Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidhivisaye 1
vidhiyamanah 1
vidhiyante 48
vidhiyate 161
vidhiyeta 1
vidhiyete 4
vidhyadhistayoh 1
Frequency    [«  »]
163 prak
162 ete
162 isyate
161 vidhiyate
160 anyasya
160 dhatoh
158 ya
Patañjali
Mahabhasya

IntraText - Concordances

vidhiyate

    Part,  -
1 1 P14 | karaṇādhikaraṇayoḥ eva lyuṭ vidhīyate kim tarhi anyeṣu api kārakeṣu 2 1 SS5 | gameḥ dvyuparsargāt ḍaḥ vidhīyate .~(;SS 5.3) P I.28.16 - 3 1 1 | āhosvit raparatvam anena vidhīyate : uḥ sthāne aṇ ca anaṇ ca 4 1 1 | asti eva karmasādhanaḥ : vidhīyate vidhiḥ .~(1.1.57.1) P I. 5 1 1 | asti eva karmasādhanaḥ : vidhīyate vidhiḥ .~(1.1.58.1) P I. 6 1 1 | lope hi pratyayalakṣaṇam vidhīyate .~(1.1.62.2) P I.161.15 - 7 1 2 | ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate .~( 8 1 2 | 7 R II.33 {3/13} yadi vidhīyate ktvāgrahaṇam anarthakam .~( 9 1 2 | ralaḥ ktvāsanoḥ kittvam vidhīyate .~(1.2.26) P I.202.2 - 7 10 1 2 | 98 {4/20} <V>hrasvatā hi vidhīyate</V> .~(1.2.50) P I.226.2 - 11 1 2 | 98 {5/20} hrasvatvam atra vidhīyate : gostriyoḥ upasarjanasya 12 1 2 | iti vaktavyam hrasvatā hi vidhīyate | iti vacane tāvat .~( 13 1 2 | vṛtte ca yuktavadbhāvaḥ vidhīyate .~(1.2.51.1) P I.226.20 - 14 1 3 | aśiṣṭavyavahāre anena tṛtīyā ca vidhīyate ātmanepadam ca .~(1.3.55) 15 1 3 | uttareṇa yogena ātmanepadam vidhīyate pūrvavat sanaḥ iti .~(1. 16 1 3 | parasmaipadapratiṣedhāt kṛñādiṣu parasmaipadam vidhīyate .~(1.3.79). P I.294.2 - 17 1 3 | 31} parasmaipadam anena vidhīyate .~(1.3.79). P I.294.2 - 18 1 4 | 85/104} anupasarge hi kaḥ vidhīyate .~(1.4.3.1). P I.312.2 - 19 1 4 | 101/104} anupasarge hi kaḥ vidhīyate .~(1.4.3.1). P I.312.2 - 20 1 4 | 61} yasmāt yaḥ pratyayaḥ vidhīyate tadādi tasmin aṅgasañjñam 21 1 4 | adhiśabdena yoge pañcamī na vidhīyate tatra api śrūyate .~(1.4. 22 1 4 | 72/100} śeṣe prathamaḥ vidhīyate .~(1.4.105, 107 - 108.1) 23 1 4 | tarhi śeṣe upapade prathamaḥ vidhīyate .~(1.4.105, 107 - 108.1) 24 1 4 | sāmānādhikaraṇye prathamaḥ vidhīyate .~(1.4.105, 107 - 108.1) 25 2 1 | 20 R II.491 - 496 {3/28} vidhīyate vidhiḥ iti .~(2.1.1.1) P 26 2 1 | 491 - 496 {4/28} kim punaḥ vidhīyate .~(2.1.1.1) P I.359.2 - 27 2 1 | karmapravacanīyaiḥ yoge pañcamī vidhīyate .~(2.1.11 - 12) P I.380. 28 2 1 | bahiḥśabdena yoge pañcamī na vidhīyate .~(2.1.11 - 12) P I.380. 29 2 1 | bahiḥśabdena yoge pañcamī na vidhīyate katham eva etat sidhyati .~( 30 2 1 | karmapravacanīyayukte pañcamī vidhīyate .~(2.1.13) P I.380.14 - 31 2 1 | evamātmakaḥ satyām vyapekṣāyām vidhīyate .~(2.1.69.2) P I.403.7 - 32 2 2 | 660 {18/20} atvam anena vidhīyate .~(2.2.4) P I.408.22 - 409. 33 2 3 | astinā sāmānādhikaraṇye matup vidhīyate .~(2.3.1.1) P I.439.2 - 34 2 3 | 39} anabhihite hi saptamī vidhīyate na abhihite pratiṣedhaḥ .~( 35 2 4 | pratipadam atra napuṃsakam vidhīyate .~(2.4.12) P I.475.17 - 36 2 4 | 869 {1/30} kasya ayam enaḥ vidhīyate .~(2.4.34) P I.482.10 - 37 2 4 | 881 {47/49} ādeśaḥ ayam vidhīyate .~(2.4.56) P I.488.8 -24 38 3 1 | pañcamīnirdṣṭāt ca pratyayaḥ vidhīyate .