam na api anīpsitam 2716 1 4 | idānīm na eva īpsitamam na api anīpsitam tatra katham 2717 1 4 | 412 {19/22} anīpsitam iti na ayam prasajyapratiṣedhaḥ 2718 1 4 | prasajyapratiṣedhaḥ īpsitam na iti .~(1.4.50) P I.333.13 - 2719 1 4 | anyat ca etat īpsitāt yat na eva īpsitam na api anīpsitam 2720 1 4 | īpsitāt yat na eva īpsitam na api anīpsitam iti .~(1.4. 2721 1 4 | 15 R II.413 - 418 {6/43} na etat asti .~(1.4.51.1). 2722 1 4 | 15 R II.413 - 418 {10/43} na etat asti .~(1.4.51.1). 2723 1 4 | 15 R II.413 - 418 {12/43} na yācanāt eva apāyaḥ bhavati .~( 2724 1 4 | 15 R II.413 - 418 {16/43} na etat asti .~(1.4.51.1). 2725 1 4 | 15 R II.413 - 418 {20/43} na etat asti .~(1.4.51.1). 2726 1 4 | 15 R II.413 - 418 {22/43} na praśnāt eva apāyaḥ bhavati .~( 2727 1 4 | 15 R II.413 - 418 {25/43} na etat asti .~(1.4.51.1). 2728 1 4 | 15 R II.413 - 418 {27/43} na bhikṣaṇāt eva apāyaḥ bhavati .~( 2729 1 4 | 15 R II.413 - 418 {31/43} na etat asti .~(1.4.51.1). 2730 1 4 | 15 R II.413 - 418 {38/43} na etat asti .~(1.4.51.1). 2731 1 4 | 12/57} <V>kārakam cet tu na akathā</V> .~(1.4.51.2) 2732 1 4 | 424 {13/57} atha kārakam na akathitam .~(1.4.51.2) P 2733 1 4 | 28 R II.418 - 424 {26/57} na evam anye manyante .~(1. 2734 1 4 | utpadyamānena lena ajāyāḥ abhidhānam na prāpnoti .~(1.4.51.3) P 2735 1 4 | 17 R II.425 - 428 {17/27} na asmin sarvāṇi karmakāryāṇi 2736 1 4 | karma kalma iti ca kalma na uktam dhātoḥ hi vṛttiḥ na 2737 1 4 | na uktam dhātoḥ hi vṛttiḥ na ralatvataḥ asti .~(1.4.51. 2738 1 4 | 23/37} kim punaḥ kāraṇam na sidhyati .~(1.4.52.1) P 2739 1 4 | pratyavasānakāryam adeḥ na bhavati iti vaktavyam , 2740 1 4 | 9 R II.432 - 435 {12/19} na vaktavyam .~(1.4.52.3) P 2741 1 4 | akarmakāṇām iti ucyate na ca ke cit kadā cit kālabhāvādhvabhiḥ 2742 1 4 | 9 R II.432 - 435 {17/19} na ca etena karmaṇā kaḥ cit 2743 1 4 | atha yat karma bhavati na ca bhavati tena karmakāṇām .~( 2744 1 4 | 9 R II.432 - 435 {19/19} na ca etat karma kva cit api 2745 1 4 | ca etat karma kva cit api na bhavati .~(1.4.53) P I.338. 2746 1 4 | 20 R II.435 - 436 {4/12} na eṣaḥ doṣaḥ .~(1.4.54.1) 2747 1 4 | 4/18} kim punaḥ kāraṇam na sidhyati .~(1.4.54.2) P 2748 1 4 | II. 436 - 438 {6/18} <V>na svātrantryāt itarathā 2749 1 4 | 9 R II. 436 - 438 {7/18} na kartavyam .~(1.4.54.2) 2750 1 4 | 438 {12/18} yaḥ hi manyate na asau svatantraḥ akurvati 2751 1 4 | R II. 436 - 438 {13/18} na akurvat i iti cet svatantraḥ .