Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
myanta 4
myyamyate 1
n 3
na 9870
nabahuvrihau 1
nabha 1
nabhabhave 2
Frequency    [«  »]
-----
-----
15976 iti
9870 na
9538 v
8344 ca
4605 api
Patañjali
Mahabhasya

IntraText - Concordances

na

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

     Part,  -
3001 2 1 | 24 R II.540 - 546 {34/90} na etau samānārthau .~(2.1. 3002 2 1 | 24 R II.540 - 546 {43/90} na kva cit sadbhāvānyabhāvau 3003 2 1 | kva cit sadbhāvānyabhāvau na staḥ ucyate ca samānādhikaraṇena 3004 2 1 | āśrīyate yat samānam bhavati na ca bhavati .~(2.1.1.9). 3005 2 1 | 24 R II.540 - 546 {47/90} na ca etat samānam kva cit 3006 2 1 | etat samānam kva cit api na bhavati .~(2.1.1.9). P I. 3007 2 1 | kriyate iti atra ṣatvam na prāpnoti .~(2.1.1.9). P 3008 2 1 | II.540 - 546 {62/90} <V>na vacanaprāmāṇyāt</V> .~( 3009 2 1 | 24 R II.540 - 546 {63/90} na kartavyam .~(2.1.1.9). 3010 2 1 | 24 R II.540 - 546 {80/90} na brūmaḥ vṛttisūtravacanaprāmāṇyāt 3011 2 1 | 18 R II.547 - 554 {8/110} na eṣaḥ doṣaḥ .~(2.1.1.10). 3012 2 1 | dvayoḥ dvayoḥ samāsaḥ iti cet na bahuṣu dvitvābhāvāt</V> .~( 3013 2 1 | dvayoḥ samāsaḥ iti cet tat na .~(2.1.1.10). P I.371.25 - 3014 2 1 | R II.547 - 554 {14/110} na bahuṣu dvitvam asti .~(2. 3015 2 1 | R II.547 - 554 {15/110} na avaśyam evam vigrahaḥ kartavyaḥ : 3016 2 1 | hotṛpotṛneṣṭodgātāraḥ tarhi na sidhyanti .~(2.1.1.10). 3017 2 1 | R II.547 - 554 {19/110} na ca evam bhavitavyam .~(2. 3018 2 1 | hotṛpotṛneṣṭodgātāraḥ tu na sidhyanti .~(2.1.1.10). 3019 2 1 | R II.547 - 554 {26/110} na eṣaḥ doṣaḥ .~(2.1.1.10). 3020 2 1 | samantaśitirandhreṇa dvayoḥ vṛttau na sidhyati</V> .~(2.1.1.10). 3021 2 1 | II.547 - 554 {45/110} <V>na avayavatatpuruṣatvāt </ 3022 2 1 | avayavatatpuruṣatvāt </V>. na eṣaḥ doṣaḥ .~(2.1.1.10). 3023 2 1 | R II.547 - 554 {52/110} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 3024 2 1 | R II.547 - 554 {55/110} na paravipratiṣedham brūmaḥ .~( 3025 2 1 | R II.547 - 554 {63/110} na vaktavyam .~(2.1.1.10). 3026 2 1 | 547 - 554 {68/110} tat ca na .~(2.1.1.10). P I.371.25 - 3027 2 1 | pādaḥ yasya iti evam api na arthaḥ pāṭhena .~(2.1.1. 3028 2 1 | R II.547 - 554 {76/110} na eṣaḥ doṣaḥ .~(2.1.1.10). 3029 2 1 | R II.547 - 554 {77/110} na idam bahuvrīhyavayavasya 3030 2 1 | bahulam iti. bahulavacanāt na bhaviṣyati .~(2.1.1.10). 3031 2 1 | R II.547 - 554 {85/110} na eṣaḥ doṣaḥ .~(2.1.1.10). 3032 2 1 | 554 {87/110} yaḥ tarhi na igantaḥ adhikaśatavarṣaḥ 3033 2 1 | R II.547 - 554 {90/110} na eṣaḥ doṣaḥ .~(2.1.1.10). 3034 2 1 | R II.547 - 554 {95/110} na saṅkhyām saṅkhyeye vartayiṣyāmaḥ .~( 3035 2 1 | vayam adhikaṣaṣṭivarṣāt na mucyāmahe .~(2.1.1.10). 3036 2 1 | uktam adhikaṣaṣṭivarṣaḥ na sidhyati iti saḥ siddhaḥ 3037 2 1 | 110} adhikaśatavarṣaḥ tu na sidhyati .~(2.1.1.10). P 3038 2 1 | 23 R II.555 - 561 {3/80} na etat asti .~(2.1.2) P I. 3039 2 1 | 4/80} asāmarthyāt atra na bhaviṣyati .~(2.1.2) P I. 3040 2 1 | ca uktam asāmarthyāt atra na bhaviṣyati .~(2.1.2) P I. 3041 2 1 | 23 R II.555 - 561 {13/80} na eṣaḥ doṣaḥ .~(2.1.2) P I. 3042 2 1 | 23 R II.555 - 561 {21/80} na asti atra viśeṣaḥ parāṅgavadbhāve 3043 2 1 | 555 - 561 {35/80} etat hi na eva ṣaṣthyantam na api āmantritakārakam .~( 3044 2 1 | etat hi na eva ṣaṣthyantam na api āmantritakārakam .~( 3045 2 1 | 39/80} kim punaḥ kāraṇam na sidhyati .~(2.1.2) P I.375. 3046 2 1 | 80} svare avadhāraṇāt ca na sidhyati .~(2.1.2) P I.375. 3047 2 1 | svare avadhāraṇam kriyate na ānantarye .~(2.1.2) P I. 3048 2 1 | II.555 - 561 {61/80} <V>na subantaikāntatvāt</V> .~( 3049 2 1 | 23 R II.555 - 561 {62/80} na kartavyam .~(2.1.2) P 3050 2 1 | tasmāt svare avadhāraṇam na kartavyam subalopārtham .~( 3051 2 1 | 80} tasmāt svaragrahaṇena na arthaḥ .~(2.1.2) P I.375. 3052 2 1 | 555 - 561 {74/80} etat api na asti prayojanam .~(2.1.2) 3053 2 1 | agaḥ iti etasmāt niyamāt na bhaviṣyati .~(2.1.2) P I. 3054 2 1 | 23 R II.555 - 561 {78/80} na iti āha .~(2.1.2) P I.375. 3055 2 1 | avyayībhāvādayaḥ sañjñāḥ kasmāt eva na bādhante .~(2.1.3) P I.377. 3056 2 1 | 21 R II.561 - 565 {15/32} na eṣaḥ asti avakāśaḥ .~(2. 3057 2 1 | 561 - 565 {29/32} yadi tat na asti punaścanasau chandasi 3058 2 1 | api ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ .~( 3059 2 1 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~( 3060 2 1 | guṇavṛddhisañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena .