1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870
Part, -
3501 2 3 | 762 {40/122} nānādeśatvāt na prāpnoti .~(2.3.1.1) P I.
3502 2 3 | āhosvit anyatra kartavyaḥ na kriyate .~(2.3.1.1) P I.
3503 2 3 | pakṣaḥ yat abhihite vihitam na syāt .~(2.3.1.1) P I.439.
3504 2 3 | me vibhaktīnām utpattiḥ na bhaviṣyati iti prathamā
3505 2 3 | bhaviṣyati iti prathamā tasya na prāpnoti .~(2.3.1.1) P I.
3506 2 3 | R II.751 - 762 {54/122} na kva cit prātipadikena anuktaḥ
3507 2 3 | 762 {57/122} prathamā te na prāpnoti .~(2.3.1.1) P I.
3508 2 3 | R II.751 - 762 {63/122} na kva cit tiṅā ekatvādīnām
3509 2 3 | kṛtvā bhīṣādibhyaḥ dvitīyā na prāpnoti .~(2.3.1.1) P I.
3510 2 3 | kṛtvā bhīṣmādibhyaḥ dvitīyā na bhavati .~(2.3.1.1) P I.
3511 2 3 | R II.751 - 762 {83/122} na eṣaḥ doṣaḥ .~(2.3.1.1) P
3512 2 3 | R II.751 - 762 {84/122} na hi mama anabhihitādhikāraḥ
3513 2 3 | anabhihitādhikāraḥ asti na api parigaṇanam .~(2.3.1.
3514 2 3 | karma tat śakyamabhidhātum na hi karmaviśeṣaḥ .~(2.3.1.
3515 2 3 | 762 {96/122} prathamā te na prāpnoti .~(2.3.1.1) P I.
3516 2 3 | R II.751 - 762 {103/122} na ca ekatvādīnām ekatvādayaḥ
3517 2 3 | 122} yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam
3518 2 3 | 114/122} yadi sāmayakī na niyogataḥ anyāḥ kasmāt na
3519 2 3 | na niyogataḥ anyāḥ kasmāt na bhavanti .~(2.3.1.1) P I.
3520 2 3 | śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .~(2.3.1.1) P
3521 2 3 | kṛtvā bhīṣmādibhyaḥ dvitīyā na prāpnoti .~(2.3.1.2) P I.
3522 2 3 | 764 {19/29} aśeṣatvāt na bhaviṣyati .~(2.3.1.2) P
3523 2 3 | 764 {20/29} anyāḥ api na prāpnuvanti .~(2.3.1.2)
3524 2 3 | kevalā prakṛtiḥ proktavyā na kevalaḥ pratyayaḥ iti .~(
3525 2 3 | R II.762 - 764 {24/29} na cānyā utpadyamānā etam abhisambandham
3526 2 3 | 762 - 764 {29/29} tasmāt na arthaḥ parigaṇanena .~(2.
3527 2 3 | anyatareṇa abhihite vibhaktiḥ na prāpnoti .~(2.3.1.3) P I.
3528 2 3 | adhikaraṇam iti kṛtvā saptamī na prāpnoti .~(2.3.1.3) P I.
3529 2 3 | R II.764 - 767 {6/39} <V>na vā anyatareṇa anabhidhānāt</
3530 2 3 | 26 R II.764 - 767 {7/39} na vā eṣaḥ doṣaḥ .~(2.3.1.3)
3531 2 3 | 764 - 767 {13/39} kutaḥ na khalu etat sati abhidhāne
3532 2 3 | anabhihitāśrayā saptamī bhaviṣyati na punaḥ abhihitāśrayaḥ pratiṣedhaḥ
3533 2 3 | anabhihite hi saptamī vidhīyate na abhihite pratiṣedhaḥ .~(
3534 2 3 | 39} yadi dravyam sādhanam na etat anyat bhavati abhihitāt .~(
3535 2 3 | avakāśaḥ akārakam iti cet na astiḥ bhavantīparaḥ prathamapuruṣaḥ
3536 2 3 | avakāśaḥ akārakam iti cet tat na .~(2.3.1.4) P I.443.1 -
3537 2 3 | 18 R II.767 - 769 {21/30} na sidhyati .~(2.3.1.4) P I.
3538 2 3 | śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .~(2.3.1.4) P
3539 2 3 | karmādayaḥ vibhaktyarthāḥ na arthaḥ anabhihitādhikāreṇa .~(
3540 2 3 | 11 R II.769 - 770 {24/25} na devadattam pratibhāti kim
3541 2 3 | 770 {25/25} bubhukṣitam na pratibhāti kim cit .~(2.
3542 2 3 | 774 {1/18} iha kasmāt na bhavati .~(2.3.4) P I.444.
3543 2 3 | arthaḥ iti gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .~(2.
3544 2 3 | gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .~(2.3.4) P I.
3545 2 3 | 10 R II.772 - 774 {16/18} na vaktavyam .~(2.3.4) P I.
3546 2 3 | kamaṇḍaloḥ dvitīyā kasmāt na bhavati .~(2.3.4) P I.444.
3547 2 3 | 4 R II.774 - 777 {14/40} na vaktavyam .~(2.3.5) P I.
3548 2 3 | 4 R II.774 - 777 {18/40} na ca iha kaḥ cit kriyākṛtaḥ
3549 2 3 | 4 R II.774 - 777 {19/40} na evam śakyam .~(2.3.5) P
3550 2 3 | 774 - 777 {20/40} iha api na syāt .~(2.3.5) P I.445.13 -
3551 2 3 | laḥ bhavati iti bhāve laḥ na prāpnoti. āsyate māsam devadattena
3552 2 3 | 4 R II.774 - 777 {27/40} na vaktavyam .~(2.3.5) P I.
3553 2 3 | akarmakāṇām iti ucyate na ca ke cit kālabhāvādhvabhiḥ
3554 2 3 | 4 R II.774 - 777 {32/40} na ca etena karmaṇā kaḥ cid
3555 2 3 | atha vā yat karma bhavati na ca bhavati tena karmakāṇām .~(
3556 2 3 | 4 R II.774 - 777 {34/40} na ca etat karma kva cit api
3557 2 3 | ca etat karma kva cit api na bhavati .~(2.3.5) P I.445.
3558 2 3 | 4 R II.774 - 777 {35/40} na tarhi idānīm idam sūtram
3559 2 3 | māsam adhītaḥ anuvāko na ca anena gṛhītaḥ iti .~(
3560 2 3 | 13 R II.777 - 778 {7/9} na vaktavyam .~(2.3.7) P I.
3561 2 3 | 13 R II.777 - 778 {8/9} na antareṇa sādhanam kriyāyāḥ
3562 2 3 | ayam api arthaḥ aprateḥ iti na vaktavyam bhavati .~(2.3.
3563 2 3 | 5 R II.778 - 779 {16/23} na vaktavyam .~(2.3.8) P I.