~( 2752 1 4 | R II. 436 - 438 {14/18} na cet akurvati tasmin kārayati 2753 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338. 2754 1 4 | kurvan svatantraḥ akurvan na iti .~(1.4.54.2) P I.338. 2755 1 4 | yadi ca preṣitaḥ asau na karoti svatantraḥ asau bhavati 2756 1 4 | 21 R II.438 - 439 {4/16} na ca asau svatantram prayojayati .~( 2757 1 4 | 16} </V>yadi svatantraḥ na prayojyaḥ atha prayojyaḥ 2758 1 4 | prayojyaḥ atha prayojyaḥ na svatantraḥ prayojyaḥ svatantraḥ 2759 1 4 | 14/16} ekam tāvat uktam na svātrantryāt itarathā 2760 1 4 | 21 R II.438 - 439 {16/16} na sāmānyakṛtatvāt hetutaḥ 2761 1 4 | 25 R II.440 - 442 {5/26} na etat asti prayojanam .~( 2762 1 4 | samāsaḥ avyayasañjñaḥ bhavati na anyaḥ iti .~(1.4.56) P I. 2763 1 4 | etāḥ sañjñāḥ kasmāt eva na bādhante .~(1.4.56) P I. 2764 1 4 | 444 {12/18} sattvavacane na iti .~(1.4.57) P I.341.2 - 2765 1 4 | atha prasajyapratiṣedhaḥ na doṣaḥ bhavati .~(1.4.57) 2766 1 4 | 442 - 444 {18/18} yathā na doṣaḥ tathā astu .~(1.4. 2767 1 4 | yatkriyāyuktāḥ tam prati iti vacanāt na bhavati .~(1.4.60.2) P I. 2768 1 4 | upasargāt iti ete vidhayaḥ na prāpnuvanti .~(1.4.60.2) 2769 1 4 | 8 R II.446 - 448 {40/55} na sudurbhyām kevalābhyām .~( 2770 1 4 | 446 - 448 {41/55} iti etat na vaktavyam bhavati .~(1.4. 2771 1 4 | 8 R II.446 - 448 {42/55} na etat asti prayojanam .~( 2772 1 4 | 55} suḥ pūjāyām iti etat na vaktavyam bhavati .~(1.4. 2773 1 4 | 8 R II.446 - 448 {51/55} na etat asti prayojanam .~( 2774 1 4 | 343.10 -12 R II.449 {7/8} na vaktavyam .~(1.4.61) P I. 2775 1 4 | kriyāyoge iti anuvartate na ca anyayā kriyayā ūryādicviḍācām 2776 1 4 | 13} iteḥ param itiparam na itiparam anitiparam iti 2777 1 4 | yasmāt tat idam itiparam na itiparam anitiparamiti .~( 2778 1 4 | vijñāyata iteḥ param itiparam na itiparam anitiparam iti 2779 1 4 | yasmāt tat idam itiparam na itiparam anitiparamiti śrauṣaṭ 2780 1 4 | yasmāt tat idam itiparam na itiparam anitiparamiti .~( 2781 1 4 | 22 R II.449 - 450 {8/13} na eṣaḥ doṣaḥ .~(1.4.62.1) 2782 1 4 | hi sañjñāniyamārtham tadā na doṣaḥ bhavati .~(1.4.63) 2783 1 4 | 10 R II.450 - 451 {8/14} na evam śakyam .~(1.4.63) P 2784 1 4 | 10/14} anādaraprasaṅge na syāt .~(1.4.63) P I.344. 2785 1 4 | II.452 - 453 {11/23} <V>na pūrveṇa kṛtatvāt</V> 2786 1 4 | pūrveṇa kṛtatvāt</V> ṇa vaktavyam .~(1.4.74) 2787 1 4 | 452 - 453 {19/23} etat api na asti prayojanam .~(1.4.74) 2788 1 4 | lavaṇamśabdaḥ ādeśaḥ bhavati na kim cid duṣyati .