~( 3061 2 1 | samāsasya anyat lakṣaṇam na asti idam tasya lakṣaṇam 3062 2 1 | avyayasañjñaḥ bhavati iti etat na vaktavyam bhavati .~(2.1. 3063 2 1 | 570 {1/11} iha kasmāt na bhavati .~(2.1.6) P I.378. 3064 2 1 | 5 R II.569 - 570 {4/11} na eṣaḥ doṣaḥ .~(2.1.6) P I. 3065 2 1 | 5 R II.569 - 570 {7/11} na ca atra pūrvapadārthaprādhānyam 3066 2 1 | 569 - 570 {8/11} atha na ime samāsārthāḥ nirdiśyante .~( 3067 2 1 | 572 {4/13} tatra idam na sidhyati : yathāśakti yathābalam 3068 2 1 | 12 R II.570 - 572 {7/13} na eṣaḥ doṣaḥ .~(2.1.7) P I. 3069 2 1 | thāl tasya grahaṇam kasmāt na bhavati .~(2.1.7) P I.379. 3070 2 1 | pratiṣedhavacanasāmarthyāt na bhaviṣyati .~(2.1.9) P I. 3071 2 1 | tṛtīyāntāḥ pūrvoktasya yathā na tat </V>. akṣādayaḥ tṛtīyāntāḥ 3072 2 1 | 2/12} pūrvoktasya yathā na tat .~(2.1.10) P I.379.17 - 3073 2 1 | 573 - 574 {4/12} akṣeṇa na tathā vṛttam yathā pūrvam 3074 2 1 | 574 {12/12} akṣeṇa idam na vṛttam śakaṭena yathā pūrvam .~( 3075 2 1 | bahiḥśabdena yoge pañcamī na vidhīyate .~(2.1.11 - 12) 3076 2 1 | bahiḥśabdena yoge pañcamī na vidhīyate katham eva etat 3077 2 1 | karmapravacanīyasañjñaḥ bhavati na anyatra .~(2.1.16) P I.380. 3078 2 1 | saha samāsaḥ bhaviṣyati na punaḥ vārāṇasyā iti .~(2. 3079 2 1 | gaṅgā ca eva hi lakṣaṇam na vārāṇasī .~(2.1.16) P I. 3080 2 1 | 8} sādhīyaḥ ca gaṅgāyāḥ na vārāṇasyāḥ .~(2.1.17) P 3081 2 1 | 3 R II.577 - 579 {5/28} na etat asti prayojanam .~( 3082 2 1 | 577 - 579 {10/28} etat api na asti prayojanam .~(2.1.18). 3083 2 1 | ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~(2.1.18). P I. 3084 2 1 | ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~(2.1.18). P I. 3085 2 1 | 3 R II.577 - 579 {26/28} na kartavyam .~(2.1.18). P 3086 2 1 | tu anyāḥ vibhaktayaḥ tadā na sidhyati .~(2.1.20) P I. 3087 2 1 | 21 R II.579 - 582 {5/27} na vaktavyaḥ .~(2.1.20) P I. 3088 2 1 | ubhayapadārthapradhānaḥ dvandvaḥ. na ca atra pūrvapadārthaprādhānyam 3089 2 1 | 27} api ca anyapadārthatā na prakalpeta .~(2.1.20) P 3090 2 1 | siddham paraṅkāryatve tu na sidhyati .~(2.1.20) P I. 3091 2 1 | 24/27} paraṅkāryatve ca na doṣaḥ .~(2.1.20) P I.382. 3092 2 1 | 8 R II.582 - 587 {23/50} na asti bhedaḥ .~(2.1.24) P 3093 2 1 | api tatpuruṣam ārabhate na tasya daṇḍavāritaḥ bahuvrīhiḥ .~( 3094 2 1 | sakhā asya iti bahuvrīhiḥ na bhavati .~(2.1.24) P I.383. 3095 2 1 | 8 R II.582 - 587 {31/50} na etat jñāpakasādhyam apavādaiḥ 3096 2 1 | II.582 - 587 {33/50} atha na sāmānyavihitaḥ .~(2.1.24) 3097 2 1 | 587 {40/50} tatpuruṣe sati na bhavitavyam .~(2.1.24) P 3098 2 1 | 384.10 - 12 R II.587 {7/7} na ativratavān iti .~(2.1.29) 3099 2 1 | 14 - 20 R II.588 {9/12} na etat asti .~(2.1.29) P I. 3100 2 1 | 22 R II.589 - 592 {3/52} na etat asti .~(2.1.30) P I. 3101 2 1 | 4/52} asāmarthyāt atra na bhaviṣyati .~(2.1.30) P 3102 2 1 | 22 R II.589 - 592 {7/52} na hi dadhnaḥ paṭunā sāmarthyam .~( 3103 2 1 | 592 {11/52} iha api tarhi na prāpnoti .~(2.1.30) P I. 3104 2 1 | 589 - 592 {13/52} atra api na śaṅkulāyāḥ khaṇḍena sāmarthyam .~( 3105 2 1 | 592 {30/52} yadi evam na arthaḥ kṛtārthagrahaṇena .~( 3106 2 1 | 52} asāmarthyāt ca atra na bhaviṣyati dadhnā paṭuḥ 3107 2 1 | 589 - 592 {33/52} tasmat na arthaḥ tatkṛtārthagrahaṇena .~( 3108 2 1 | 22 R II.589 - 592 {43/52} na vaktavyam .~(2.1.30) P I. 3109 2 1 | 22 R II.589 - 592 {44/52} na ayam arthanirdeśaḥ .~(2. 3110 2 1 | pūrvasadṛśasamonārtha iti arthagrahaṇam na kartavyam bhavati .~(2.1. 3111 2 1 | 386.5 - 8 R II.593 {7/8} na vaktavyam .~(2.1.32) P I. 3112 2 1 | kriyayā sāmarthyam bhavati na teṣām anyonyena .~(2.1.34 - 3113 2 1 | dvābhyām kāṣṭhābhyām sāmarthyam na teṣām anyonyena .~(2.1.34 - 3114 2 1 | bhakṣyeṇa miśrīkaraṇam iti na ca asti sāmarthyam .~(2. 3115 2 1 | II.595 - 597 {20/37} <V>na asamāse adarśanāt</V> .~( 3116 2 1 | 4 R II.595 - 597 {21/37} na vaktavyam .~(2.1.34 - 3117 2 1 | asamāse dṛśyate samāse ca na dṛśyate tat lopārambham 3118 2 1 | 4 R II.595 - 597 {25/37} na ca asamāse upasiktaśabdaḥ 3119 2 1 | 19 R II.598 - 603 {9/105} na hi kaḥ cit viśeṣaḥ upādīyate 3120 2 1 | R II.598 - 603 {23/105} na iti āha sarvathā arthena 3121 2 1 | R II.598 - 603 {28/105} na iti āha .~(2.1.36) P I.388. 3122 2 1 | syāt strīnapuṃsakaliṅgasya na syāt .~(2.1.36) P I.388. 3123 2 1 | R II.598 - 603 {38/105} na vaktavyam .