3564 2 3 | arthaḥ iti gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .~(2.
3565 2 3 | gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .~(2.3.9). P I.
3566 2 3 | prathamānupapattiḥ tu </V>. prathamā na upapadyate .~(2.3.9). P
3567 2 3 | 11 R II.779 - 782 {17/55} na tatra adhiśabdaḥ paṭhyate .~(
3568 2 3 | 779 - 782 {18/55} yadi api na paṭhyate adhiḥ īśvaravācī .~(
3569 2 3 | 11 R II.779 - 782 {19/55} na tatra paryāyavacanānām grahaṇam .~(
3570 2 3 | śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .~(2.3.9). P
3571 2 3 | abhisambandhasya dvitīyā na bhaviṣyati .~(2.3.9). P
3572 2 3 | 779 - 782 {35/55} prathamā na upapadyate .~(2.3.9). P
3573 2 3 | 11 R II.779 - 782 {41/55} na tatra adhiśabdaḥ paṭhyate .~(
3574 2 3 | 779 - 782 {42/55} yadi api na paṭhyate adhiḥ īśvaravācī .~(
3575 2 3 | 11 R II.779 - 782 {43/55} na tatra paryāyavacanānām grahaṇam .~(
3576 2 3 | śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .~(2.3.9). P
3577 2 3 | abhisambandhasya dvitīyā na bhaviṣyati .~(2.3.9). P
3578 2 3 | 3 R II.782 - 784 {15/29} na sidhyati .~(2.3.12) P I.
3579 2 3 | kṛtvā anadhvani iti etat api na vaktavyam bhavati .~(2.3.
3580 2 3 | 40} itaretarāśrayāṇi ca na prakalpante .~(2.3.13) P
3581 2 3 | 3 R II.784 - 787 {14/40} na vaktavyam .~(2.3.13) P I.
3582 2 3 | 3 R II.784 - 787 {16/40} na khalu api avaśyaṃ caturthyantasya
3583 2 3 | tādarthye upasaṅkhyānam kriyate na arthaḥ sampradānagrahaṇena .~(
3584 2 3 | 3 R II.784 - 787 {28/40} na kartavyam .~(2.3.13) P I.
3585 2 3 | 789 {2/13} tatra idam na sidhyati : na tvā śvānam
3586 2 3 | tatra idam na sidhyati : na tvā śvānam manye , na tvā
3587 2 3 | na tvā śvānam manye , na tvā śune manye iti .~(2.
3588 2 3 | iha api tarhi prāpnoti : na tvā kākam manye , na tvā
3589 2 3 | prāpnoti : na tvā kākam manye , na tvā śukam manye iti .~(2.
3590 2 3 | 3 R II.788 - 789 {10/13} na tvā nāvam manye yāvat tīrṇam
3591 2 3 | nāvam manye yāvat tīrṇam na nāvyam .~(2.3.17) P I.450.
3592 2 3 | 3 R II.788 - 789 {11/13} na tvā annam manye yāvat bhuktam
3593 2 3 | annam manye yāvat bhuktam na śrāddham .~(2.3.17) P I.
3594 2 3 | 12/13} atra yeṣu prāṇiṣu na iṣyate te nāvādayaḥ bhaviṣyanti .~(
3595 2 3 | 15 R II.789 - 791 {13/33} na vaktavyam .~(2.3.18) P I.
3596 2 3 | idam atra prayoktavyam sat na prayujyate samena pathā
3597 2 3 | 7 R II.791 - 793 {3/28} na etat asti .~(2.3.19) P I.
3598 2 3 | 791 - 793 {9/28} etat api na asti prayojanam .~(2.3.19)
3599 2 3 | bhaviṣyati bhaviṣyati iti tadā na sidhyati .~(2.3.19) P I.
3600 2 3 | 793 - 794 {1/8} iha kasmāt na bhavati .~(2.3.20) P I.453.
3601 2 3 | 14 R II.793 - 794 {6/8} na vaktavyam .~(2.3.20) P I.
3602 2 3 | dyotyate tasmin bhavitavyam na ca etena avayavena samudāyaḥ
3603 2 3 | R II.794 - 795 {4/14} <V>na vā itthambhūtasya lakṣaṇena
3604 2 3 | 23 R II.794 - 795 {5/14} na vā vaktavyam .~(2.3.21)
3605 2 3 | 23 R II.794 - 795 {9/14} na ca atra itthambhūtasya pṛthagbhūtam
3606 2 3 | 23 R II.794 - 795 {11/14} na hi .~(2.3.21) P I.453.16 -
3607 2 3 | 2 - 16 R II.796 {20/31} na eṣaḥ yuktḥ vipratiṣedhaḥ .~(
3608 2 3 | 2 - 16 R II.796 {21/31} na hi atra gāvaḥ anyayuktāḥ .~(
3609 2 3 | 5 R II.797 - 800 {21/44} na vaktavyam .~(2.3.28) P I.
3610 2 3 | 44} yadi apakrāmati kim na atyantāya apakrāmati .~(
3611 2 3 | idam atra prayoktavyam sat na prayujyate .~(2.3.28) P
3612 2 3 | idam atra prayoktavyam sat na prayujyate gavīdhumataḥ
3613 2 3 | idam atra prayoktavyam sat na prayujyate .~(2.3.28) P
3614 2 3 | idam atra prayoktavyam sat na prayujyate .~(2.3.28) P
3615 2 3 | idam atra prayoktavyam sat na prayujyate .~(2.3.28) P
3616 2 3 | añcūttarapadagrahaṇam kimartham na dikśabdaiḥ yoge iti eva
3617 2 3 | 15 R II.801 {4/11} iha na syāt .~(2.3.30) P I.456.
3618 2 3 | 801 - 803 {4/38} kimartham na prakṛtam pañcamīgrahaṇam
3619 2 3 | 801 - 803 {14/38} yasyām na aprāptāyām tṛtīyā ārabhyate
3620 2 3 | 803 {15/38} kasyām ca na aprāptāyām .~(2.3.32) P
3621 2 3 | 15 R II.801 - 803 {18/38} na vaktavyam .~(2.3.32) P I.
3622 2 3 | 15 R II.801 - 803 {36/38} na ca anuvartanāt eva bhavanti .~(
3623 2 3 | R II.803 - 804 {4/7} <V>na vā tatra api darśanāt apratiṣedhaḥ</
3624 2 3 | 23 R II.803 - 804 {5/7} na vā tatra api darśanāt pañcamyāḥ
3625 2 3 | 5/22} kim punaḥ kāraṇam na sidhyati .~(2.3.37) P I.
3626 2 3 | 10 R II.806 - 807 {16/22} na eṣaḥ doṣaḥ .~(2.3.37) P
3627 2 3 | 10 R II.806 - 807 {17/22} na khalu avaśyam tat eva lakṣaṇam
3628 2 3 | II.807 {1/13} iha kasmāt na bhavati .~(2.3.42) P I.459.
