Part, -
1 1 P14 | karaṇādhikaraṇayoḥ eva lyuṭ vidhīyate kim tarhi anyeṣu api kārakeṣu
2 1 SS5 | gameḥ dvyuparsargāt ḍaḥ vidhīyate .~(;SS 5.3) P I.28.16 -
3 1 1 | āhosvit raparatvam anena vidhīyate : uḥ sthāne aṇ ca anaṇ ca
4 1 1 | asti eva karmasādhanaḥ : vidhīyate vidhiḥ .~(1.1.57.1) P I.
5 1 1 | asti eva karmasādhanaḥ : vidhīyate vidhiḥ .~(1.1.58.1) P I.
6 1 1 | lope hi pratyayalakṣaṇam vidhīyate .~(1.1.62.2) P I.161.15 -
7 1 2 | ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate .~(
8 1 2 | 7 R II.33 {3/13} yadi vidhīyate ktvāgrahaṇam anarthakam .~(
9 1 2 | ralaḥ ktvāsanoḥ kittvam vidhīyate .~(1.2.26) P I.202.2 - 7
10 1 2 | 98 {4/20} <V>hrasvatā hi vidhīyate</V> .~(1.2.50) P I.226.2 -
11 1 2 | 98 {5/20} hrasvatvam atra vidhīyate : gostriyoḥ upasarjanasya
12 1 2 | iti vaktavyam hrasvatā hi vidhīyate | iti vā vacane tāvat .~(
13 1 2 | vṛtte ca yuktavadbhāvaḥ vidhīyate .~(1.2.51.1) P I.226.20 -
14 1 3 | aśiṣṭavyavahāre anena tṛtīyā ca vidhīyate ātmanepadam ca .~(1.3.55)
15 1 3 | uttareṇa yogena ātmanepadam vidhīyate pūrvavat sanaḥ iti .~(1.
16 1 3 | parasmaipadapratiṣedhāt kṛñādiṣu parasmaipadam vidhīyate .~(1.3.79). P I.294.2 -
17 1 3 | 31} parasmaipadam anena vidhīyate .~(1.3.79). P I.294.2 -
18 1 4 | 85/104} anupasarge hi kaḥ vidhīyate .~(1.4.3.1). P I.312.2 -
19 1 4 | 101/104} anupasarge hi kaḥ vidhīyate .~(1.4.3.1). P I.312.2 -
20 1 4 | 61} yasmāt yaḥ pratyayaḥ vidhīyate tadādi tasmin aṅgasañjñam
21 1 4 | adhiśabdena yoge pañcamī na vidhīyate tatra api śrūyate .~(1.4.
22 1 4 | 72/100} śeṣe prathamaḥ vidhīyate .~(1.4.105, 107 - 108.1)
23 1 4 | tarhi śeṣe upapade prathamaḥ vidhīyate .~(1.4.105, 107 - 108.1)
24 1 4 | sāmānādhikaraṇye prathamaḥ vidhīyate .~(1.4.105, 107 - 108.1)
25 2 1 | 20 R II.491 - 496 {3/28} vidhīyate vidhiḥ iti .~(2.1.1.1) P
26 2 1 | 491 - 496 {4/28} kim punaḥ vidhīyate .~(2.1.1.1) P I.359.2 -
27 2 1 | karmapravacanīyaiḥ yoge pañcamī vidhīyate .~(2.1.11 - 12) P I.380.
28 2 1 | bahiḥśabdena yoge pañcamī na vidhīyate .~(2.1.11 - 12) P I.380.
29 2 1 | bahiḥśabdena yoge pañcamī na vidhīyate katham eva etat sidhyati .~(
30 2 1 | karmapravacanīyayukte pañcamī vidhīyate .~(2.1.13) P I.380.14 -
31 2 1 | evamātmakaḥ satyām vyapekṣāyām vidhīyate .~(2.1.69.2) P I.403.7 -
32 2 2 | 660 {18/20} atvam anena vidhīyate .~(2.2.4) P I.408.22 - 409.
33 2 3 | astinā sāmānādhikaraṇye matup vidhīyate .~(2.3.1.1) P I.439.2 -
34 2 3 | 39} anabhihite hi saptamī vidhīyate na abhihite pratiṣedhaḥ .~(
35 2 4 | pratipadam atra napuṃsakam vidhīyate .~(2.4.12) P I.475.17 -
36 2 4 | 869 {1/30} kasya ayam enaḥ vidhīyate .~(2.4.34) P I.482.10 -
37 2 4 | 881 {47/49} ādeśaḥ ayam vidhīyate .~(2.4.56) P I.488.8 -24
38 3 1 | pañcamīnirdṣṭāt ca pratyayaḥ vidhīyate .~(3.1.1) P II.1.2 - 3.13
39 3 1 | 39/90} icchāyām arthe san vidhīyate icchārtheṣu ca tumun .~(
40 3 1 | icchāyām abhidheyāyām san vidhīyate .~(3.1.7.1). P II.12- 14.