~(2.1.36) P I. 3124 2 1 | R II.598 - 603 {40/105} na vaktavyam .~(2.1.36) P I. 3125 2 1 | prakṛtyā saha samasyate na tadarthamātreṇa tataḥ balirakiṣitagrahaṇam 3126 2 1 | R II.598 - 603 {46/105} na kartavyam .~(2.1.36) P I. 3127 2 1 | ṣaṣṭhīsamāse punaḥ antodāttatvena ṇa asti bhedaḥ .~(2.1.36) P 3128 2 1 | caturthyantā prakṛtisvarā bhavati na caturthīmātram iti yat ayam 3129 2 1 | caturthyantā prakṛtyā bhavati na caturthīmātram tataḥ arthagrahaṇam 3130 2 1 | R II.598 - 603 {58/105} na vaktavyaḥ .~(2.1.36) P I. 3131 2 1 | R II.598 - 603 {61/105} na ca eva hi kadā cit vigrahaḥ 3132 2 1 | sarthappratayaḥ kriyate itsañjñā na prāpnoti .~(2.1.36) P I. 3133 2 1 | R II.598 - 603 {69/105} na evam śakyam .~(2.1.36) P 3134 2 1 | R II.598 - 603 {73/105} na ca eva kadā cit ādeśena 3135 2 1 | R II.598 - 603 {76/105} na vaktavyam .~(2.1.36) P I. 3136 2 1 | ya caturthī samasyate na caturthīmātram iti yat ayam 3137 2 1 | caturthī samasyate na caturthīmātram tataḥ hitasukhagrahaṇam 3138 2 1 | 598 - 603 {94/105} tasmāt na evam śakyam .~(2.1.36) P 3139 2 1 | R II.598 - 603 {95/105} na cet evam arthena nityasamāsaḥ 3140 2 1 | R II.598 - 603 {96/105} na eṣaḥ doṣaḥ .~(2.1.36) P 3141 2 1 | arthaśabdasya prayogeṇa na bhavitavyam uktārthānām 3142 2 1 | 101/105} samāsaḥ api tarhi na prāpnoti .~(2.1.36) P I. 3143 2 1 | R II.598 - 603 {104/105} na vaktavyā .~(2.1.36) P I. 3144 2 1 | 26 - 391.2 R II.604 {5/6} na vaktavyam .~(2.1.40) P I. 3145 2 1 | 7/7} yathā tīrthe kākāḥ na ciram sthātāraḥ bhavanti 3146 2 1 | evam yaḥ gurukulāni gatvā na ciram tiṣṭhati sa ucyate 3147 2 1 | 391.9 - 13 R II.605 {6/12} na vaktavyam .~(2.1.43) P I. 3148 2 1 | yathā avatapte nakulāḥ na ciram sthātāraḥ bhavanti 3149 2 1 | evam kāryāṇi ārabhya yaḥ na ciram tiṣṭhati sa ucyate 3150 2 1 | sagatikena sanakulena ca samāsaḥ na prāpnoti .~(2.1.47) P I. 3151 2 1 | iha kasmāt avyayībhāvaḥ na bhavati .~(2.1.49) P I.392. 3152 2 1 | ubhayapadārthapradhānaḥ dvandvaḥ. na ca atra pūrvapadārthaprādhānyam 3153 2 1 | siddham paraṅkāryatve tu na sidhyati .~(2.1.49) P I. 3154 2 1 | 10/13} paraṅkāryatve ca na doṣaḥ .~(2.1.49) P I.392. 3155 2 1 | upasarjanasya iti hrasvatvam na prāpnoti dviguḥ ekavacanam 3156 2 1 | vikṣipteṣu pūleṣu goṣu carantīṣu na sidhyati .~(2.1.51.1). P 3157 2 1 | pañcagrāmī ṣaṇṇagarī tripurī iti na sidhyati .~(2.1.51.1). P 3158 2 1 | 19 R II.607 - 609 {16/32} na avaśyam haratiḥ deśāntaraprāpaṇe 3159 2 1 | pañcagrāmī ṣaṇṇagarī tripurī iti na eva idam iyati eva avatiṣṭhate .~( 3160 2 1 | bhāvānayane codite dravyānayanam na prāpoti .~(2.1.51.1). P 3161 2 1 | 19 R II.607 - 609 {25/32} na eṣaḥ doṣaḥ .~(2.1.51.1). 3162 2 1 | ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite 3163 2 1 | 54} itaretarāśrayāṇi ca na prakalpante .~(2.1.51.2) 3164 2 1 | arthe cet taddhitotpattiḥ na prāpnoti .~(2.1.51.2) P 3165 2 1 | matvarthasya matvarthīyaḥ na bhavati .~(2.1.51.2) P I. 3166 2 1 | cet anyatra samāsasañjñā na prāpnoti .~(2.1.51.2) P 3167 2 1 | igante dvigau iti eṣaḥ svaraḥ na prāpnoti .~(2.1.51.2) P 3168 2 1 | 24 R II.609 - 612 {29/54} na eṣaḥ doṣaḥ .~(2.1.51.2) 3169 2 1 | 24 R II.609 - 612 {31/54} na idam tulyam anyaiḥ itaretarāśrayaiḥ .~( 3170 2 1 | 24 R II.609 - 612 {32/54} na hi sañjñā nityā .~(2.1.51. 3171 2 1 | 612 {36/54} yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na 3172 2 1 | na vātavyaḥ atha vātavyaḥ na śāṭakaḥ .~(2.1.51.2) P I. 3173 2 1 | 24 R II.609 - 612 {43/54} na eṣaḥ doṣaḥ .~(2.1.51.2) 3174 2 1 | 24 R II.609 - 612 {44/54} na avaśyam arthaśabdaḥ abhidheye 3175 2 1 | aparimāṇabistācitakambalebhyaḥ na taddhitaluki iti pratiṣedhaḥ 3176 2 1 | goḥ ataddhitaluki it ṭac na prapnoti .~(2.1.51.3) P 3177 2 1 | 11 R II.612 - 616 {16/71} na eṣaḥ doṣaḥ .~(2.1.51.3) 3178 2 1 | 616 {19/71} samāhāre eva na anyatra iti .~(2.1.51.3) 3179 2 1 | 616 {23/71} samāhāre eva na anyatra iti .~(2.1.51.3) 3180 2 1 | 11 R II.612 - 616 {33/71} na sarvāṇi parihṛtāni .~(2. 3181 2 1 | 11 R II.612 - 616 {42/71} na vaktavyam .~(2.1.51.3) P 3182 2 1 | 49/71} kim punaḥ kāraṇam na sidhyati .~(2.1.51.3) P 3183 2 1 | 11 R II.612 - 616 {52/71} na evam śakyam .~(2.1.51.3) 3184 2 1 | 55/71} dvyāhnajātaḥ ca na sidhyati .~(2.1.51.3) P 3185 2 1 | dvyahajāta iti prāpnoti na ca evam bhavitavyam .~(2. 3186 2 1 | 58/71} dvyahnajātaḥ tu na sidhyati .