3629 2 3 | 12 - 16 R II.807 {4/13} na ca etat vibhaktam .~(2.3.
3630 2 3 | 12 - 16 R II.807 {8/13} na ca etat nityam vibhaktam .~(
3631 2 3 | 12 - 16 R II.807 {10/13} na hi .~(2.3.42) P I.459.12 -
3632 2 3 | II.808 {1/4} iha kasmāt na bhavati .~(2.3.45) P I.460.
3633 2 3 | 22 R II.809 - 814 {5/47} na etat asti .ṣaṣṭhyā atra
3634 2 3 | 22 R II.809 - 814 {12/47} na etat asti prayojanam .~(
3635 2 3 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(
3636 2 3 | II.809 - 814 {25/47} iha na syāt .~(2.3.46.1). P I.461.
3637 2 3 | 22 R II.809 - 814 {27/47} na etat asti prayojanam .~(
3638 2 3 | 22 R II.809 - 814 {35/47} na etat asti prayojanam .~(
3639 2 3 | ācāryapravṛttiḥ jñāpayati na karmādiviśiṣṭe prathamā
3640 2 3 | 22 R II.809 - 814 {38/47} na etat asti jñāpakam .~(2.
3641 2 3 | 4/54} kim punaḥ kāraṇam na sidhyati .~(2.3.46.2). P
3642 2 3 | prātipadikārthaḥ iti kṛtvā prathamā na prāpnoti .~(2.3.46.2). P
3643 2 3 | R II.814 - 818 {9/54} <V>na vā vākyārthatvāt</V> .~(
3644 2 3 | 7 R II.814 - 818 {10/54} na vā vaktavyam .~(2.3.46.2).
3645 2 3 | 7 R II.814 - 818 {42/54} na ca apavādaviṣaye utsargaḥ
3646 2 3 | II.814 - 818 {45/54} tat na tāvat atra kadā cit tiṅādeśo
3647 2 3 | api prathamā pratiṣedhena na tadā doṣaḥ bhavati~(2.3.
3648 2 3 | 825 {3/72} yadi evam śeṣaḥ na prakalpate .~(2.3.50). P
3649 2 3 | 27 R II.819 - 825 {4/72} na hi karmādibhyaḥ anye arthāḥ
3650 2 3 | śeṣe eva ṣaṣṭhī bhavati na anyatra iti .~(2.3.50).
3651 2 3 | śeṣe ṣaṣṭhī eva bhavati na anyā iti .~(2.3.50). P I.
3652 2 3 | vyatiriktaḥ iti kṛtvā prathamā na prāpnoti .~(2.3.50). P I.
3653 2 3 | 27 R II.819 - 825 {43/72} na vā vākyārthatvāt iti .~(
3654 2 3 | ādikhyam saḥ vākyārthaḥ iti na punaḥ rājani yat ādhikyam
3655 2 3 | 27 R II.819 - 825 {47/72} na punaḥ antareṇa rājaśabdaprayogam
3656 2 3 | 819 - 825 {51/72} nanu ca na etena evam bhavitavyam .~(
3657 2 3 | 27 R II.819 - 825 {52/72} na hi śabdakṛtena nāma arthena
3658 2 3 | nimittatvena upādīyante kadā cit na .~(2.3.50). P I.463.9 -
3659 2 3 | 819 - 825 {63/72} yadā hi na vyabhicaranti ākhyābhūtāḥ
3660 2 3 | kṛtvā puruṣaśabdāt ṣaṣṭhī na bhaviṣyati .~(2.3.50). P
3661 2 3 | 27 R II.819 - 825 {67/72} na tarhi idānīm idam bhavati
3662 2 3 | 27 R II.819 - 825 {70/72} na tarhi idānīm idam bhavati :
3663 2 3 | bhihitam karma iti kṛtvā ṣaṣṭhī na prāpnoti .~(2.3.52) P I.
3664 2 3 | 17 R II.826 - 827 {28/39} na vaktavyam .~(2.3.52) P I.
3665 2 3 | 17 R II.826 - 827 {31/39} na hi .~(2.3.52) P I.465.2 -
3666 2 3 | vivakṣitam bhavati tadā ṣaṣṭhī na bhavati .~(2.3.52) P I.465.
3667 2 3 | 3 R II.828 - 829 {5/8} na etat asti .~(2.3.60) P I.
3668 2 3 | 10 - 17 R II.830 {9/12} na vaktavyam .~(2.3.62) P I.
3669 2 3 | pratiṣidhyate tatra ṣaṣthī laprayoge na iti .~(2.3.65) P I.466.19 -
3670 2 3 | 4 R II.831 - 836 {12/68} na etat asti prayojanam .~(
3671 2 3 | 4 R II.831 - 836 {15/68} na brūmaḥ ihārtham tasya karmakartrartham
3672 2 3 | 836 {18/68} avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham
3673 2 3 | kṛtaḥ ete kartṛkarmaṇī na avyayasya .~(2.3.65) P I.
3674 2 3 | kṛdgrahaṇe kasmāt eva atra na bhavati .~(2.3.65) P I.466.
3675 2 3 | 31/68} ubhayaprāptau iti na evam vijñāyate ubhayoḥ prāptiḥ
3676 2 3 | nanu ca vākyena eva anena na bhavitavyam .~(2.3.65) P
3677 2 3 | 39/68} dvitīyayā tāvat na bhavitavyam .~(2.3.65) P
3678 2 3 | 68} inipratyayena ca api na utpattavyam .~(2.3.65) P
3679 2 3 | tāvat ucyate dvitīyayā tāvat na bhavitavyam .~(2.3.65) P
3680 2 3 | ucyate inipratyayena ca api na utpattavyam .~(2.3.65) P
3681 2 3 | 4 R II.831 - 836 {57/68} na idam ubhayam yugapat bhavati
3682 2 3 | 836 {58/68} yadā vākyam na tadā pratyayaḥ .~(2.3.65)
3683 2 3 | akādiprayoge pratiṣedhaḥ na bhavati iti vaktavyam .~(
3684 2 3 | akākārayoḥ prayoge pratiṣedhaḥ na iti vaktavyam .~(2.3.66)
3685 2 3 | 3/59} salliṭoḥ prayoge na iti vaktavyam .~(2.3.69)
3686 2 3 | 8/59} kim punaḥ kāraṇam na sidhyati .~(2.3.69) P I.
3687 2 3 | 6 R II.838 - 840 {10/59} na hi tau lādeśau .~(2.3.69)
3688 2 3 | 6 R II.838 - 840 {17/59} na hi antareṇa vatim atideśaḥ
3689 2 3 | 840 {25/59} ukāraprayoge na iti vaktavyam .~(2.3.69)
3690 2 3 | 6 R II.838 - 840 {29/59} na vaktavyam .~(2.3.69) P I.