~(3.1.1) P II.1.2 - 3.13 39 3 1 | 39/90} icchāyām arthe san vidhīyate icchārtheṣu ca tumun .~( 40 3 1 | icchāyām abhidheyāyām san vidhīyate .~(3.1.7.1). P II.12- 14. 41 3 1 | icchāyām abhidheyāyām san vidhīyate .~(3.1.7.1). P II.12- 14. 42 3 1 | jñāyate kasya ayam arthe san vidhīyate iti .~(3.1.7.3). P II.15. 43 3 1 | 48 {66/84} dhātoḥ san vidhīyate .~(3.1.8.1) P II.16.2 - 44 3 1 | subantena sāmarthye sati samāsaḥ vidhīyate .~(3.1.8.2) P II.17.12 - 45 3 1 | apatyena yoge pratyayaḥ vidhīyate .~(3.1.8.2) P II.17.12 - 46 3 1 | sakarmakaḥ yasya ayam arthe kyac vidhīyate .~(3.1.8.3) P II.18.16 - 47 3 1 | 72} dhātvarthe ayam kyac vidhīyate .~(3.1.8.3) P II.18.16 - 48 3 1 | 24/38} na ca ayam dhātoḥ vidhīyate .~(3.1.9) P II.19.25 - 20. 49 3 1 | salopasanniyogena ayam kyaṅ vidhīyate .~(3.1.11.1). P II.20.21 - 50 3 1 | chandasi ca dṛṣṭānuvidhiḥ vidhīyate .~(3.1.11.2) P II.21.8 - 51 3 1 | lopasanniyogena ayam kyaṅ vidhīyate .~(3.1.12.1) P II.21.20 - 52 3 1 | 30} bhavatyarthe hi kyaṅ vidhīyate .~(3.1.12.2) P II.21.23 - 53 3 1 | V>. bhavatinā yoge cviḥ vidhīyate .~(3.1.12.2) P II.21.23 - 54 3 1 | ḍāc api hi bhavatinā yoge vidhīyate .~(3.1.12.2) P II.21.23 - 55 3 1 | 6/51} na ca ayam dhātoḥ vidhīyate .~(3.1.13.1) P II.23.22 - 56 3 1 | 66 {11/51} na ayam nāntāt vidhīyate .~(3.1.13.1) P II.23.22 - 57 3 1 | 14/51} na ayam halantāt vidhīyate .~(3.1.13.1) P II.23.22 - 58 3 1 | 17/51} na ayam āpatyāt vidhīyate .~(3.1.13.1) P II.23.22 - 59 3 1 | namaḥśabdena yoge caturthī vidhīyate .~(3.1.19.1) P II.16 -23 60 3 1 | namaḥśabdena yoge caturthī vidhīyate namasyatiśabdaḥ ca ayam .~( 61 3 1 | 24} kartṛkarmaṇoḥ hi loṭ vidhīyate .~(3.1.22.4) P II.29.22 - 62 3 1 | 6/59} na ca ayam dhātoḥ vidhīyate .~(3.1.27) P II.37.2 - 38. 63 3 1 | tatra bhāvakarmaṇoḥ yak vidhīyate kartari śap .~(3.1.33) P 64 3 1 | bhūte parokṣe anadyatane laṅ vidhīyate .~(3.1.40) P II.47.4 - 48. 65 3 1 | 24} na hi kaḥ cit karmaṇi vidhīyate yaḥ caṅam bādheta .~(3.1. 66 3 1 | 24} nanu ca ayam karmaṇi vidhīyate .~(3.1.48) P II.55.2 - 16 67 3 1 | 162 {1/27} ayam āśiṣi aṅ vidhīyate .~(3.1.86) P II.65.8 - 20 68 3 1 | prakṛtivivakṣāyām cviḥ vidhīyate .~(3.1.92.2) P II.75.19 - 69 3 1 | 190 {51/55} karmaṇi aṇ vidhīyate tatra cet pratyayaḥ bhavati 70 3 1 | 198 {8/117} ajantāt yat vidhīyate .~(3.1.94.2) P II.78.8 - 71 3 1 | 198 {9/117} halantāt ṇyat vidhīyate .~(3.1.94.2) P II.78.8 - 72 3 1 | 200 {10/11} ayam arhe liṅ vidhīyate .~(3.1.94.4) P II.81.1 - 73 3 1 | 203 {5/20} halantāt ṇyat vidhīyate .~(3.1.97.1) P II.82.2 - 74 3 1 | punaḥ kriyamāṇe ajantāt yat vidhīyate halantāt ṇyat .~(3.1.97. 75 3 1 | gatyarthānām ktaḥ kartari vidhīyate .~(3.1.105) P II.83.9 - 76 3 1 | gatyarthānām vai ktaḥ karmaṇi api vidhīyate .~(3.1.105) P II.83.9 - 77 3 1 | anyena lakṣaṇena striyām kyap vidhīyate .~(3.1.112) P II.85.12 - 78 3 2 | punaḥ aviśeṣeṇa dhātumātrāt vidhīyate .~(3.2.3) P II.96.13 - 97. 79 3 2 | mukte tācchīlilaḥ iṣṇuc vidhīyate .~(3.2.56) P II.105.3 -20 80 3 2 | 242 {4/19} ekācaḥ ayam vidhīyate .~(3.2.58) P II.106.13 - 81 3 2 | kartari api vai etena eva vidhīyate .