~(2.1.51.3) P 3187 2 1 | kim ucyate parimāṇinā iti na punaḥ anyatra api .~(2.1. 3188 2 1 | ekaśāṭī dvigoḥ iti īkāraḥ na prāpnoti .~(2.1.52) P I. 3189 2 1 | ekāpūpī dvigoḥ iti īkāraḥ na prāpnoti .~(2.1.52) P I. 3190 2 1 | igante dvigau iti eṣaḥ svaraḥ na prapnoti .~(2.1.52) P I. 3191 2 1 | 19 R II.619 - 627 {9/63} na hi .~(2.1.55) P I.397.5 - 3192 2 1 | 627 {12/63} tat samīpe yat na atyantāya mimīte tat upamānam .~( 3193 2 1 | śastrīśyāmo devadattaḥ iti na sidhyati .~(2.1.55) P I. 3194 2 1 | anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti .~(2.1.55) P I. 3195 2 1 | vyadhikaraṇatvāt samāsaḥ na prāpnoti .~(2.1.55) P I. 3196 2 1 | 627 {32/63} kim hi vacanāt na bhavati .~(2.1.55) P I.397. 3197 2 1 | samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti .~(2.1.55) P I. 3198 2 1 | sāmānyavacanaiḥ iti samāsaḥ na prāpnoti .~(2.1.55) P I. 3199 2 1 | II.619 - 627 {49/63} <V>na śyāmatvasyo uhhayatra 3200 2 1 | 19 R II.619 - 627 {50/63} na eṣaḥ doṣaḥ .~(2.1.55) 3201 2 1 | 19 R II.619 - 627 {60/63} na ca avaśyam saḥ eva sāmānyavacanaḥ 3202 2 1 | 627 - 628 {6/13} kasmāt na bhavati puruṣaḥ ayam vyāghraḥ 3203 2 1 | R II.628 - 632 {7/34} <V>na anyatarasya pradhānabhāvāt 3204 2 1 | 26 R II.628 - 632 {8/34} na eṣaḥ doṣaḥ .~(2.1.57) 3205 2 1 | 26 R II.628 - 632 {17/34} na kartavyam .~(2.1.57) P I. 3206 2 1 | 26 R II.628 - 632 {18/34} na hi ayam dvandvaḥ tilāḥ ca 3207 2 1 | 26 R II.628 - 632 {19/34} na khalu api ṣaṣṭhīsamāsaḥ 3208 2 1 | 26 R II.628 - 632 {22/34} na ca dvayoḥ pradhānaśabdayoḥ 3209 2 1 | ālabheta kṛṣṇam ālabheta iti na piṣṭapiṇḍīm ālabhya kṛtī 3210 2 1 | 26 R II.628 - 632 {33/34} na etayoḥ āvaśyakaḥ samāveśaḥ .~( 3211 2 1 | 26 R II.628 - 632 {34/34} na hi avṛkṣaḥ śiṃśipā asti .~( 3212 2 1 | evamādi anukramaṇam kriyate na viśeṣaṇam viśeṣyeṇa bahulam 3213 2 1 | 633 -634 {5/14} evam tarhi na brūmaḥ akṛtsnam iti .~(2. 3214 2 1 | lakṣaṇam kevalaḥ prapañcaḥ na tathā kārakam bhavati .~( 3215 2 1 | II.633 -634 {14/14} tatra na ekaḥ panthāḥ śakyaḥ āsthātum~( 3216 2 1 | R II.635 {8/11} tat iha na tathā .~(2.1.59) P I.400. 3217 2 1 | 27 R II.635 - 638 {14/49} na ca atra nañkṛtaḥ eva viśeṣaḥ .~( 3218 2 1 | avadhāraṇe viśiṣṭaśabdaḥ tadā na eva arthaḥ samānaprakṛtigrahaṇena .~( 3219 2 1 | 27 R II.635 - 638 {27/49} na iha bhaviṣyati .~(2.1.60) 3220 2 1 | 27 R II.635 - 638 {29/49} na api anañ iti pratiṣedhena .~( 3221 2 1 | 27 R II.635 - 638 {30/49} na iha bhaviṣyati kartavyam 3222 2 1 | nuḍiḍadhikena api tu tadā samāsaḥ na prāpnoti .~(2.1.60) P I. 3223 2 1 | nañā cet nuḍiḍviśiṣṭena na prakalpeta .~(2.1.60) P 3224 2 1 | bhavati iti eṣā paribhāṣā na kartavyā bhavati .~(2.1. 3225 2 1 | 6 R II.639 - 641 {10/37} na arthaḥ evamarthena varṇagrahaṇena .~( 3226 2 1 | 22/37} anyataratra kasmāt na bhavati .~(2.1.69.1) P I. 3227 2 1 | samāsaḥ vaktavyaḥ yatra tena na sidhyati tadartham .~(2. 3228 2 1 | 641 {29/37} kva ca tena na sidhyati .~(2.1.69.1) P 3229 2 1 | 27/151} kim ca kāraṇam na syāt .~(2.1.69.2) P I.403. 3230 2 1 | karmadhārayeṇa api uktatvāt na prāpnoti .~(2.1.69.2) P 3231 2 1 | R II.641 - 653 {30/151} na khalu api sañjñāśrayaḥ matvarthīyaḥ .~( 3232 2 1 | eva bahuvrīhiṇā uktatvāt na bhavati evam karmadhārayeṇa 3233 2 1 | karmadhārayeṇa api uktatvāt na bhaviṣyati .~(2.1.69.2) 3234 2 1 | R II.641 - 653 {35/151} na evam śakyam .~(2.1.69.2) 3235 2 1 | bhavati vipratiṣedhena iti na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 3236 2 1 | 641 - 653 {46/151} yadā na karmadhārayaḥ tadā bahuvrīhiḥ 3237 2 1 | 653 {49/151} evam tarhi na idam tasya yogasya udāharaṇam 3238 2 1 | 151} yadi iṣṭiḥ paṭhitā na arthaḥ anena .~(2.1.69.2) 3239 2 1 | R II.641 - 653 {74/151} na eṣaḥ yuktaḥ vipratiṣedhaḥ .~( 3240 2 1 | 83/151} ātiśāyikaḥ api na antaraṅgaḥ .~(2.1.69.2) 3241 2 1 | 653 {89/151} evam api na antaraṅgaḥ .~(2.1.69.2) 3242 2 1 | R II.641 - 653 {92/151} na ca antareṇa pratiyoginam 3243 2 1 | R II.641 - 653 {93/151} na eva atra ātiśāyikaḥ prāpnoti .~( 3244 2 1 | satyam evamātmakaḥ yām ca na anatareṇa vyapekṣām pravṛttiḥ 3245 2 1 | 641 - 653 {100/151} kām ca na antareṇa vyapekṣām ātiśāyikasya 3246 2 1 | 151} hi tadvantam prati na tasyām bhavitavyam .~(2. 3247 2 1 | 151} bahuvrīhiḥ api tarhi na prāpnoti .~(2.1.69.2) P 3248 2 1 | 653 {109/151} evam tarhi na idam tasya yogasya udāharaṇam 3249 2 1 | yadi iṣṭiḥ iyam paṭhitā na arthaḥ anena .