3691 2 3 | kameḥ bhāṣāyām pratiṣedhaḥ na bhavati iti vaktavyam .~(
3692 2 3 | tosunkasunoḥ pratiṣedhaḥ na bhavati iti vaktavyam .~(
3693 2 3 | 840 {47/59} laprayoge na iti pratiṣedhaḥ na prāpnoti .~(
3694 2 3 | laprayoge na iti pratiṣedhaḥ na prāpnoti .~(2.3.69) P I.
3695 2 3 | 838 - 840 {51/59} tṛn iti na idam pratyayagrahaṇam .~(
3696 2 3 | 6 R II.841 - 842 {3/24} na etat asti prayojanam .~(
3697 2 3 | abhihitatvāt karmaṇi ṣaṣṭhī na bhaviṣyati .~(2.3.71) P
3698 2 3 | 6 R II.841 - 842 {11/24} na iha api anabhihitaṃ bhavati .~(
3699 2 3 | kṛtyānām prayoge ṣaṣṭhī na bhavati iti .~(2.3.71) P
3700 2 3 | yugapatprasaṅgaḥ atra ca yadā karmaṇi na tadā kartari yadā kartari
3701 2 3 | tadā kartari yadā kartari na tadā karmaṇi iti.~~
3702 2 4 | tat ca antareṇa yatnam na sidhyati iti dvigoḥ ekavacanavidhānam .~~(
3703 2 4 | anuprayogasya ekavacanam na prāpnoti : pañcapūlī iyam
3704 2 4 | 10 R II.843 - 846 {19/58} na ca atra anuprayogaḥ dvigusañjñaḥ .~~(
3705 2 4 | 10 R II.843 - 846 {25/58} na vaktavyam .~~(2.4.1) P I.
3706 2 4 | 10 R II.843 - 846 {26/58} na idam pāṛibhāṣikasya vacanasya
3707 2 4 | II.843 - 846 {34/58} <V>na vā anyasya anekatvāt</V> .~~(
3708 2 4 | 10 R II.843 - 846 {35/58} na vā vaktavyaḥ .~~(2.4.1)
3709 2 4 | 10 R II.843 - 846 {38/58} na etat dvigoḥ anekatvam .~~(
3710 2 4 | II.843 - 846 {50/58} <V>na vā samāhāraikatvāt</V> .~~(
3711 2 4 | 10 R II.843 - 846 {51/58} na vā etat samāhāraikatvāt
3712 2 4 | parihṛtam ca. aparaḥ āha : na vā samāhāraikatvāt .~~(2.
3713 2 4 | 10 R II.843 - 846 {54/58} na vā yogārambheṇa eva arthaḥ .~~(
3714 2 4 | 19 R II.846 - 847 {15/16} na kartavyaḥ .~(2.4.2) P I.
3715 2 4 | II.847 {1/11} iha kasmāt na bhavati .~(2.4.3) P I.473.
3716 2 4 | yūkālikṣam kīṭapipīlikam iti na sidhyati .~(2.4.8) P I.474.
3717 2 4 | 848 {6/9} atha vā yeṣām na śoṇitam te kṣudrajantavaḥ .~(
3718 2 4 | yeṣām ā sahasrāt añjaliḥ na pūryate te kṣudrajantavaḥ .~(
3719 2 4 | atha vā yeṣām gocarmamātram na patitaḥ bhavati te kṣudrajantavaḥ .~(
3720 2 4 | uktam saḥ pūrvavipratiṣedhaḥ na vaktavyaḥ bhavati .~(2.4.
3721 2 4 | śakayavanam śauryakrauñcam iti na sidhyati .~(2.4.10) P I.
3722 2 4 | tatra caṇḍālamṛtapāḥ iti na sidhyati .~(2.4.10) P I.
3723 2 4 | takṣāyaskāram rajakatantuvāyam iti na sidhyati .~(2.4.10) P I.
3724 2 4 | yaiḥ bhukte saṃskāreṇa api na śudhyati te niravasitāḥ .~(
3725 2 4 | 855 {25/70} atha aviśeṣeṇa na doṣaḥ bhavati .~(2.4.12)
3726 2 4 | 851 - 855 {26/70} yathā na doṣaḥ tathāu astu .~(2.4.
3727 2 4 | 5 R II.851 - 855 {34/70} na vaktavyaḥ .~(2.4.12) P I.
3728 2 4 | II.851 - 855 {41/70} yadā na paśudvandvanapuṃsakam saḥ
3729 2 4 | 5 R II.851 - 855 {49/70} na vaktavyaḥ .~(2.4.12) P I.
3730 2 4 | 5 R II.851 - 855 {61/70} na etat asti prayojanam .~(
3731 2 4 | 851 - 855 {65/70} etat api na asti prayojanam .~(2.4.12)
3732 2 4 | 5 R II.851 - 855 {67/70} na tarhi idānīm idam vaktavyam .~(
3733 2 4 | 11 R II.855 - 856 {3/8} na etat asti prayojanam .~(
3734 2 4 | 3 R II.856 - 857 {4/28} na etat asti prayojanam .~(
3735 2 4 | 3 R II.856 - 857 {5/28} na hi sañjñāyām kanthāntaḥ
3736 2 4 | 856 - 857 {9/28} etat api na asti prayojanam .~(2.4.19)
3737 2 4 | 3 R II.856 - 857 {10/28} na hi tadādyācikhyāsāyām upajñopakramāntaḥ
3738 2 4 | 856 - 857 {14/28} etat api na asti prayojanam .~(2.4.19)
3739 2 4 | 3 R II.856 - 857 {15/28} na hi chāyāntaḥ bāhulye atatpuruṣaḥ
3740 2 4 | 856 - 857 {19/28} etat api na asti prayojanam .~(2.4.19)
3741 2 4 | 3 R II.856 - 857 {20/28} na hi sabhāntaḥ aśālāyām atatpuruṣaḥ
3742 2 4 | tat ca antareṇa yatnam na sidhyati iti paravat liṅgam
3743 2 4 | 857 - 862 {43/68} tasmāt na etat śakyam vaktum śabdaśabdārthau
3744 2 4 | 857 - 862 {46/68} atha vā na evam vijñāyate parasya eva
3745 2 4 | 50/68} atha pūrvapadasya na pratiṣidhyate prāptādiṣu
3746 2 4 | 479 R II.857 - 862 {54/68} na kartavyam .~(2.4.26) P I.
3747 2 4 | 862 {55/68} ekadeśisamāsaḥ na ārapsyate .~(2.4.26) P I.
3748 2 4 | 479 R II.857 - 862 {59/68} na sidhyati .~(2.4.26) P I.
3749 2 4 | 480.14 - 16 R II.864 {4/5} na vaktavyam .~(2.4.31) P I.