41 3 1 | icchāyām abhidheyāyām san vidhīyate .~(3.1.7.1). P II.12- 14.
42 3 1 | jñāyate kasya ayam arthe san vidhīyate iti .~(3.1.7.3). P II.15.
43 3 1 | 48 {66/84} dhātoḥ san vidhīyate .~(3.1.8.1) P II.16.2 -
44 3 1 | subantena sāmarthye sati samāsaḥ vidhīyate .~(3.1.8.2) P II.17.12 -
45 3 1 | apatyena yoge pratyayaḥ vidhīyate .~(3.1.8.2) P II.17.12 -
46 3 1 | sakarmakaḥ yasya ayam arthe kyac vidhīyate .~(3.1.8.3) P II.18.16 -
47 3 1 | 72} dhātvarthe ayam kyac vidhīyate .~(3.1.8.3) P II.18.16 -
48 3 1 | 24/38} na ca ayam dhātoḥ vidhīyate .~(3.1.9) P II.19.25 - 20.
49 3 1 | salopasanniyogena ayam kyaṅ vidhīyate .~(3.1.11.1). P II.20.21 -
50 3 1 | chandasi ca dṛṣṭānuvidhiḥ vidhīyate .~(3.1.11.2) P II.21.8 -
51 3 1 | lopasanniyogena ayam kyaṅ vidhīyate .~(3.1.12.1) P II.21.20 -
52 3 1 | 30} bhavatyarthe hi kyaṅ vidhīyate .~(3.1.12.2) P II.21.23 -
53 3 1 | V>. bhavatinā yoge cviḥ vidhīyate .~(3.1.12.2) P II.21.23 -
54 3 1 | ḍāc api hi bhavatinā yoge vidhīyate .~(3.1.12.2) P II.21.23 -
55 3 1 | 6/51} na ca ayam dhātoḥ vidhīyate .~(3.1.13.1) P II.23.22 -
56 3 1 | 66 {11/51} na ayam nāntāt vidhīyate .~(3.1.13.1) P II.23.22 -
57 3 1 | 14/51} na ayam halantāt vidhīyate .~(3.1.13.1) P II.23.22 -
58 3 1 | 17/51} na ayam āpatyāt vidhīyate .~(3.1.13.1) P II.23.22 -
59 3 1 | namaḥśabdena yoge caturthī vidhīyate .~(3.1.19.1) P II.16 -23
60 3 1 | namaḥśabdena yoge caturthī vidhīyate namasyatiśabdaḥ ca ayam .~(
61 3 1 | 24} kartṛkarmaṇoḥ hi loṭ vidhīyate .~(3.1.22.4) P II.29.22 -
62 3 1 | 6/59} na ca ayam dhātoḥ vidhīyate .~(3.1.27) P II.37.2 - 38.
63 3 1 | tatra bhāvakarmaṇoḥ yak vidhīyate kartari śap .~(3.1.33) P
64 3 1 | bhūte parokṣe anadyatane laṅ vidhīyate .~(3.1.40) P II.47.4 - 48.
65 3 1 | 24} na hi kaḥ cit karmaṇi vidhīyate yaḥ caṅam bādheta .~(3.1.
66 3 1 | 24} nanu ca ayam karmaṇi vidhīyate .~(3.1.48) P II.55.2 - 16
67 3 1 | 162 {1/27} ayam āśiṣi aṅ vidhīyate .~(3.1.86) P II.65.8 - 20
68 3 1 | prakṛtivivakṣāyām cviḥ vidhīyate .~(3.1.92.2) P II.75.19 -
69 3 1 | 190 {51/55} karmaṇi aṇ vidhīyate tatra cet pratyayaḥ bhavati
70 3 1 | 198 {8/117} ajantāt yat vidhīyate .~(3.1.94.2) P II.78.8 -
71 3 1 | 198 {9/117} halantāt ṇyat vidhīyate .~(3.1.94.2) P II.78.8 -
72 3 1 | 200 {10/11} ayam arhe liṅ vidhīyate .~(3.1.94.4) P II.81.1 -
73 3 1 | 203 {5/20} halantāt ṇyat vidhīyate .~(3.1.97.1) P II.82.2 -
74 3 1 | punaḥ kriyamāṇe ajantāt yat vidhīyate halantāt ṇyat .~(3.1.97.