~(2.1.69.2) 3250 2 1 | R II.641 - 653 {117/151} na tarhi idānīm idam bhavati : 3251 2 1 | R II.641 - 653 {121/151} na eva anyasya prakarṣeṇa anyasya 3252 2 1 | R II.641 - 653 {123/151} na atra ātiśāyikaḥ prāpnoti .~( 3253 2 1 | R II.641 - 653 {126/151} na ca samāsaḥ guṇavacanaḥ .~( 3254 2 1 | 151} jahatsvāṛthāyām api na doṣaḥ .~(2.1.69.2) P I.403. 3255 2 2 | 656 {1/13} iha kasmāt na bhavati : grāmārdhaḥ , nagarārdhaḥ 3256 2 2 | 656 {5/13} iha kasmāt na bhavati : ardham pippalīnām 3257 2 2 | 9 R II.655 - 656 {6/13} na bhavati ardhapippalyaḥ 3258 2 2 | ardham pippalīnām iti tadā na bhavitavyam .~(2.2.2) P. 3259 2 2 | 656 {9/13} tadā kasmāt na bhavati .~(2.2.2) P. I.407. 3260 2 2 | 9 R II.655 - 656 {11/13} na tarhi idānīm idam bhavati : 3261 2 2 | 20 R II.657 - 660 {5/64} na etat asti prayojanam .~( 3262 2 2 | 657 - 660 {11/64} etat api na asti prayojanam .~(2.2.3) 3263 2 2 | avayavavidhau sāmānyavidhiḥ na bhavati iti .~(2.2.3) P 3264 2 2 | 660 {22/64} śnami kṛte śap na bhavati .~(2.2.3) P I.407. 3265 2 2 | 20 R II.657 - 660 {23/64} na etat asti prayojanam .~( 3266 2 2 | 20 R II.657 - 660 {26/64} na kartavyam .prakṛtam anuvartate .~( 3267 2 2 | 64} pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ 3268 2 2 | 20 R II.657 - 660 {32/64} na ayam pratyayavidhiḥ .~(2. 3269 2 2 | apavādena mukte utsargaḥ na bhavati iti .~(2.2.3) P 3270 2 2 | 660 {38/64} ṅīpa mukte ṅīṣ na bhavati .~(2.2.3) P I.407. 3271 2 2 | 20 R II.657 - 660 {39/64} na etat asti prayojanam .~( 3272 2 2 | ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~(2.2.3) P I.407. 3273 2 2 | avyayībhāvena mukte bahuvrīhiḥ na bhavati .~(2.2.3) P I.407. 3274 2 2 | 660 {48/64} iñā mukte aṇ na bhavati .~(2.2.3) P I.407. 3275 2 2 | taddhitena mukte upagvapatyam iti na sidhyati .~(2.2.3) P I.407. 3276 2 2 | anyatarasyāṅgrahaṇe ṣaṣṭhīsamāsaḥ na prāpnoti .~(2.2.3) P I.407. 3277 2 2 | 20 R II.657 - 660 {58/64} na etat pūraṇāntam .~(2.2.3) 3278 2 2 | 409.4 R II.660 {8/20} na etat asti prayojanam .~( 3279 2 2 | II.660 {14/20} etat api na asti prayojanam. ayam api 3280 2 2 | II.660 {16/20} evam tarhi na ayam anukarṣaṇārthaḥ cakāraḥ .~( 3281 2 2 | 12 R II.661 - 662 {10/12} na tarhi idānīm idam bhavati : 3282 2 2 | 6 R II.662 - 666 {5/36} na hi jātasya māsaḥ parimāṇam .~( 3283 2 2 | 6 R II.662 - 666 {10/36} na devadattasya droṇaḥ parimāṇam .~( 3284 2 2 | 12 R II.666 - 677 {8/93} na eṣaḥ doṣaḥ .~(2.2.6). P 3285 2 2 | 12 R II.666 - 677 {10/93} na ca nañsamāsaḥ tatra paṭhyate .~( 3286 2 2 | 93} yadi api nañsamāsaḥ na paṭhyate nañ tu paṭhyate .~( 3287 2 2 | ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām 3288 2 2 | 12 R II.666 - 677 {14/93} na idam vācanikam aliṅgatā 3289 2 2 | cit arthaiḥ yujyante apare na .~(2.2.6). P I.410.8 - 412. 3290 2 2 | R II.666 - 677 {18/93} na ca idānīm kaḥ cit arthavān 3291 2 2 | liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam 3292 2 2 | 12 R II.666 - 677 {28/93} na eṣaḥ doṣaḥ .~(2.2.6). P 3293 2 2 | puruṣamātrasya ānayanam kasmāt na bhavati .~(2.2.6). P I.410. 3294 2 2 | etat nañaḥ māhātmyam syāt na jātu cit rājānaḥ hastyaśvam 3295 2 2 | 12 R II.666 - 677 {47/93} na iti eva rājānaḥ brūyuḥ .~( 3296 2 2 | pradīpnimittam darśanam na ca teṣām pradīpaḥ nirvartakaḥ 3297 2 2 | 12 R II.666 - 677 {54/93} na iti hi ukte sandehaḥ syāt 3298 2 2 | tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ 3299 2 2 | tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ 3300 2 2 | 12 R II.666 - 677 {73/93} na hi ayam kālam māṣarāśivarṇam 3301 2 2 | kriyāguṇau prasajyete yatra khalu na prasajyete tatra katham : 3302 2 2 | 677 {85/93} tat yathā na naḥ ekam priyam na naḥ ekam 3303 2 2 | yathā na naḥ ekam priyam na naḥ ekam sukham iti .~(2. 3304 2 2 | 16 R II.677 {4/5} iha ca na syāt .~(2.2.7) P I.412.14 - 3305 2 2 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati .~( 3306 2 2 | II.678 - 680 {13/31} <V>na tu tadviśeṣaṇaiḥ</V> .~( 3307 2 2 | 13 R II.678 - 680 {14/31} na tu tadviśeṣaṇaiḥ iti vaktavyam .~( 3308 2 2 | 20/31} kim kāraṇam guṇena na iti ucyate na punaḥ guṇavacanena 3309 2 2 | kāraṇam guṇena na iti ucyate na punaḥ guṇavacanena iti ucyate .~( 3310 2 2 | 13 R II.678 - 680 {21/31} na evam śakyam .~(2.2.8) P 3311 2 2 | 678 - 680 {22/31} iha hi na syāt .~(2.2.8) P I.412.18 - 3312 2 2 | kṛṣṇāḥ iti asāmarthyāt atra na bhaviṣyati .