3750 2 4 | kimartham aśādeśaḥ kriyate na tṛtīyādiṣu iti eva ucyeta .~(
3751 2 4 | II.866 - 867 {14/32} <V>na vā antyasya vikāravacanānarthakyāt</
3752 2 4 | 26 R II.866 - 867 {15/32} na vā kartavyam .~(2.4.32.2)
3753 2 4 | akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa
3754 2 4 | makāravacane prayojanam na asti iti kṛtvā anusvārādayaḥ
3755 2 4 | 26 R II.866 - 867 {27/32} na kartavyaḥ .~(2.4.32.2) P
3756 2 4 | 26 R II.866 - 867 {32/32} na anvādeśe akac utpatsyate .~(
3757 2 4 | 8 R II.867 - 868 {3/13} na etat asti prayojanam .~(
3758 2 4 | liti pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ
3759 2 4 | kṛte pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ
3760 2 4 | 24 R II.868 - 869 {5/30} na kartavyam .~(2.4.34) P I.
3761 2 4 | 24 R II.868 - 869 {10/30} na eṣaḥ doṣaḥ .~(2.4.34) P
3762 2 4 | yadi enat kriyate enaḥ na kartavyaḥ .~(2.4.34) P I.
3763 2 4 | 30} yadi evam enaśritakaḥ na sidhyati .~(2.4.34) P I.
3764 2 4 | 21 R II.870 - 872 {10/40} na eṣaḥ doṣaḥ .~(2.4.35). P
3765 2 4 | sāmānyena hi āśrīyamāṇe viśeṣaḥ na āśritaḥ bhavati .~(2.4.35).
3766 2 4 | 21 R II.870 - 872 {21/40} na hi sāmānyena paurvāparyam
3767 2 4 | jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi .~(
3768 2 4 | 21 R II.870 - 872 {32/40} na eṣaḥ doṣaḥ .~(2.4.35). P
3769 2 4 | yat sāmānyena paurvāparyam na asti .~(2.4.35). P I.463.
3770 2 4 | lyabgrahaṇam kimartham na ti kiti iti eva siddham .~(
3771 2 4 | II.873 {2/15} lyapi kṛte na prāpnoti .~(2.4.36) P I.
3772 2 4 | 21 R II.873 {11/15} tat na vaktavyam bhavati .~(2.4.
3773 2 4 | II.874 {5/6} atha adantaḥ na doṣaḥ bhavati .~(2.4.42 -
3774 2 4 | 5 R II.874 {6/6} yathā na doṣaḥ tathā astu .~(2.4.
3775 2 4 | sānubandhakasya ādeśe itkāryam na bhavati iti .~(2.4.49) P
3776 2 4 | ṅitaḥ iti ātmanepadam na bhavati .~(2.4.49) P I.485.
3777 2 4 | 13/37} ṭitaḥ iti etvam na bhavati .~(2.4.49) P I.485.
3778 2 4 | 37} ugillakṣaṇau ṅībnumau na bhavataḥ .~(2.4.49) P I.
3779 2 4 | 875 - 877 {26/37} tasmāt na arthaḥ anena jñāpakena .~(
3780 2 4 | 21 R II.875 - 877 {28/37} na etāni santi .~(2.4.49) P
3781 2 4 | yopadhalakṣaṇaḥ vuñvidhiḥ na bhavati .~(2.4.54.1) P I.
3782 2 4 | ākhyātaḥ iti niṣṭhānatvam na bhavati .~(2.4.54.1) P I.
3783 2 4 | puṅkhyānam iti ruvidhiḥ na bhavati .~(2.4.54.1) P I.
3784 2 4 | paryākhyānam iti ṇatvam na bhavati .~(2.4.54.1) P I.
3785 2 4 | khyātre iti sasthānatvam na bhavati.~(2.4.54.2) P I.
3786 2 4 | 24 R II.880 - 881 {6/49} na vaktavyam .~(2.4.56) P I.
3787 2 4 | 880 - 881 {9/49} api iti na idam pratyayagrahaṇam .~(
3788 2 4 | pratyāhāragrahaṇam saṃvītiḥ na sidhyati .~(2.4.56) P I.
3789 2 4 | 881 {15/49} evam tarhi na arthaḥ uapsaṅkhyānena na
3790 2 4 | na arthaḥ uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena .~(
3791 2 4 | 880 - 881 {21/49} iha ca na bhaviṣyati : samājaḥ , udājaḥ ,
3792 2 4 | prāpitjñaḥ devānām priyaḥ na tu iṣṭajñaḥ .~(2.4.56) P
3793 2 4 | 24 R II.880 - 881 {38/49} na khalu veñaḥ sūtaḥ .~(2.4.
3794 2 4 | 24 R II.880 - 881 {42/49} na tarhi idānīm idam vā yau
3795 2 4 | 24 R II.880 - 881 {45/49} na iyam vibhāṣā .~(2.4.56)
3796 2 4 | kṛtam bahutvam iti ucyate na ca atra tena eva kṛtam bahutvam .~(
3797 2 4 | atha kimartham punaḥ idam na bahuvacane iti eva siddham .~(
3798 2 4 | R II.882 - 893 {13/129} na sidhyati .~(2.4.62) P I.
3799 2 4 | 129} bahuvacane iti ucyate na ca atra bahuvacanam paśyāmaḥ .~(
3800 2 4 | R II.882 - 893 {16/129} na lumatā tasmin iti pratyayalakṣaṇasya
3801 2 4 | R II.882 - 893 {17/129} na lumatā āṅgasya iti vakṣyāmi .~(
3802 2 4 | R II.882 - 893 {18/129} na evam śakyam .~(2.4.62) P
3803 2 4 | tasya īkāreṇa vyavahitatvāt na bhaviṣyati .~(2.4.62) P
3804 2 4 | 893 {36/129} ekādeśe kṛte na asti vyavhadānam .~(2.4.
3805 2 4 | 44/129} kimartham idam na aci iti eva aluk siddhaḥ .~(
3806 2 4 | R II.882 - 893 {46/129} na ca atra ajādim paśyāmaḥ .~(
3807 2 4 | 893 {48/129} varṇāśraye na asti pratyayalakṣaṇam .~(
3808 2 4 | bahuṣu iti ucyamānaḥ luk na prāpnoti .~(2.4.62) P I.
3809 2 4 | R II.882 - 893 {55/129} na evam śakyam .~(2.4.62) P
3810 2 4 | II.882 - 893 {58/129} <V>na vā sarveṣām dvandve bahvarthatvāt</
3811 2 4 | R II.882 - 893 {59/129} na vā eṣaḥ doṣaḥ .~(2.4.62)
3812 2 4 | 893 {69/129} luke kṛte na prāpnoti .~(2.4.62) P I.