~(3.2.83) P II.109.22 - 82 3 2 | kartari api vai etena eva vidhīyate .~(3.2.83) P II.109.22 - 83 3 2 | kimartham brahmādiṣu hanteḥ kvip vidhīyate .~(3.2.87) P II.112.6 - 84 3 2 | kimartham nindādibhyaḥ vuñ vidhīyate na ṇvulā eva siddham .~( 85 3 2 | 19} ayam tacchīlādiṣu tṛn vidhīyate .~(3.2.146) P II.133.7 - 86 3 2 | 303 {6/18} ayam padeḥ ukañ vidhīyate laṣapadapadsthābhūvṛṣahanakamagamaśṛṛbhyaḥ 87 3 2 | 303 {13/18} ayam dīpeḥ raḥ vidhīyate .~(3.2.150) P II.133.21 - 88 3 2 | 20} ayam tacchīlādiṣu tṛn vidhīyate .~(3.2.178.1) P II.135.16 - 89 3 3 | upapade kriyārthāyām ṇvul vidhīyate na aviśeṣeṇa vihitaḥ ṇvul 90 3 3 | upapde kriyārthāyām tumun vidhīyate .~(3.3.10) P II.140.10 - 91 3 3 | 316 {36/45} bhāve tumun vidhīyate kartari ṇvul .~(3.3.10) 92 3 3 | kimartham niṣpūrvāt cinoteḥ ap vidhīyate na acā eva siddham .~(3. 93 3 3 | 336 {1/29} kasmāt ayam kaḥ vidhīyate .~(3.3.83) P II.151.2 - 94 3 3 | 18} ayam praiṣādiṣu loṭ vidhīyate .~(3.3.163) P II.166.24 - 95 3 4 | bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari parasmaipadam .~( 96 4 1 | 438 {9/206} uvarṇāntāt ūṅ vidhīyate .~(4.1.1.2) P II.191.12 - 97 4 1 | 206} āp api hi akārāntāt vidhīyate .~(4.1.1.2) P II.191.12 - 98 4 1 | 62/206} avarṇāntāt ṭāp vidhīyate .~(4.1.1.2) P II.191.12 - 99 4 1 | kurucaraśabdāt prayayaḥ vidhīyate .~(4.1.14) P 205.7 - 207. 100 4 1 | tadantāt hi añantāt ṅīn vidhīyate .~(4.1.15.2) P II.208.18 - 101 4 1 | astisāmānādhikaraṇye matup vidhīyate .~(4.1.32) P II.213.15 - 102 4 1 | luk prāptaḥ bāhye ca arthe vidhīyate ajādiḥ .~(4.1.89.1) P II. 103 4 1 | yūni ca astriyām pratyayaḥ vidhīyate .~(4.1.93) P II.247.2 - 104 4 1 | anubandhena yāvatā cphañantāt ñyaḥ vidhīyate .~(4.1.98.1) P II.253.8 - 105 4 1 | kimartham śivādibhyaḥ aṇ vidhīyate na yathāvihitam eva ucyeta .~( 106 4 2 | puṣyayuktaśabdāt hi pratyayaḥ vidhīyate .~(4.2.3) P II.271.19 - 107 4 2 | jāte ca api aṇ ḍit dviḥ vidhīyate</V> .~(4.2.7) P II.273.7 - 108 4 2 | jāte ca api aṇ ḍit dviḥ vidhīyate .~(4.2.7) P II.273.7 - 23 109 4 2 | kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām 110 4 2 | kimartham brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate .~( 111 4 2 | kimartham nadyām matup vidhīyate na tat asya asti asmin iti 112 4 2 | 4/8} ayam matvarthe aṇ vidhīyate .~(4.2.85) P II.287.23 - 113 4 2 | manuṣye manuṣyatatsthe ca vuñ vidhīyate .~(4.2.100) P II.292.4 - 114 4 3 | prakṛtya jīhvāmūlāṅguleḥ chaḥ vidhīyate .~(4.3.39) P II.308.10 - 115 4 3 | prakṛtya śarīrāvayavāt yat vidhīyate .~(4.3.39) P II.308.10 - 116 4 3 | kimartham vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ 117 4 3 | ṅyāpprātipadikāt ca pratyayaḥ vidhīyate .~(4.3.140) P II.323.4 - 118 4 4 | hitaśabdena ca yoge caturthī vidhīyate .~(4.4.65) P II.333.4 - 119 5 1 | bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ 120 5 1 | 33} kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām 121 5 1 | 33} niṣkaśabdāt pratyayaḥ vidhīyate .~(5.1.20.1) P II.345.9 - 122 5 1 | 33 {1/20} kasya ayam iṭ vidhīyate .