~(2.2.8) P I. 3313 2 2 | 680 {29/31} tasmāt guṇena na iti vaktavyam .~(2.2.8) 3314 2 2 | 678 - 680 {30/31} guṇena na iti ucyamāne tatsthaiḥ ca 3315 2 2 | tatsthaiḥ ca guṇaiḥ iti ucyamāne na tu tadviśeṣaṇaiḥ iti vaktavyam .~( 3316 2 2 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam .~( 3317 2 2 | 21 R II.681 - 684 {3/61} na etat asti prayojanam .~( 3318 2 2 | 4/61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P 3319 2 2 | 11/61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P 3320 2 2 | 21 R II.681 - 684 {15/61} na eṣaḥ doṣaḥ .~(2.2.11) P 3321 2 2 | 21 R II.681 - 684 {19/61} na etat asti .~(2.2.11) P I. 3322 2 2 | pratiṣidhyate atra ṣaṣṭhī laprayoge na iti .~(2.2.11) P I.413.19 - 3323 2 2 | 22/61} tatra asmārthyāt na bhaviṣyati .~(2.2.11) P 3324 2 2 | 21 R II.681 - 684 {31/61} na etat asti .~(2.2.11) P I. 3325 2 2 | 32/61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P 3326 2 2 | 681 - 684 {37/61} etat api na asti .~(2.2.11) P I.413. 3327 2 2 | tatra ṣaṣṭhī avyayaprayoge na iti .~(2.2.11) P I.413.19 - 3328 2 2 | 40/61} tatra asmārthyāt na bhaviṣyati .~(2.2.11) P 3329 2 2 | 21 R II.681 - 684 {52/61} na etat asti .~(2.2.11) P I. 3330 2 2 | 53/61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P 3331 2 2 | atra api asāmarthyāt eva na bhaviṣyati .~(2.2.11) P 3332 2 2 | vijñāyate karmaṇi ṣaṣṭhī na samasyate iti āhosvit karmaṇi 3333 2 2 | 686 {19/35} samāsaḥ kasmāt na bhavati .~(2.2.14). P I. 3334 2 2 | 19 R II.684 - 686 {33/35} na vaktavyaḥ ityarthe ayam 3335 2 2 | 690 - 696 {5/62} kasmāt na bhavati .~(2.2.19). P I. 3336 2 2 | 13 R II.690 - 696 {20/62} na etat kriyāvāci .~(2.2.19). 3337 2 2 | bhavati iti eṣā paribhāṣā na kartavyā bhavati .~(2.2. 3338 2 2 | 13 R II.690 - 696 {33/62} na etat asti .~(2.2.19). P 3339 2 2 | II.690 - 696 {45/62} <V>na ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ </ 3340 2 2 | ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ </V>. na arthaḥ vipratiṣedhena .~( 3341 2 2 | 13 R II.690 - 696 {47/62} na ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ 3342 2 2 | II.690 - 696 {51/62} yadā na ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ 3343 2 2 | 696 {56/62} yasya vigrahaḥ na asti .~(2.2.19). P I.417. 3344 2 2 | 13 R II.690 - 696 {57/62} na iti āha .~(2.2.19). P I. 3345 2 2 | 13 R II.690 - 696 {59/62} na evam śakyam .~(2.2.19). 3346 2 2 | 696 {62/62} yasya vigrahaḥ na asti .~(2.2.20) P I.418. 3347 2 2 | 15 - 22 R II.697 {3/18} na etat asti prayojanam .~( 3348 2 2 | 15 - 22 R II.697 {11/18} na etat asti prayojanam .~( 3349 2 2 | 22 R II.697 {18/18} saḥ na vaktavyaḥ bhavati .~(2.2. 3350 2 2 | śeṣavacanam padataḥ cet na abhāvāt</V> .~(2.2.23) P 3351 2 2 | śeṣavacanam padataḥ cet tat na .~(2.2.23) P I.418.24 - 3352 2 2 | 419.8 R II.698 {8/18} na hi santi tāni padāni yeṣām 3353 2 2 | 419.8 R II.698 {14/18} na hi santi te arthāḥ yeṣu 3354 2 2 | padagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(2.2.24. 3355 2 2 | 16 R II.699 - 704 {7/72} na etat asti prayojanam .~( 3356 2 2 | 10/72} paraṅkāryatve tu na sidhyati .~(2.2.24.1). P 3357 2 2 | 12/72} paraṅkāryatve ca na doṣaḥ .~(2.2.24.1). P I. 3358 2 2 | 699 - 704 {14/72} śeṣatvāt na bhaviṣyati .~(2.2.24.1). 3359 2 2 | 72} atha ekasaṅjñādhikāre na arthaḥ anyagrahaṇena .~( 3360 2 2 | 16 R II.699 - 704 {25/72} na etat asti prayojanam .~( 3361 2 2 | 699 - 704 {33/72} etat api na asti prayojanam .~(2.2.24. 3362 2 2 | 704 {37/72} tena bahūnām na bhaviṣyati .~(2.2.24.1). 3363 2 2 | II.699 - 704 {43/72} <V>na ekavibhaktitvāt</V> .~( 3364 2 2 | 16 R II.699 - 704 {44/72} na etat api prayojanam asti .~( 3365 2 2 | 16 R II.699 - 704 {68/72} na hi .~(2.2.24.1). P I.420. 3366 2 2 | arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti .~(2.2.24.2). P 3367 2 2 | R II.704 - 710 {7/90} <V>na anabhihitatvāt</V> .~( 3368 2 2 | 14 R II.704 - 710 {8/90} na eṣaḥ doṣaḥ .~(2.2.24. 3369 2 2 | khalu viśeṣe vṛttiḥ tadā na sidhyati .~(2.2.24.2). P 3370 2 2 | 14 R II.704 - 710 {23/90} na idam ubhayam yugapat bhavati 3371 2 2 | 24/90} yadā vākyam tadā na samāsaḥ .~(2.2.24.2). P 3372 2 2 | 25/90} yadā samāsaḥ tadā na vakyam .~(2.2.24.2). P I. 3373 2 2 | sāmānyasya eva tarhi anuprayogaḥ na prāpnoti .~(2.2.24.2). P 3374 2 2 | laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ na sidhyanti .~(2.2.24.2). 