3813 2 4 | R II.882 - 893 {71/129} na lumatā tasmin iti pratyayalakṣaṇasya
3814 2 4 | R II.882 - 893 {72/129} na lumatā āṅgasya iti vakṣyāmi .~(
3815 2 4 | 893 {73/129} nanu ca uktam na evam śakyam .~(2.4.62) P
3816 2 4 | R II.882 - 893 {89/129} na vaktavyaḥ .~(2.4.62) P I.
3817 2 4 | R II.882 - 893 {92/129} na ca atra ajādim paśyāmaḥ .~(
3818 2 4 | 893 {94/129} varṇāśraye na asti pratyayalakṣaṇam iti .~(
3819 2 4 | aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi .~(2.4.62)
3820 2 4 | aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām apatyam
3821 2 4 | 100/129} punaḥ aluk kasmāt na bhavati .~(2.4.62) P I.490.
3822 2 4 | gotrapratyayāntasya aluk ucyate na ca tat samarthānām prathamam
3823 2 4 | upasaṅkrāntasya aluk bhavati na anyasya iti .~(2.4.62) P
3824 2 4 | 111/129} nanu ca uktam na evam śakyam .~(2.4.62) P
3825 2 4 | R II.882 - 893 {114/129} na eṣaḥ doṣaḥ .~(2.4.62) P
3826 2 4 | R II.882 - 893 {116/129} na ca etat laukikam gotram .~(
3827 2 4 | śunakadarbhāt bhruguvat sāgrāyaṇeṣu na udāttasvaritodayam agārgyakāśyapagālavānām
3828 2 4 | 16 R II.893 - 894 {7/18} na hi anyatra bharatā santi .~(
3829 2 4 | 16 R II.893 - 894 {9/18} na hi aprāñcaḥ bharatāḥ santi .~(
3830 2 4 | 16 R II.893 - 894 {12/18} na hi anyatra bharatā santi
3831 2 4 | 16 R II.893 - 894 {13/18} na anarthakam. jñāpakārtham .~(
3832 2 4 | prāggrahaṇe bharatagrahaṇam na bhavati iti .~(2.4.66) P
3833 2 4 | iñaḥ prācām bharatgrahaṇam na bhavati .~(2.4.66) P I.493.
3834 2 4 | 6 R II.894 - 895 {3/8} na etat asti prayojanam .~(
3835 2 4 | 2 R II.895 - 896 {12/21} na kartavyam .~(2.4.70) P I.
3836 2 4 | 2 R II.895 - 896 {19/21} na eṣaḥ doṣaḥ .~(2.4.70) P
3837 2 4 | iti ucyamāne iha kasmāt na bhavati .~(2.4.74) P I.495.
3838 2 4 | 15 R II.896 - 897 {9/11} na vaktavyam .~(2.4.74) P I.
3839 2 4 | 15 R II.897 - 898 {7/11} na vaktavyam .~(2.4.77) P I.
3840 2 4 | 496.7 R II.898 {12/16} na vaktavyam .~(2.4.79) P I.
3841 2 4 | 16/16} gauḥ eva ānīyate na aśvaḥ na gardabhaḥ .~(2.
3842 2 4 | gauḥ eva ānīyate na aśvaḥ na gardabhaḥ .~(2.4.81.1) P
3843 2 4 | 23 R II.898 - 899 {4/25} na vaktavyam .~(2.4.81.1) P
3844 2 4 | 899 {18/25} luk kasmāt na bhavati : śaśāma tatāma
3845 2 4 | 23 R II.898 - 899 {20/25} na ca eṣaḥ arthavān .~(2.4.
3846 2 4 | 12 R II.900 - 902 {30/39} na kārayam na hārayām .~(2.
3847 2 4 | 902 {30/39} na kārayam na hārayām .~(2.4.81.2) P I.
3848 2 4 | 12 R II.900 - 902 {35/39} na atra nañaḥ āmantena sāmarthyam .~(
3849 2 4 | 12 R II.900 - 902 {38/39} na cakāra kārayām .~(2.4.81.
3850 2 4 | 12 R II.900 - 902 {39/39} na cakāra hārayām iti .~(2.
3851 2 4 | lukam mṛṣyati āpaḥ lukam na mṛṣyati .~(2.4.82) P I.498.
3852 2 4 | āpaḥ punaḥ asya luki sati na kim cit api prayojanam asti .~(
3853 2 4 | api etasmin svādyutpattiḥ na prāpnoti .~(2.4.82) P I.
3854 2 4 | 12 R II.902 - 903 {14/23} na ca eṣām ekatvādayaḥ santi .~(
3855 2 4 | 20/23} ekasmin ekavacanam na dvayoḥ na bahuṣu .~(2.4.
3856 2 4 | ekasmin ekavacanam na dvayoḥ na bahuṣu .~(2.4.82) P I.498.
3857 2 4 | 23} dvayoḥ eva dvivacanam na ekasmin na bahuṣu .~(2.4.
3858 2 4 | eva dvivacanam na ekasmin na bahuṣu .~(2.4.82) P I.498.
3859 2 4 | bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .~(
3860 2 4 | eva bahuvacanam na ekasmin na dvayoḥ iti .~(2.4.82) P
3861 2 4 | 23 R II.903 {1/14} <V>na avyayībhāvāt ataḥ iti yogavyavasānam</
3862 2 4 | 14 - 23 R II.903 {2/14} na avyayībhāvāt ataḥ iti yogaḥ
3863 2 4 | 14 - 23 R II.903 {3/14} na avyayībhāvāt akārāntāt supaḥ
3864 2 4 | 14 - 23 R II.903 {10/14} na kartavyaḥ .~(2.4.83.1).
3865 2 4 | R II.903 - 904 {7/14} <V>na vā uttarapadasya karmapravacanīyayogāt
3866 2 4 | 9 R II.903 - 904 {8/14} na vā vaktavyam .~(2.4.83.2)
3867 2 4 | karmapravacanīyayogāt samāsāt pañcamī na bhaviṣyati .~(2.4.83.2)
3868 2 4 | 27 R II.905 - 907 {9/60} na vaktavyaḥ .~(2.4.85.1) P
3869 2 4 | vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .~(2.4.85.1) P
3870 2 4 | pūrvavipratiṣedhārthena tāvat na arthaḥ ātmanepadagrahaṇena .~(
3871 2 4 | samasaṅkhyārthena ca api na arthaḥ ātmanepadagrahaṇena .~(
3872 2 4 | kṛtadvandvānām ekaśeṣaḥ na doṣaḥ bhavati .~(2.4.85.
3873 2 4 | 905 - 907 {51/60} yathā na doṣaḥ tathā astu .~(2.4.
3874 2 4 | dvitvam prasāraṇe samasṅkhyena na artha asti .~(2.4.85.1)
3875 2 4 | 907 - 911 {19/83} abhatvāt na prāpnoti .~(2.4.85.2) P
3876 2 4 | antyasya ayam sthāne bhavan na pratyayaḥ syāt .~(2.4.85.