~(1.4.74) 2789 1 4 | 14 R II.453 - 456 {18/43} na hi kaḥ citprapacati iti 2790 1 4 | ācāryapravṛttiḥ jñāpayati na atra gateḥ prākprayogaḥ 2791 1 4 | 31/43} paśyati tu ācāryaḥ na atra gateḥ prāk dhatoḥ prayogaḥ 2792 1 4 | 14 R II.453 - 456 {32/43} na etat asti jñāpakam .~(1. 2793 1 4 | 453 - 456 {36/43} tasmāt na arthaḥ evamarthena prāgdhātuvacanena .~( 2794 1 4 | 14 R II.453 - 456 {38/43} na eṣaḥ doṣaḥ .~(1.4.80) P 2795 1 4 | 14 R II.453 - 456 {39/43} na eṣaḥ udiḥ upapadam .~(1. 2796 1 4 | 5/7} ye samprati kriyām na āhuḥ .~(1.4.83) P I.346. 2797 1 4 | 7} ke ca samprati kriyām na āhuḥ .~(1.4.83) P I.346. 2798 1 4 | 7/45} veḥ api nighātaḥ na iṣyate : prādeśam prādeśam 2799 1 4 | 21 R II.458 - 460 {9/45} na atra veḥ likhim prati kriyāyogaḥ .~( 2800 1 4 | karmapravacanīyasañjñayā na arthaḥ .~(1.4.84) P I.346. 2801 1 4 | 460 {14/45} anoḥ api hi na vṛṣim prati kriyāyogaḥ .~( 2802 1 4 | śākalyasya samhitā varṣasya na lakṣaṇam .~(1.4.84) P I. 2803 1 4 | 21 R II.458 - 460 {28/45} na hi .~(1.4.84) P I.346.20 - 2804 1 4 | yena punaḥ punaḥ lakṣyate na yaḥ sakṛdapi nimittatvāya 2805 1 4 | lakṣaṇena hetuḥ api vyāptaḥ na arthaḥ anena .~(1.4.84) 2806 1 4 | 21 R II.458 - 460 {36/45} na hi avaśyam tat eva lakṣaṇam 2807 1 4 | 458 - 460 {42/45} etat api na asti prayojanam .~(1.4.84) 2808 1 4 | 21 R II.458 - 460 {44/45} na sidhyati .~(1.4.84) P I. 2809 1 4 | 347.23 - 25 R II.461 {4/6} na vaktavyam .~(1.4.89) P I. 2810 1 4 | 6 R II.461 - 462 {6/10} na etat asti prayojanam .~( 2811 1 4 | gatyupasargasañjñe bhavataḥ na ca vṛkṣādīn prati kriyāyogaḥ .~( 2812 1 4 | 20 R II.462 - 464 {4/24} na etat asti prayojanam .~( 2813 1 4 | adhiśabdena yoge pañcamī na vidhīyate tatra api śrūyate .~( 2814 1 4 | II.462 - 464 {15/24} tat na vaktavyam bhavati .~(1.4. 2815 1 4 | 462 - 464 {16/24} atha na eva imau anarthakau .~(1. 2816 1 4 | tasyārthasya upasargaprayogo na prāpnoti uktārthānām aprayogaḥ 2817 1 4 | 465 {1/15} iha kasmāt na bhavati .~(1.4.96) P I.348. 2818 1 4 | 4 R II.464 - 465 {6/15} na eṣaḥ doṣaḥ .~(1.4.96) P 2819 1 4 | 4 R II.464 - 465 {7/15} na ime apyarthāḥ nirdiśyante .~( 2820 1 4 | atra karmapravacanīyayuktam na adaḥ prayujyate .~(1.4.96) 2821 1 4 | 15} bindoḥ tarhi kasmāt na bhavati .~(1.4.96) P I.348. 2822 1 4 | karoti tat jñāpayati ācāryaḥ na puruṣasañjñā parasmaipadasañjñām 2823 1 4 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(1.4.101) P I. 2824 1 4 | II.468 - 469 {11/38} <V>na vaikaśeṣanirdeśāt</V> .