Part, -
1 1 SS5 | pūrvaḥ eva upadiśyeta ha ra ya vaṭ iti paraḥ eva vā yathānyāsam
2 1 1 | uttarapadasya iti evam prakṛtya yā vṛddhiḥ tadvati uttarapade
3 1 1 | 190 {36/43} tatra dvayoḥ yā saṃyogasñjñā tadāśrayaḥ
4 1 1 | sambandhāt ca etat gamyate yā yasya mātā yaḥ ca yasya
5 1 1 | iha kasmāt na bhavati : yā pūrvā sā uttarā asya unmugdhasya
6 1 1 | 4 R I.310 - 318 {89/123} yā sā .~(1.1.39.2) P I.97.3 -
7 1 1 | 15/25} atha vā anantarā yā prāptiḥ sā pratiṣidhyate .~(
8 1 1 | svasmāt padārthāt pracyutaḥ yā asau arthapadārthakatā tasyāḥ
9 1 1 | svasmāt padārthāt pracyutaḥ yā asau śabdapadārthakatā tasyāḥ
10 1 1 | 7 R I.325 - 328 {22/44} yā aprāpte vibhāṣā .~(1.1.44.
11 1 1 | 7 R I.325 - 328 {23/44} yā hi prāpte kṛtasāmarthyaḥ
12 1 1 | 325 - 328 {31/44} tatra yā tāvat aprāpte vibhāṣā tatra
13 1 1 | 7 R I.325 - 328 {32/44} yā hi prāpte vibhāṣā tatra
14 1 1 | 69} iṣyate ca vyākaraṇe yā ṣaṣṭhī sā sthāneyogā eva
15 1 1 | antaratamanirvṛttau satyām vāntādeśasya yā antaratamā prakṛtiḥ tatra
16 1 1 | antaratamanirvṛttau satyām ūkārasya gohaḥ yā antaratamā prakṛtiḥ tatra
17 1 1 | satyām nakārasya niṣṭhāyām yā antaratamā prakṛtiḥ tatra
18 1 1 | 372 - 373 {24/25} tathā yā etāḥ āntarikṣyaḥ sūkṣmāḥ
19 1 1 | yathā : anaḍvāham udahāri yā tvam harasi śirasā kumbham
20 1 1 | bhavati : udahāri bhagini yā tvam kumbham harasi śirasā
21 1 1 | 65} astu tasyāḥ animittam yā svādau padam iti padasañjñā
22 1 1 | svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā
23 1 1 | kā cit hanteḥ sañjñā asti yā vadheḥ atidiśyeta .~(1.1.
24 1 1 | astu tasyāḥ pratiṣedhaḥ yā svādau padam iti padasañjñā
25 1 1 | svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā
26 1 1 | 46/75} atha vā anantarā ya prāptiḥ sā pratiṣidhyate .~(
27 1 1 | iti sambandhāt ca gamyate yā yasya mātā yaḥ ca yasya
28 1 2 | nirdiśyate : ikaḥ uttarā yā haljātiḥ iti .~(1.2.11)
29 1 2 | tatra ekā sañjñā bhavati yā parā anavakāśā ca iti evam
30 1 2 | 13/15} atha vā anantarā yā prāptiḥ sā pratiṣidhyate .~(
31 1 2 | II.71 - 77 {42/66} tatra yā eva antarvartinī vibhaktiḥ
32 1 2 | 66} tasyām punaḥ luptāyam yā anyā vibhaktiḥ utpadyate
33 1 2 | 20/23} bhavati hi tatra yā ca yāvatī ca arthamātrā .~(
34 1 2 | 19/34} tatra avayavasya yā prātipadikasañjñā tayā antavadbhāvāt
35 1 2 | 94 {52/70} ke aṇaḥ iti yā hrasvaprāptiḥ tasyāḥ pratiṣedhaḥ .~(
36 1 2 | 94 {56/70} yaḥ hi manyate yā ca yāvatīca hrasvaprāptiḥ
37 1 2 | idam vijñāyate : śabdaḥ yā strī tallakṣaṇaḥ cet eva
38 1 2 | viśeṣaḥ iti āhosvit arthaḥ yā strī tallakṣaṇaḥ cet eva
39 1 2 | 27} yadi vijñāyate śabdaḥ yā strī tallakṣaṇaḥ cet eva
40 1 2 | 27} atha vijñāyate arthaḥ yā strī tallakṣaṇaḥ cet eva