3375 2 2 | 710 {67/90} prathamā tarhi na prāpnoti .~(2.2.24.2). P 3376 2 2 | 710 {69/90} yadi sāmayikī na niyogataḥ anyāḥ kasmāt na 3377 2 2 | na niyogataḥ anyāḥ kasmāt na bhavanti .~(2.2.24.2). P 3378 2 2 | 710 {73/90} aśeṣatvāt na bhaviṣyati .~(2.2.24.2). 3379 2 2 | 90} yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam 3380 2 2 | 85/90} ṣaṣthyartham punaḥ na vyabhicarati .~(2.2.24.2). 3381 2 2 | 14 R II.704 - 710 {88/90} na tarhi idānīm idam bhavati : 3382 2 2 | II.710 - 714 {23/65} <V>na anabhidhānāt asamānādhikaraṇe 3383 2 2 | 13 R II.710 - 714 {24/65} na vaktavyam .~(2.2.24.3) 3384 2 2 | asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ bhuktam 3385 2 2 | parigaṇane yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ .~( 3386 2 2 | yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ .~( 3387 2 2 | iti ucyamāne iha kasmāt na bhavati .~(2.2.24.3) P I. 3388 2 2 | II.710 - 714 {57/65} <V>na avyayatvāt</V> .~(2.2. 3389 2 2 | 13 R II.710 - 714 {58/65} na vaktavyam .~(2.2.24.3) 3390 2 2 | 13 R II.710 - 714 {62/65} na eṣaḥ asteḥ laṭ .~(2.2.24. 3391 2 2 | kaṭhaḥ iti prativacanam na upapadyate .~(2.2.24.4). 3392 2 2 | 5 R II.714 - 719 {6/101} na hi anyat pṛṣṭena anyat ākhyāyate .~( 3393 2 2 | 101} prativacanam ca eva na upapadyate svare ca doṣaḥ 3394 2 2 | kaṭhaḥ iti prativacanam na upapadyate .~(2.2.24.4). 3395 2 2 | R II.714 - 719 {18/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3396 2 2 | R II.714 - 719 {30/101} na khalu api te śakyāḥ samāsena 3397 2 2 | 719 {37/101} samāsārthaḥ na upapadyate .~(2.2.24.4). 3398 2 2 | 719 {43/101} ṣaṣṭhyarthaḥ na upapadyate .~(2.2.24.4). 3399 2 2 | nanu ca uktam samāsārthaḥ na upapadyate iti .~(2.2.24. 3400 2 2 | R II.714 - 719 {47/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3401 2 2 | 719 {53/101} ṣaṣṭhyarthaḥ na upapadyate iti .~(2.2.24. 3402 2 2 | R II.714 - 719 {54/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3403 2 2 | utthāya pratiṣṭhamānānām na kaḥ cit parasparam sambandhaḥ 3404 2 2 | iti ukte ardhasya ānayanam na prāpnoti .~(2.2.24.4). P 3405 2 2 | R II.714 - 719 {68/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3406 2 2 | iti ukte ardhasya ānayanam na prāpnoti iti .~(2.2.24.4). 3407 2 2 | R II.714 - 719 {78/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3408 2 2 | R II.714 - 719 {86/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3409 2 2 | samudāye pravṛttaḥ avayave na upapadyate .~(2.2.24.4). 3410 2 2 | R II.714 - 719 {91/101} na eṣaḥ doṣaḥ .~(2.2.24.4). 3411 2 2 | R II.714 - 719 {96/101} na kartavyam .~(2.2.24.4). 3412 2 2 | yaḥ avayavaḥ tam samudāyam na vyabhicarati .~(2.2.24.4). 3413 2 2 | 99/101} kam ca samudāyam na vyabhicarati .~(2.2.24.4). 3414 2 2 | khalu dvau ānīyete tadā na sidhyati .~(2.2.25) P I. 3415 2 2 | 16 R II.719 - 724 {21/65} na hi sujantā saṅkhyā asti .~( 3416 2 2 | 16 R II.719 - 724 {25/65} na hi atkārāntā saṅkhyā asti .~( 3417 2 2 | II.719 - 724 {28/65} <V>na asujantatvāt</V> .~(2. 3418 2 2 | 16 R II.719 - 724 {29/65} na eṣaḥ doṣaḥ .~(2.2.25) 3419 2 2 | 16 R II.719 - 724 {33/65} na ca atra sujantam paśyāmaḥ .~( 3420 2 2 | vākye suc dṛśyate samāse tu na dṛśyate .~(2.2.25) P I.427. 3421 2 2 | samāsena iti kṛtvā samāse suc na bhaviṣyati .kim ca bhoḥ 3422 2 2 | 16 R II.719 - 724 {40/65} na khalu sujarthe iti ucyate 3423 2 2 | samāsena iti kṛtvā samāse suc na bhaviṣyati .~(2.2.25) P 3424 2 2 | 719 - 724 {52/65} idam tu na sidhyati adhikadaśāḥ iti 3425 2 2 | 724 {59/65} yadi evam na anyapadārthaḥ bhavati .~( 3426 2 2 | samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti .~(2.2.26, 28) 3427 2 2 | 16 R II.725 - 727 {9/33} na sidhyati .~(2.2.26, 28) 3428 2 2 | 16 R II.725 - 727 {11/33} na ca etau bhāṣitapuṃskau .~( 3429 2 2 | śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu 3430 2 2 | ramaṇīyādiṣu atiprasaṅgaḥ na bhavati .~(2.2.26, 28) P 3431 2 2 | samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti iti .~(2.2.26, 3432 2 2 | 16 R II.725 - 727 {27/33} na eṣaḥ doṣaḥ .~(2.2.26, 28) 3433 2 2 | R II.727 - 728 {7/20} <V>na ekaśeṣapratiṣedhārtham</ 3434 2 2 | 6 R II.727 - 728 {8/20} na aśiṣyaḥ .~(2.2.27) P 3435 2 2 | api dṛśyate iti dīrghatvam na prayojanam bhavati .~(2. 3436 2 2 | 25 R II.729 - 730 {3/28} na eṣaḥ doṣaḥ .~(2.2.29.1) 3437 2 2 | 25 R II.729 - 730 {5/28} na ca samāsaḥ tatra paṭhyate .