~( 2825 1 4 | II.468 - 469 {13/38} tat na kartavyam .~(1.4.101) P 2826 1 4 | atha kṛtadvandvānāmekaśeṣo na doṣaḥ bhavati .~(1.4.101) 2827 1 4 | 468 - 469 {28/38} yathā na doṣaḥ tathā astu .~(1.4. 2828 1 4 | 24 R II.468 - 469 {35/38} na kartavyam .~(1.4.101) P 2829 1 4 | 24 R II.468 - 469 {38/38} na ca ucyate ānupūrvyeṇa iti 2830 1 4 | trīṇi iti anuvartate utāho na .~(1.4.104) P I.351.2 - 2831 1 4 | aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti .~(1.4.104) P I. 2832 1 4 | aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti .~(1.4.104) 2833 1 4 | 10 R II.470 - 471 {11/17} na eṣaḥ doṣaḥ .~(1.4.104) P 2834 1 4 | 10 R II.470 - 471 {13/17} na cājādī prathamau pratyayau 2835 1 4 | śeṣe eva prathamaḥ bhavati na anyatra iti .~(1.4.105, 2836 1 4 | śeṣe prathamaḥ eva bhavati na anyaḥ iti .~(1.4.105, 107 - 2837 1 4 | śeṣe prathamḥ yuṣmadasmadoḥ na iti vaktavyam .~(1.4.105, 2838 1 4 | R II.471 - 476 {41/100} na vaktavyaḥ .~(1.4.105, 107 - 2839 1 4 | 45/100} yadā ca ekaśeṣaḥ na .~(1.4.105, 107 - 108.1) 2840 1 4 | 46/100} kadā ca ekaśeṣaḥ na .~(1.4.105, 107 - 108.1) 2841 1 4 | 471 - 476 {48/100} yadā na sahavivakṣā tada ekaśeṣaḥ 2842 1 4 | sahavivakṣā tada ekaśeṣaḥ na asti .~(1.4.105, 107 - 108. 2843 1 4 | II.471 - 476 {49/100} <V>na yuṣmadasmadoḥ anekaśeṣabhāvāt 2844 1 4 | R II.471 - 476 {50/100} na arthaḥ vipratiṣedhena .~( 2845 1 4 | yuṣmadasmadadhikaraṇānām api ekaśeṣena na bhavitavyam .~(1.4.105, 2846 1 4 | uttarayoḥ api kriyayoḥ ekaśeṣaḥ na bhavati iti .~(1.4.105, 2847 1 4 | 61/100} yat tāvat ucyate na yuṣmadasmadoḥ anekaśeṣabhāvāt 2848 1 4 | R II.471 - 476 {68/100} na eṣaḥ doṣaḥ .~(1.4.105, 107 - 2849 1 4 | R II.471 - 476 {71/100} na vaktavyaḥ .~(1.4.105, 107 - 2850 1 4 | R II.471 - 476 {73/100} na hi śeṣaḥ ca anyaḥ ca śeṣagrahaṇena 2851 1 4 | 74/100} bhavet prathamaḥ na syān .~(1.4.105, 107 - 108. 2852 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 - 2853 1 4 | R II.471 - 476 {78/100} na ca yuṣmadasmadī anyaḥ ca 2854 1 4 | 100} yat ca atra upoccāri na saḥ śeṣaḥ yaḥ ca śeṣaḥ na 2855 1 4 | na saḥ śeṣaḥ yaḥ ca śeṣaḥ na tat upoccāri .~(1.4.105, 2856 1 4 | 84/100} bhavet prathamaḥ na syāt .~(1.4.105, 107 - 108. 2857 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 - 2858 1 4 | 100} yat ca atra upoccāri na te yuṣmadasmadī ye ca yuṣmadasmadī 2859 1 4 | yuṣmadasmadī ye ca yuṣmadasmadī na tat upoccāri .