~(5.1.23) P II.346.20 - 123 5 1 | cid ivaśabdena yoge tṛtīyā vidhīyate .~(5.1.116) P II.365.12 - 124 5 1 | nanu ca sapatamī api na vidhīyate .~(5.1.116) P II.365.12 - 125 5 1 | prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate .~(5.1.121) P II.369.19 - 126 5 2 | 16} ṣaṣṭiśabdāt pratyayaḥ vidhīyate .~(5.2.58) P II.385.15 - 127 5 2 | gatyarthānām hi ktaḥ kartari vidhīyate .~(5.2.73) P II.387.10 - 128 5 2 | gatyarthānām vai ktaḥ karmaṇi api vidhīyate .~(5.2.75) P II.387.15 - 129 5 2 | astisāmānādhikaraṇye matup vidhīyate .~(5.2.94.2) P II.391.24 - 130 5 2 | kimartham tapaḥśabdāt vin vidhīyate na asantāt iti eva siddham .~( 131 5 2 | 166 {4/5} tapaḥśabdāt an vidhīyate .~(5.2.102 - 103.1) P II. 132 5 3 | 243 {1/12} avakṣepaṇe kan vidhīyate kutsite kaḥ .~(5.3.95) P 133 5 4 | prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra cit pūjanāntā 134 5 4 | prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ bhavanti 135 5 4 | kimartham ṣac pratyayāntaram vidhīyate na ṭac prakṛtaḥ saḥ anuvartiṣyate .~( 136 5 4 | mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate .~( 137 5 4 | prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ .~(5.4.154) P 138 5 4 | prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ bhūt iti .~(5. 139 6 1 | 159} aśeḥ hi pratipadam iṭ vidhīyate smipūṅrañjvaśām sani iti .~( 140 6 1 | ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti .~(6.1.84.1) P III.56. 141 6 3 | 162} astriyām iti hi ñyaḥ vidhīyate .~(6.3.34.2) P III.150.17 - 142 6 4 | ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti .~(6.4.47) P III.199. 143 7 1 | 33.8 {14/20} natvam etat vidhīyate .~(7.1.28) P III.251.19 - 144 7 1 | 14/68} pratyayāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit 145 7 1 | 14 {50/68} ghāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit 146 7 2 | pratiṣidhya kila ayam punaḥ vidhīyate .~(7.2.44) P III.295.2 - 147 7 2 | śeṣasaptamyā śeṣe lopaḥ vidhīyate</V> .~(7.2.102) P III.309. 148 7 2 | śeṣasaptamyā śeṣe lopaḥ vidhīyate , luptaśiṣṭe hi tasya āhuḥ 149 7 2 | bhavet autvam kim sulopaḥ vidhīyate</V> .~(7.2.107.1) P III. 150 7 2 | autvam kimartham sulopaḥ vidhīyate .~(7.2.107.1) P III.311. 151 7 2 | bhavet autvam kim sulopaḥ vidhīyate , hrasvāt lupyeta sambuddhiḥ 152 7 3 | 19/47} jusi pūrveṇa guṇaḥ vidhīyate jusi ca iti .~(7.3.85) P 153 7 3 | 47} ṇali ca pūrveṇa guṇaḥ vidhīyate sārvadhātukārdhadhātukayoḥ 154 8 1 | vipūrvāi icchāyām arthe san vidhīyate .~(8.1.4.2) P III.365.1 - 155 8 1 | spardhāyām ātiśāyikaḥ vidhīyate na ca antareṇa pratiyoginam 156 8 2 | prayojanam yebhyaḥ kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām 157 8 2 | lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti .~(8.2. 158 8 3 | tarhi gameḥ dvyupasargāt ḍaḥ vidhīyate .~(8.3.38) P III.432.8 - 159 8 3 | visarjanīyasya eva ṣatvam vidhīyate .~(8.3.39) P III.432.24 - 160 8 3 | visarjanīyasya eva ṣatvam vidhīyate satvam api anuvartate utāho 161 8 3 | uttarasya visarjanīyasya ṣatvam vidhīyate .~(8.3.39) P III.432.24 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License