75 3 1 | gatyarthānām ktaḥ kartari vidhīyate .~(3.1.105) P II.83.9 -
76 3 1 | gatyarthānām vai ktaḥ karmaṇi api vidhīyate .~(3.1.105) P II.83.9 -
77 3 1 | anyena lakṣaṇena striyām kyap vidhīyate .~(3.1.112) P II.85.12 -
78 3 2 | punaḥ aviśeṣeṇa dhātumātrāt vidhīyate .~(3.2.3) P II.96.13 - 97.
79 3 2 | mukte tācchīlilaḥ iṣṇuc vidhīyate .~(3.2.56) P II.105.3 -20
80 3 2 | 242 {4/19} ekācaḥ ayam vidhīyate .~(3.2.58) P II.106.13 -
81 3 2 | kartari api vai etena eva vidhīyate .~(3.2.83) P II.109.22 -
82 3 2 | kartari api vai etena eva vidhīyate .~(3.2.83) P II.109.22 -
83 3 2 | kimartham brahmādiṣu hanteḥ kvip vidhīyate .~(3.2.87) P II.112.6 -
84 3 2 | kimartham nindādibhyaḥ vuñ vidhīyate na ṇvulā eva siddham .~(
85 3 2 | 19} ayam tacchīlādiṣu tṛn vidhīyate .~(3.2.146) P II.133.7 -
86 3 2 | 303 {6/18} ayam padeḥ ukañ vidhīyate laṣapadapadsthābhūvṛṣahanakamagamaśṛṛbhyaḥ
87 3 2 | 303 {13/18} ayam dīpeḥ raḥ vidhīyate .~(3.2.150) P II.133.21 -
88 3 2 | 20} ayam tacchīlādiṣu tṛn vidhīyate .~(3.2.178.1) P II.135.16 -
89 3 3 | upapade kriyārthāyām ṇvul vidhīyate na aviśeṣeṇa vihitaḥ ṇvul
90 3 3 | upapde kriyārthāyām tumun vidhīyate .~(3.3.10) P II.140.10 -
91 3 3 | 316 {36/45} bhāve tumun vidhīyate kartari ṇvul .~(3.3.10)
92 3 3 | kimartham niṣpūrvāt cinoteḥ ap vidhīyate na acā eva siddham .~(3.
93 3 3 | 336 {1/29} kasmāt ayam kaḥ vidhīyate .~(3.3.83) P II.151.2 -
94 3 3 | 18} ayam praiṣādiṣu loṭ vidhīyate .~(3.3.163) P II.166.24 -
95 3 4 | bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari parasmaipadam .~(
96 4 1 | 438 {9/206} uvarṇāntāt ūṅ vidhīyate .~(4.1.1.2) P II.191.12 -
97 4 1 | 206} āp api hi akārāntāt vidhīyate .~(4.1.1.2) P II.191.12 -
98 4 1 | 62/206} avarṇāntāt ṭāp vidhīyate .~(4.1.1.2) P II.191.12 -
99 4 1 | kurucaraśabdāt prayayaḥ vidhīyate .~(4.1.14) P 205.7 - 207.
100 4 1 | tadantāt hi añantāt ṅīn vidhīyate .~(4.1.15.2) P II.208.18 -
101 4 1 | astisāmānādhikaraṇye matup vidhīyate .~(4.1.32) P II.213.15 -
102 4 1 | luk prāptaḥ bāhye ca arthe vidhīyate ajādiḥ .~(4.1.89.1) P II.
103 4 1 | yūni ca astriyām pratyayaḥ vidhīyate .~(4.1.93) P II.247.2 -
104 4 1 | anubandhena yāvatā cphañantāt ñyaḥ vidhīyate .~(4.1.98.1) P II.253.8 -
105 4 1 | kimartham śivādibhyaḥ aṇ vidhīyate na yathāvihitam eva ucyeta .~(
106 4 2 | puṣyayuktaśabdāt hi pratyayaḥ vidhīyate .~(4.2.3) P II.271.19 -
107 4 2 | jāte ca api aṇ ḍit dviḥ vā vidhīyate</V> .~(4.2.7) P II.273.7 -
108 4 2 | jāte ca api aṇ ḍit dviḥ vā vidhīyate .~(4.2.7) P II.273.7 - 23
109 4 2 | kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām
110 4 2 | kimartham brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate .~(
111 4 2 | kimartham nadyām matup vidhīyate na tat asya asti asmin iti
112 4 2 | 4/8} ayam matvarthe aṇ vidhīyate .~(4.2.85) P II.287.23 -
113 4 2 | manuṣye manuṣyatatsthe ca vuñ vidhīyate .~(4.2.100) P II.292.4 -
114 4 3 | prakṛtya jīhvāmūlāṅguleḥ chaḥ vidhīyate .~(4.3.39) P II.308.10 -
115 4 3 | prakṛtya śarīrāvayavāt yat vidhīyate .~(4.3.39) P II.308.10 -
116 4 3 | kimartham vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ
117 4 3 | ṅyāpprātipadikāt ca pratyayaḥ vidhīyate .~(4.3.140) P II.323.4 -
118 4 4 | hitaśabdena ca yoge caturthī vidhīyate .~(4.4.65) P II.333.4 -