~(1.4.105, 2860 1 4 | R II.471 - 476 {91/100} na ca atra śeṣeṇa eva sāmānādhikaraṇyam .~( 2861 1 4 | 92/100} bhavet prathamaḥ na syāt .~(1.4.105, 107 - 108. 2862 1 4 | 100} madhyamottamau api na prāpnutaḥ .~(1.4.105, 107 - 2863 1 4 | sāmānādhikaraṇye madhyamottamau ucyete na ca atra yuṣmadasmadbhyām 2864 1 4 | R II.471 - 476 {98/100} na sidhyati .~(1.4.105, 107 - 2865 1 4 | iti eva ucyate. tau iha na prāpnutaḥ : paramatvam pacasi .~( 2866 1 4 | tatra ca madhyamottamau na prāpnutaḥ : tvattaraḥ pacasi 2867 1 4 | 30} madhyamottamau kasmāt na bhavataḥ .~(1.4.105, 107 - 2868 1 4 | anubandhyaḥ ajaḥ agnīṣhomīyaḥ iti na bāhīkaḥ anubadhyate .~(1. 2869 1 4 | adrutāyām vṛttau saṃhitāsañjñā na prāpnoti .~(1.4.109) P I. 2870 1 4 | paraḥ sannikarṣo varṇānām na adrutāyām .~(1.4.109) P 2871 1 4 | asamnidhānāt saṃhitāsañjñā na prāpnoti .~(1.4.109) P I. 2872 1 4 | pūrvāparābhāvāt saṃhitāsañjñā na prāpnoti .~(1.4.109) P I. 2873 1 4 | 13 R II.478 - 484 {39/53} na hi varṇānām paurvāparyam 2874 1 4 | 13 R II.478 - 484 {43/53} na dvau yugapat uccārayati .~( 2875 1 4 | yāvat gakāre vāk vartate na aukāre na visarjanīye .~( 2876 1 4 | gakāre vāk vartate na aukāre na visarjanīye .~(1.4.109) 2877 1 4 | 484 {45/53} yāvat aukāre na gakāre na visarjanīye .~( 2878 1 4 | yāvat aukāre na gakāre na visarjanīye .~(1.4.109) 2879 1 4 | 46/53} yāvat visarjanīye na gakāre na aukāre .~(1.4. 2880 1 4 | yāvat visarjanīye na gakāre na aukāre .~(1.4.109) P I.354. 2881 1 4 | 13 R II.478 - 484 {51/53} na varṇaḥ varṇasya sahāyaḥ .~( 2882 1 4 | 484 - 488 {24/79} atha na idam avasānalakṣaṇam vicāryate .~( 2883 1 4 | 8 R II.484 - 488 {54/79} na avaśyam ayam ramiḥ pravṛttau 2884 1 4 | 8 R II.484 - 488 {60/79} na ca tatra svādhyāyaḥ bhūtapūrvaḥ 2885 1 4 | svādhyāyaḥ bhūtapūrvaḥ bhavati na api vratāni .~(1.4.110) 2886 1 4 | śabdasya vasānalakṣaṇam na</V> .~(1.4.110) P I.356. 2887 1 4 | śabdasya avasānalakṣaṇam na upapadyate .~(1.4.110) P 2888 1 4 | śabdasya avasānalakṣaṇam na upapadyate iti .~(1.4.110) 2889 1 4 | 8 R II.484 - 488 {71/79} na vaktavyam .~(1.4.110) P 2890 2 1 | 19/28} isusoḥ sāmarthye na cavāhāhaivayukte iti .~( 2891 2 1 | kriyate kva cit ca kartavyam na kriyate .~(2.1.1.1) P I. 2892 2 1 | 496 {24/28} kartavyam ca na kriyate karmaṇi aṇ samarthāt 2893 2 1 | samarthagrahaṇe iha kasmāt na bhavati mahat kaṣṭam śritaḥ 2894 2 1 | 24 R II.496 - 504 {31/96} na bhavati mahākaṣṭaśritaḥ 2895 2 1 | mahat kaṣṭam śritaḥ iti tadā na bhavitavyam tadā ca prapnoti .