3877 2 4 | pratyayasañjñāyām itsañjñā na .~(2.4.85.2) P I.501.1 -
3878 2 4 | asatyām itsañjñāyām lopaḥ na .~(2.4.85.2) P I.501.1 -
3879 2 4 | tadā tiṅgrahaṇena grahaṇam na prāpnoti .~(2.4.85.2) P
3880 2 4 | 24 R II.907 - 911 {55/83} na sidhyati .~(2.4.85.2) P
3881 2 4 | yat apit vacanam tatra na sidhyati .~(2.4.85.2) P
3882 2 4 | 24 R II.907 - 911 {72/83} na ca apavādaviṣaye utsargaḥ
3883 2 4 | II.907 - 911 {75/83} tat na tāvat kadā cit pratyayasvaraḥ
3884 2 4 | 911 {80/83} tena tatra na prasaktaḥ pratyayasvaraḥ
3885 2 4 | 907 - 911 {83/83} tathā na doṣaḥ</V> .~
3886 3 1 | 109} pratyayasañjñā kasmāt na bhavati .~(3.1.1) P II.1.
3887 3 1 | 13 R III.3 - 12 {31/109} na idānīm aśvasya pīṭhasya
3888 3 1 | kāryasampratyayāt prakṛtyupapadopādhīnām na bhavati vikārāgamānām tu
3889 3 1 | paravijñānāt pratyayasañjñā na bhaviṣyati .~(3.1.1) P II.
3890 3 1 | 13 R III.3 - 12 {62/109} na ca vikārāgamāḥ pare sambhavanti .~(
3891 3 1 | pratyayaḥ paraḥ vikārāgamāḥ na pare .~(3.1.1) P II.1.2 -
3892 3 1 | 67/109} pratyayavidhiḥ tu na upapapdyate .~(3.1.1) P
3893 3 1 | 72/109} kim punaḥ kāraṇam na sidhyati .~(3.1.1) P II.
3894 3 1 | 13 R III.3 - 12 {76/109} na kartavyaḥ .~(3.1.1) P II.
3895 3 1 | 13 R III.3 - 12 {81/109} na eṣaḥ doṣaḥ .~(3.1.1) P II.
3896 3 1 | ācāryapravṛttiḥ jñāpayati na dhātumātrāt kyap bhavati
3897 3 1 | 13 R III.3 - 12 {92/109} na hi .~(3.1.1) P II.1.2 -
3898 3 1 | 109} sañjñā ca nāma yataḥ na laghīyaḥ .~(3.1.1) P II.
3899 3 1 | avikādīnām pratyayasañjñā na prāpnoti .~(3.1.1) P II.
3900 3 1 | 13 R III.3 - 12 {101/109} na hi te kim cit pratyāyayanti .~(
3901 3 1 | 109} evam api sanādīnām na prāpnoti .~(3.1.1) P II.
3902 3 1 | tam artham sampratyāyayati na punaḥ ṣakāraḥ iti .~(3.1.
3903 3 1 | 2 R III.12 - 19 {4/100} na etat asti prayojanam .~(
3904 3 1 | paraḥ eva bhaviṣyati iti nā arthaḥ paravacanena .~(3.
3905 3 1 | 19 {24/100} vācanike ca na arthaḥ .~(3.1.2) P II.3.
3906 3 1 | 100} yatra tarhi pañcamī na asti tadartham ayam yogaḥ
3907 3 1 | 28/100} kva ca pañcamī na asti .~(3.1.2) P II.3.15 -
3908 3 1 | 12 - 19 {43/100} etat api na asti prayojanam .~(3.1.2)
3909 3 1 | 2 R III.12 - 19 {68/100} na ca sañjñāyāḥ bhāvābhāvau
3910 3 1 | prayoktavyaḥ aprakṛtiparaḥ na iti .~(3.1.2) P II.3.15 -
3911 3 1 | prakṛtiḥ prayoktavyā apratyayā na iti .~(3.1.2) P II.3.15 -
3912 3 1 | pratyayaniyame sati prkṛtiniyamaḥ na prāpnoti .~(3.1.2) P II.
3913 3 1 | sati pratyayasya niyamaḥ na prāpnoti .~(3.1.2) P II.
3914 3 1 | 2 R III.12 - 19 {96/100} na hi .~(3.1.2) P II.3.15 -
3915 3 1 | 14 R III.20 - 21 {4/15} na etat asti prayojanam .~(
3916 3 1 | ādyudāttaḥ eva bhaviṣyati iti na arthaḥ ādyudāttavacanena .~(
3917 3 1 | ādyudāttatvam ucyate anudāttatvam ca na yatra eva anyaḥ svaraḥ tatra
3918 3 1 | dviḥ ca anudāttagrahaṇam na kartavyam bhavati .~(3.1.
3919 3 1 | eva tadādeḥ ādyudāttatvam na bhavati tadantasya ca anudāttatvam .~(
3920 3 1 | kāryāṇām nimittam bhavati na utpadyamānaḥ .~(3.1.3.2).
3921 3 1 | kāryāṇām nimittam bhavati na kriyamāṇaḥ .~(3.1.3.2).
3922 3 1 | III.21 - 27 {13/113} <V>na vā prakṛteḥ ādyudāttavacanam
3923 3 1 | 14 R III.21 - 27 {14/113} na vā eṣaḥ doṣaḥ .~(3.1.3.2).
3924 3 1 | śāsti tat jñāpayati ācāryaḥ na tadādeḥ ādyudāttatvam bhavati
3925 3 1 | śāsti tat jñāpayati ācāryaḥ na tadantasya anudāttatvam
3926 3 1 | III.21 - 27 {24/113} <V>na vā āgamasya anudāttavacanāt</
3927 3 1 | 14 R III.21 - 27 {25/113} na vā etat api prayojanam asti .~(
3928 3 1 | 21 - 27 {32/113} iṭ tāvat na prayojayati .~(3.1.3.2).
3929 3 1 | 52/113} ādyudāttatvam api na antaraṅgam yāvatā pratyaye
3930 3 1 | 113} idānīm eva hi uktam na pratyayasvaravidhau tadādividhiḥ
3931 3 1 | 14 R III.21 - 27 {60/113} na vaktavyam .~(3.1.3.2). P
3932 3 1 | 14 R III.21 - 27 {62/113} na etat asti jñāpakam vakṣyati
3933 3 1 | vyavahitatvāt ādyudāttatvam na prāpnoti .~(3.1.3.2). P
3934 3 1 | iti ucyate lavitā avādeśaḥ na prāpnoti .~(3.1.3.2). P
3935 3 1 | anudāttasya svaritaḥ iti svaritaḥ na prāpnoti .~(3.1.3.2). P
3936 3 1 | 14 R III.21 - 27 {77/113} na vaktavyam .~(3.1.3.2). P
3937 3 1 | 14 R III.21 - 27 {79/113} na etat asti jñāpakam .~(3.