~( 3438 2 2 | ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām 3439 2 2 | 25 R II.729 - 730 {8/28} na idam vācanikam aliṅgatā 3440 2 2 | cit arthaiḥ yujyante apare na .~(2.2.29.1) P I.430.8 - 3441 2 2 | 25 R II.729 - 730 {12/28} na ca idānīm kaḥ cit arthavān 3442 2 2 | liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam 3443 2 2 | 20/28} atha iha kasmāt na bhavati .~(2.2.29.1) P I. 3444 2 2 | 730 {25/28} aśeṣatvāt na bhaviṣyati .~(2.2.29.1) 3445 2 2 | tāptām kṛtākṛte</V> iti etat na sidhyati .~(2.2.29.1) P 3446 2 2 | 25 R II.729 - 730 {27/28} na eṣaḥ doṣaḥ .~(2.2.29.1) 3447 2 2 | puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī</ 3448 2 2 | praṣṭavyaḥ : atha iha kasmāt na bhavati .~(2.2.29.2). P 3449 2 2 | puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati .~(2.2.29. 3450 2 2 | samudāyāt siddham iti cet na ekārthatvāt samudāyasya</ 3451 2 2 | samudāyāt siddham iti cet tat na .~(2.2.29.2). P I.431.1 - 3452 2 2 | R II.731 - 741 {52/134} na aikārthyam .~(2.2.29.2). 3453 2 2 | R II.731 - 741 {53/134} na ayam ekārthaḥ .~(2.2.29. 3454 2 2 | bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt</V> .~(2.2. 3455 2 2 | bahuvacanaprasaṅgaḥ iti cet tat na .~(2.2.29.2). P I.431.1 - 3456 2 2 | R II.731 - 741 {63/134} na atra bahutvam asti .~(2. 3457 2 2 | śabdena anyasya vacanam na upapadyate .~(2.2.29.2). 3458 2 2 | vacanānupapattiḥ iti cet ucyate tat na .~(2.2.29.2). P I.431.1 - 3459 2 2 | iti cet evam ucyate : tat na tulyakāraṇatvāt siddham .~( 3460 2 2 | 134} darśanam vai hetuḥ na ca nyagrodhe plakṣaśabdaḥ 3461 2 2 | R II.731 - 741 {84/134} na vai loke eṣaḥ sampratyayaḥ 3462 2 2 | R II.731 - 741 {85/134} na hi plakṣaḥ ānīyatām iti 3463 2 2 | arthasya aparasya prayogaḥ na upapadyate .~(2.2.29.2). 3464 2 2 | anupapannaḥ iti cet tat na .~(2.2.29.2). P I.431.1 - 3465 2 2 | anyonyasya artham āhatuḥ na pṛthagbhūtau .~(2.2.29.2). 3466 2 2 | anyonyasya artham āhatuḥ na pṛthagbhūtau .~(2.2.29.2). 3467 2 2 | R II.731 - 741 {118/134} na eṣaḥ doṣaḥ .~(2.2.29.2). 3468 2 2 | arthaḥ dvandvaikavadbhāvaḥ na paṭhitavyaḥ bhavati .~(2. 3469 2 2 | samānādhikaraṇaḥ svaraḥ na sidhyati .~(2.2.29.3) P 3470 2 2 | viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ .~(2.2.29.3) 3471 2 2 | R II.743 - 744 {4/15} <V>na aniṣṭadarśanāt</V> .~( 3472 2 2 | 16 R II.743 - 744 {5/15} na etat prayojanam asti .~( 3473 2 2 | 16 R II.743 - 744 {8/15} na hi kim cit aniṣṭam dṛśyate .~( 3474 2 2 | 16 R II.743 - 744 {9/15} na hi kaḥ cit rājapuruṣaḥ iti 3475 2 2 | pradhānasya pūrvanipātaḥ na bhavati .~(2.2.30) P I.435. 3476 2 2 | pradhānasya pūrvanipātaḥ na bhaviṣyati .~(2.2.30) P 3477 2 2 | II.743 - 744 {15/15} evam na ca idam akṛtam bhavati upasarjanam 3478 2 2 | pradhānasya pūrvanipātaḥ na bhaviṣyati .~(2.2.34.1) 3479 2 2 | śaṅkhadundubhivīṅānām iti na sidhyati .~(2.2.34.1) P 3480 2 2 | dhanapatirāmakeśavānām iti etat na sidhyati .~(2.2.34.1) P 3481 2 2 | śaṅkhadundubhivīṅānām iti na sidhyati .~(2.2.34.1) P 3482 2 2 | 14 R II.744 - 746 {13/25} na eṣaḥ doṣaḥ .~(2.2.34.1) 3483 2 2 | dhanapatirāmakeśavānām iti etat na sidhyati iti .~(2.2.34.1) 3484 2 2 | R II.748 - 749 {4/33} <V>na uttarapadasya antodāttavacanam 3485 2 2 | 20 R II.748 - 749 {5/33} na vaktavyam .~(2.2.36) 3486 2 2 | 20 R II.748 - 749 {13/33} na kartavyaḥ .~(2.2.36) P I. 3487 2 2 | 438.22 - 24 R II.750 {4/5} na vaktavyam .~(2.2.38). P 3488 2 3 | anyatra api abhihite vihitam na bhavati .~(2.3.1.1) P I. 3489 2 3 | matvarthasya matvarthīyaḥ na bhavati .~(2.3.1.1) P I. 3490 2 3 | apatyārthasya nyāyyotpattiḥ na bhavati .~(2.3.1.1) P I. 3491 2 3 | uktatvāt vīpsāyāḥ dvirvacanam na bhavati .~(2.3.1.1) P I. 3492 2 3 | matvarthasya matvarthīyaḥ na bhavati iti .~(2.3.1.1) 3493 2 3 | R II.751 - 762 {19/122} na ca atra astinā sāmānādhikaraṇyam .~( 3494 2 3 | apatyārthasya nyāyyotpattiḥ na bhavati iti .~(2.3.1.1) 3495 2 3 | R II.751 - 762 {22/122} na ca etat samarthānām prathamam .~( 3496 2 3 | uktatvāt vīpsāyāḥ dvirvacanam na bhavati iti .~(2.3.1.1) 3497 2 3 | 122} yat atra vīpsāyuktam na adaḥ prayujyate .~(2.3.1. 3498 2 3 | kartṛtvasya kartari śap na bhavati .~(2.3.1.1) P I. 3499 2 3 | īṣadasmāpteḥ kalpabādayaḥ na bhavanti iti .~(2.3.1.1) 3500 2 3 | uktatvāt kutsādīnām kādayaḥ na bhavanti .~(2.3.1.1) P I.


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License