~( 2896 2 1 | 504 {34/96} tadā kasmāt na bhavati .~(2.1.1.2) P I. 2897 2 1 | 504 {35/96} kasya kasmāt na bhavati .~(2.1.1.2) P I. 2898 2 1 | 504 {37/96} bahūnām kasmāt na bhavati .~(2.1.1.2) P I. 2899 2 1 | pratyekam ca etat parisamāpyate na samudāye .~(2.1.1.2) P I. 2900 2 1 | dvayoḥ ca etat parisamāpyate na bahuṣu .~(2.1.1.2) P I.359. 2901 2 1 | 96} dvayoḥ tarhi kasmāt na bhavati .~(2.1.1.2) P I. 2902 2 1 | rājapuruṣaḥ darśanīyaḥ atra vṛttiḥ na prāpnoti .~(2.1.1.2) P I. 2903 2 1 | 24 R II.496 - 504 {52/96} na eṣaḥ doṣaḥ .~(2.1.1.2) P 2904 2 1 | bhavati tatra te vṛttiḥ na prāpnoti : devadattasya 2905 2 1 | 24 R II.496 - 504 {56/96} na eṣaḥ doṣaḥ .~(2.1.1.2) P 2906 2 1 | 504 {58/96} yatra tarhi na samudāyapekṣā ṣaṣṭḥī tatra 2907 2 1 | samudāyapekṣā ṣaṣṭḥī tatra vṛttiḥ na prāpnoti : kim odanaḥ śālīnām .~( 2908 2 1 | samudāyapekṣā ṣaṣṭḥī syāt na etat niyogataḥ gamyeta devadattasya 2909 2 1 | arthaḥ gamyate ataḥ manyāmahe na samudāyapekṣā ṣaṣṭḥī iti .~( 2910 2 1 | 496 - 504 {69/96} tasmāt na aeta śakyak vaktum sāpekṣam 2911 2 1 | 96} vṛttiḥ tarhi kasmāt na bhavati mahat kaṣṭam śritaḥ 2912 2 1 | 96} saviśeṣaṇānām vṛttiḥ na vṛttasya viśeṣaṇam na 2913 2 1 | na vṛttasya viśeṣaṇam na prayujyate iti vaktavyam .~( 2914 2 1 | yadi saviśeṣaṇānām vṛttiḥ na vṛttasya viśeṣaṇam na 2915 2 1 | na vṛttasya viśeṣaṇam na prayujyate iti ucyate devadattasya 2916 2 1 | dāsabhāryā iti atra vṛttiḥ na prāpnoti .~(2.1.1.2) P I. 2917 2 1 | vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya viśeṣaṇam na 2918 2 1 | na vṛttasya viśeṣaṇam na prayujyate agurukulaputrādīnām 2919 2 1 | 24 R II.496 - 504 {75/96} na vaktavyam .~(2.1.1.2) P 2920 2 1 | 96} vṛttiḥ tarhi kasmāt na bhavati .~(2.1.1.2) P I. 2921 2 1 | mahat kaṣṭam śritaḥ iti na jātu cit samāsena asau gamyate 2922 2 1 | 24 R II.496 - 504 {81/96} na brūmaḥ apaśabdaḥ syāt iti .~( 2923 2 1 | yadi agamakatvam hetuḥ na arthaḥ samarthagrahaṇena .~( 2924 2 1 | yaḥ arthaḥ vākyena gamyate na asau jātu cit samāsena asau 2925 2 1 | 496 - 504 {86/96} tasmāt na arthaḥ samarthagrahaṇena .~( 2926 2 1 | 496 - 504 {91/96} etat api na asti prayojanam .~(2.1.1. 2927 2 1 | gamakasya sādhutvam bhavati na anyasya iti .~(2.1.1.2) 2928 2 1 | 496 - 504 {96/96} tasmān na arthaḥ samarthagrahaṇena .~( 2929 2 1 | 28 R II.505 - 516 {7/109} na api brūmaḥ anyasya ānayanam 2930 2 1 | 516 {12/109} samāse punaḥ na bhavati .