3938 3 1 | III.21 - 27 {89/113} <V>na vā bahiraṅgalakṣaṇatvāt</
3939 3 1 | 14 R III.21 - 27 {90/113} na vā etat prayojayati .~(3.
3940 3 1 | R III.21 - 27 {100/113} na eṣaḥ doṣaḥ .~(3.1.3.2).
3941 3 1 | R III.21 - 27 {102/113} na ca apavādaviṣaye utsargaḥ
3942 3 1 | R III.21 - 27 {105/113} na tāvat atra kadā cit pratyayādyudāttatvam
3943 3 1 | R III.27 - 30 {24/58} <V>na vā ādyutāttasya pratyayasañjñāsanniyogāt </
3944 3 1 | pratyayasañjñāsanniyogāt </V>. na vā arthaḥ vipratiṣedhena .~(
3945 3 1 | anubandheṣu ātmanepadam na eva prāpnoti .~(3.1.5) P
3946 3 1 | 11.9 R III.30 -31 {8/17} na ce etebhyaḥ prāk sanaḥ ātmanepadam
3947 3 1 | etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(
3948 3 1 | yam samudāyam yaḥ avayavaḥ na vyabhicarati .~(3.1.5) P
3949 3 1 | 30 -31 {15/17} sanam ca na vhabhicarati .~(3.1.5) P
3950 3 1 | liṅgam goḥ viśeṣakam bhavati na gomaṇḍalasya .~(3.1.6).
3951 3 1 | 32 {8/27} ittvam punaḥ na pratīkṣate .~(3.1.6). P
3952 3 1 | R III.31 - 32 {9/27} <V>na vā abhyāsavikāreṣu apavādasya
3953 3 1 | 25 R III.31 - 32 {10/27} na vā eṣaḥ doṣaḥ .~(3.1.6).
3954 3 1 | abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti evam dīrghatvam
3955 3 1 | dīrghatvam ucyamānam ittvam na bādhiṣyate .~(3.1.6). P
3956 3 1 | 32 {22/27} parihṛtam etat na vā abhyāsavikāreṣu apavādasya
3957 3 1 | 31 - 32 {23/27} atha vā na evam vijñāyate dīrghaḥ ca
3958 3 1 | anabhidhānāt subantāt utpattiḥ na bhaviṣyati .~(3.1.7.1).
3959 3 1 | 7 R III.33 - 39 {27/90} na hi subantāt utpadyamānena
3960 3 1 | anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .~(3.1.7.1).
3961 3 1 | vyapadeśyam sat ācāryaḥ na vyapadiśati .~(3.1.7.1).
3962 3 1 | 7 R III.33 - 39 {36/90} na ca subantasya samānaḥ kartā
3963 3 1 | cit aprasaṅgaḥ yasya kartā na asti .~(3.1.7.1). P II.12-
3964 3 1 | uktatatvāt tasya arthasya san na bhaviṣyati .~(3.1.7.1).
3965 3 1 | kriyām kartum icchati iti na asau iha gamyate āsanam
3966 3 1 | 7 R III.33 - 39 {53/90} na ca akarmaṇaḥ asamānakartṛkāt
3967 3 1 | anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .~(3.1.7.1).
3968 3 1 | 7 R III.33 - 39 {66/90} na eṣaḥ doṣaḥ .~(3.1.7.1).
3969 3 1 | 39 {67/90} karmaṇaḥ iti na eṣā dhātusamānādhikaraṇā
3970 3 1 | eṣā ṣaṣṭhīkevalāt utpattiḥ na prāpnoti .~(3.1.7.1). P
3971 3 1 | 7 R III.33 - 39 {78/90} na kartavyaḥ .~(3.1.7.1). P
3972 3 1 | 39 {79/90} asāmarthyāt na bhaviṣyati .~(3.1.7.1).
3973 3 1 | 7 R III.33 - 39 {89/90} na ca sañjñāyāḥ bhāvābhāvau
3974 3 1 | III.33 - 39 {90/90} tasmāt na arthaḥ vāvacanena .~(3.1.
3975 3 1 | 11/48} kim punaḥ kāraṇam na sidhyati .~(3.1.7.2). P
3976 3 1 | 15/48} acetanagrahaṇena na arthaḥ .~(3.1.7.2). P II.
3977 3 1 | R III.39 - 42 {19/48} <V>na vā tulyakāraṇatvāt icchayāḥ
3978 3 1 | 4 R III.39 - 42 {20/48} na vā kartavyam .~(3.1.7.2).
3979 3 1 | asu kaṭam cikīrṣuḥ bhavati na asau āghoṣayati .~(3.1.7.
3980 3 1 | 4 R III.39 - 42 {38/48} na tiṅantena upamānam asti .~(
3981 3 1 | III.42 - 45 {2/33} tatra na jñāyate kasya ayam arthe
3982 3 1 | gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ .~(3.1.7.3). P
3983 3 1 | lena grāmasya abhidhānam na prāpnoti .~(3.1.7.3). P
3984 3 1 | 23 R III.42 - 45 {15/33} na bhavitavyam .~(3.1.7.3).
3985 3 1 | arthasya aparasya prayogeṇa na bhavitavyam .~(3.1.7.3).
3986 3 1 | 23 R III.42 - 45 {22/33} na tarhi idānīm idam bhavati :
3987 3 1 | matubarthikaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ .~(3.1.7.3). P II.
3988 3 1 | 42 - 45 {33/33} sanantāt na san iṣyate</V> .~(3.1.8.
3989 3 1 | 12 R III.45 - 48 {4/84} na etat asti prayojanam .~(
3990 3 1 | III.45 - 48 {6/84} tatra na arthaḥ svarārthena cakāreṇa
3991 3 1 | 12 R III.45 - 48 {12/84} na etat asti .~(3.1.8.1) P
3992 3 1 | atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati .~(
3993 3 1 | grahaṇam na iti evam etasya na bhaviṣyati .~(3.1.8.1) P
3994 3 1 | 12 R III.45 - 48 {26/84} na ātmagrahaṇena icchā abhisambadhyate .~(
3995 3 1 | kriyate chandasi parecchāyām na prāpnoti .~(3.1.8.1) P II.
3996 3 1 | III.45 - 48 {32/84} tasmāt na arthaḥ ātmagrahaṇena .~(
3997 3 1 | 48 {33/84} iha kasmāt na bhavati : rājñaḥ putram
3998 3 1 | 37/84} chandasi api tarhi na prāpnoti .~(3.1.8.1) P II.
3999 3 1 | 12 R III.45 - 48 {53/84} na etat asti prayojanam .~(
4000 3 1 | 12 R III.45 - 48 {54/84} na asti atra viśeṣaḥ subantāt
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8500 | 8501-9000 | 9001-9500 | 9501-9870 |