119 5 1 | bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ
120 5 1 | 33} kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām
121 5 1 | 33} niṣkaśabdāt pratyayaḥ vidhīyate .~(5.1.20.1) P II.345.9 -
122 5 1 | 33 {1/20} kasya ayam iṭ vidhīyate .~(5.1.23) P II.346.20 -
123 5 1 | cid ivaśabdena yoge tṛtīyā vidhīyate .~(5.1.116) P II.365.12 -
124 5 1 | nanu ca sapatamī api na vidhīyate .~(5.1.116) P II.365.12 -
125 5 1 | prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate .~(5.1.121) P II.369.19 -
126 5 2 | 16} ṣaṣṭiśabdāt pratyayaḥ vidhīyate .~(5.2.58) P II.385.15 -
127 5 2 | gatyarthānām hi ktaḥ kartari vidhīyate .~(5.2.73) P II.387.10 -
128 5 2 | gatyarthānām vai ktaḥ karmaṇi api vidhīyate .~(5.2.75) P II.387.15 -
129 5 2 | astisāmānādhikaraṇye matup vidhīyate .~(5.2.94.2) P II.391.24 -
130 5 2 | kimartham tapaḥśabdāt vin vidhīyate na asantāt iti eva siddham .~(
131 5 2 | 166 {4/5} tapaḥśabdāt an vidhīyate .~(5.2.102 - 103.1) P II.
132 5 3 | 243 {1/12} avakṣepaṇe kan vidhīyate kutsite kaḥ .~(5.3.95) P
133 5 4 | prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra kā cit pūjanāntā
134 5 4 | prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ bhavanti
135 5 4 | kimartham ṣac pratyayāntaram vidhīyate na ṭac prakṛtaḥ saḥ anuvartiṣyate .~(
136 5 4 | mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate .~(
137 5 4 | prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ .~(5.4.154) P
138 5 4 | prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ mā bhūt iti .~(5.
139 6 1 | 159} aśeḥ hi pratipadam iṭ vidhīyate smipūṅrañjvaśām sani iti .~(
140 6 1 | ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti .~(6.1.84.1) P III.56.
141 6 3 | 162} astriyām iti hi ñyaḥ vidhīyate .~(6.3.34.2) P III.150.17 -
142 6 4 | ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti .~(6.4.47) P III.199.
143 7 1 | 33.8 {14/20} natvam etat vidhīyate .~(7.1.28) P III.251.19 -
144 7 1 | 14/68} pratyayāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit
145 7 1 | 14 {50/68} ghāntāt ayam vidhīyate tatra na asti viśeṣaḥ mit
146 7 2 | pratiṣidhya kila ayam punaḥ vidhīyate .~(7.2.44) P III.295.2 -
147 7 2 | śeṣasaptamyā śeṣe lopaḥ vidhīyate</V> .~(7.2.102) P III.309.
148 7 2 | śeṣasaptamyā śeṣe lopaḥ vidhīyate , luptaśiṣṭe hi tasya āhuḥ
149 7 2 | bhavet autvam kim sulopaḥ vidhīyate</V> .~(7.2.107.1) P III.
150 7 2 | autvam kimartham sulopaḥ vidhīyate .~(7.2.107.1) P III.311.
151 7 2 | bhavet autvam kim sulopaḥ vidhīyate , hrasvāt lupyeta sambuddhiḥ
152 7 3 | 19/47} jusi pūrveṇa guṇaḥ vidhīyate jusi ca iti .~(7.3.85) P
153 7 3 | 47} ṇali ca pūrveṇa guṇaḥ vidhīyate sārvadhātukārdhadhātukayoḥ
154 8 1 | vipūrvāi icchāyām arthe san vidhīyate .~(8.1.4.2) P III.365.1 -
155 8 1 | vā spardhāyām ātiśāyikaḥ vidhīyate na ca antareṇa pratiyoginam
156 8 2 | prayojanam yebhyaḥ kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām
157 8 2 | lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti .~(8.2.
158 8 3 | tarhi gameḥ dvyupasargāt ḍaḥ vidhīyate .~(8.3.38) P III.432.8 -
159 8 3 | visarjanīyasya eva ṣatvam vidhīyate .~(8.3.39) P III.432.24 -
160 8 3 | visarjanīyasya eva ṣatvam vidhīyate satvam api anuvartate utāho
161 8 3 | uttarasya visarjanīyasya ṣatvam vidhīyate .~(8.3.39) P III.432.24 -
|