~(2.1.1.3). P I. 2931 2 1 | 505 - 516 {16/109} samāse na bhavati .~(2.1.1.3). P I. 2932 2 1 | 505 - 516 {20/109} samāse na bhavati .~(2.1.1.3). P I. 2933 2 1 | R II.505 - 516 {26/109} na ete ekārthībhāvakṛtāḥ viśeṣāḥ .~( 2934 2 1 | 505 - 516 {34/109} samāse na bhavati .~(2.1.1.3). P I. 2935 2 1 | 505 - 516 {40/109} nanu ca na etena evam bhavitavyam .~( 2936 2 1 | R II.505 - 516 {41/109} na hi śabdakṛtena nāma arthena 2937 2 1 | evañjātīyakam yena atra viśeṣaḥ na gamyate iti .~(2.1.1.3). 2938 2 1 | tadasānnidhyāt atra viśeṣaḥ na gamyate iti iha tasya viśeṣaḥ 2939 2 1 | 505 - 516 {61/109} samāse na bhavati .~(2.1.1.3). P I. 2940 2 1 | 505 - 516 {69/109} samāse na bhavati .~(2.1.1.3). P I. 2941 2 1 | 505 - 516 {72/109} samāse na bhavati .~(2.1.1.3). P I. 2942 2 1 | R II.505 - 516 {78/109} na hi arthāḥ ādiśyante .~(2. 2943 2 1 | arthān ādiśan evam brūyāt na arthāḥ ādiśyante it .~(2. 2944 2 1 | R II.505 - 516 {81/109} na etāni arthādeśanāni .~(2. 2945 2 1 | 88/109} kim puna kāraṇam na ādiśyante .~(2.1.1.3). P 2946 2 1 | 109} laghvartham hi arthāḥ na ādiśyante .~(2.1.1.3). P 2947 2 1 | R II.505 - 516 {96/109} na ca etat mantavyam pratyayārthe 2948 2 1 | 101/109} sāmanyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam 2949 2 1 | vṛkṣaśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .~( 2950 2 1 | R II.505 - 516 {103/109} na cet sāmānyaśabdāḥ prakṛtiḥ 2951 2 1 | bahavaḥ hi śabdāḥ yeṣām arthāḥ na vijñāyante .~(2.1.1.3). 2952 2 1 | R II.505 - 516 {108/109} na khalu api nirjñātasya arthasya 2953 2 1 | 364.1 - 5 R II.516 {8/9} na ca sañjñāyāḥ bhāvābhāvau 2954 2 1 | 5 R II.516 {9/9} tasmāt na arthaḥ vacanena~(2.1. 2955 2 1 | 14 R II.517 - 525 {16/65} na eṣaḥ doṣaḥ .~(2.1.1.5). 2956 2 1 | jahat api asau svārtham na atyantāya jahāti .~(2.1. 2957 2 1 | vartamānaḥ svam takṣakarma jahāti na hikkitahasitakaṇḍūyitāni .~( 2958 2 1 | 14 R II.517 - 525 {20/65} na ca ayam arthaḥ parārthavirodhī 2959 2 1 | 517 - 525 {21/65} tasmāt na hāsyati .~(2.1.1.5). P I. 2960 2 1 | 14 R II.517 - 525 {28/65} na gaṃsyate saḥ viśeṣaḥ .~( 2961 2 1 | 14 R II.517 - 525 {37/65} na jātu cit puruṣamātrasya 2962 2 1 | dvitīyām bhikṣām āsādya pūrvām na jahāti sañcayāya pravartate .~( 2963 2 1 | 14 R II.517 - 525 {46/65} na prathamāsamarthaḥ rājā .~( 2964 2 1 | 14 R II.517 - 525 {48/65} na ṣaṣṭhīsamarthaḥ puruṣaḥ .~( 2965 2 1 | 525 {50/65} nanu ca uktam na prathamāsamarthaḥ rājā iti .~( 2966 2 1 | V>saṅghātasya aikārthyāt na avayavasaṅkhyātaḥ subutpattiḥ</ 2967 2 1 | avayavasaṅkhyātaḥ subutpattiḥ na bhaviṣyati .~(2.1.1.5). 2968 2 1 | 14 R II.517 - 525 {59/65} na brūmaḥ śabdayoḥ iti .~(2. 2969 2 1 | 9 R II.525 - 531 {7/91} na ca iha kaḥ cit kriyāvācī 2970 2 1 | kaḥ cit prayogārhaḥ śabdaḥ na prayujyate yena samaḥ sāmarthyam 2971 2 1 | 9 R II.525 - 531 {20/91} na avaśyam badhnātiḥ vyatiṣaṅge 2972 2 1 | iti ucyete yau anyonyam na jahītaḥ .~(2.1.1.6). P I. 2973 2 1 | 9 R II.525 - 531 {44/91} na api brūmaḥ anyena āsajya 2974 2 1 | rājñaḥ sāmarthyam bhavati na avayavena .~(2.1.1.6). P 2975 2 1 | 9 R II.525 - 531 {87/91} na eva punaḥ atra rājñaḥ 2976 2 1 | 47/79} kim punaḥ kāraṇam na sidhyati .~(2.1.1.7). P 2977 2 1 | dvisamāsaprasaṅgaḥ iti na evam vijñāyate dvayoḥ subantayoḥ 2978 2 1 | rājagokṣīram iti api prāpnoti na ca evam bhavitavyam .~(2. 2979 2 1 | rājñaḥ goḥ kṣīram iti tadā na bhavitavyam tadā ca prāpnoti .~( 2980 2 1 | 537 {62/79} tadā kasmāt na bhavati .~(2.1.1.7). P I. 2981 2 1 | kṣīreṇa saha samāsaḥ bhavati na kevalāyāḥ .~(2.1.1.7). P 2982 2 1 | 24 R II.532 - 537 {68/79} na hi .~(2.1.1.7). P I.367. 2983 2 1 | yathā eva ayam gavi yatate na kṣīramātreṇa santoṣam karoti 2984 2 1 | 24 R II.532 - 537 {72/79} na eva punaḥ atra goḥ rājānam 2985 2 1 | 24 R II.537 - 540 {10/30} na ca rājapuruṣaḥ iti etasyām 2986 2 1 | 16/30} evam api dvyekayoḥ na prāpnoti .~(2.1.1.8). P 2987 2 1 | 24 R II.537 - 540 {21/30} na eṣaḥ doṣaḥ .~(2.1.1.8). 2988 2 1 | evam api vivibhaktīnām na prāpnoti .~(2.1.1.8). P 2989 2 1 | 4/90} kim punaḥ kāraṇam na sidhyati .~(2.1.1.9). P 2990 2 1 | yadi dravyam padārthaḥ na bhavati tadā sāmarthyam .~( 2991 2 1 | 24 R II.540 - 546 {10/90} na anyatvam asti iti iyatā 2992 2 1 | devadattaḥ gobhyaḥ aśvebhyaḥ ca na ca tasya etāvatā sāmartham 2993 2 1 | sāmarthyam syāt dravye ca na syāt .~(2.1.1.9). P I.370. 2994 2 1 | 90} yadi api abhyantaraḥ na tu gamyate .~(2.1.1.9). 2995 2 1 | 24 R II.540 - 546 {19/90} na hi guḍaḥ iti ukte madhuratvam 2996 2 1 | dravyapadārthikaḥ api kasmāt na pratijānīte .~(2.1.1.9). 2997 2 1 | anayoḥ sāmarthyam syāt na .~(2.1.1.9). P I.370. 2998 2 1 | 24 R II.540 - 546 {26/90} na evañjātīyakānām samāsena 2999 2 1 | arthasya dvitīyasya prayogeṇa na bhavitavyam .~(2.1.1.9). 3000 2 1 | 24 R II.540 - 546 {33/90} na tarhi idānīm idam bhavati


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License