41 1 2 | na evam vijñāyate śabdaḥ yā strī tallakṣaṇaḥ cet eva
42 1 2 | viśeṣaḥ iti na api arthaḥ yā strī tallakṣaṇaḥ cet eva
43 1 2 | 165 {19/27} śabdārthau yā strī tatsadbhāvena ca tallakṣaṇaḥ
44 1 2 | 165 {27/27} pradhānam yā śabdastrī pradhānam yā arthastrī
45 1 2 | pradhānam yā śabdastrī pradhānam yā arthastrī iti .~(1.2.69)
46 1 3 | 12 R II.173 - 178 {20/55} yā iti dhātuḥ yā iti ābantaḥ .~(
47 1 3 | 178 {20/55} yā iti dhātuḥ yā iti ābantaḥ .~(1.3.1.1)
48 1 3 | 244 {114/128} anantarā yā prāptiḥ sā yogavibhāgena
49 1 4 | 308 {91/162} prādīnāṃ yā gatisañjñā sā anavakāśā .~(
50 1 4 | 46/60} na evam vijñāyate yā iti etasya iy bhavati iti .~(
51 1 4 | 11/25} atha vā anantarā yā prāptiḥ sā pratiṣidhyate .~(
52 1 4 | kārakam cet vijānātīyāt yā yā prāpnoti sā kartavyā .~(
53 1 4 | kārakam cet vijānātīyāt yā yā prāpnoti sā kartavyā .~(
54 2 1 | 26/65} bhavati hi tatra yā ca yāvatī ca arthamātrā .~(
55 2 1 | 532 - 537 {71/79} rājñaḥ yā gauḥ tasyāḥ yat kṣīram iti .~(
56 2 1 | ācāryapravṛttiḥ jñāpayati tādarthye ya caturthī sā samasyate na
57 2 1 | 85/105} yadi ca tādarthye yā caturthī sā samasyate na
58 2 1 | 63} bahavaḥ candre guṇāḥ yā ca asau priyadarśanatā sā
59 2 1 | 63} bahavaḥ candre guṇāḥ yā ca asau priyadarśanatā sā
60 2 1 | R II.641 - 653 {101/151} yā hi pratiyoginam prati vyapekṣā .~(
61 2 1 | R II.641 - 653 {102/151} yā hi tadvantam prati na tasyām
62 2 1 | 641 - 653 {114/151} katham yā eṣā yuktiḥ uktā : yāvatā
63 2 2 | uttarapadārthapradhāneṣu yā eva asau antarvartinī vibhaktiḥ
64 2 2 | kartṛkarmaṇoḥ kṛti iti yā ṣaṣṭhī sā kṛdyogā .~(2.2.
65 2 2 | 21 R II.681 - 684 {21/61} yā ca śrūyate eṣā bāhyam artham
66 2 2 | 21 R II.681 - 684 {39/61} yā ca śrūyate eṣā bāhyam artham
67 2 2 | katham idam vijñāyate karmaṇi yā ṣaṣṭhī sā na samasyate iti
68 2 2 | ubhayaprāptau karmaṇi iti evam yā ṣaṣṭhī tasyāḥ pratiṣedhaḥ
69 2 2 | 35/35} karmaṇi iti evam yā ṣaṣṭhī iti .~(2.2.17) P
70 2 2 | 699 - 704 {59/72} rājñaḥ yā kumārī rājakumārī tiṣṭhati .~(
71 2 2 | 699 - 704 {60/72} rājñaḥ yā kumārī rājakumārīm paśya .~(
72 2 2 | 699 - 704 {61/72} rājñaḥ yā kumārī rājakumāryā kṛtam .~(
73 2 2 | 699 - 704 {62/72} rājñaḥ yā kumārī rājakumāryai dehi .~(
74 2 2 | 699 - 704 {63/72} rājñaḥ yā kumārī rājakumāryāḥ ānaya .~(
75 2 2 | 699 - 704 {64/72} rājñaḥ yā kumārī rājakumāryāḥ svam .~(
76 2 2 | 699 - 704 {65/72} rājñaḥ yā kumārī rājakumāryām nidhehi .~(
77 2 2 | 699 - 704 {66/72} rājñaḥ yā kumārī he rājakumāri iti .~(
78 2 3 | sampradānagrahaṇam kartavyam yā anyena lakṣaṇena sampradānasañjñā
79 2 3 | y.Mā āṅkte tasyai kāṇaḥ yā dataḥ dh.Māvate tasyai śyāvadan
80 2 4 | 22/70} kim punaḥ anena yā prāptiḥ sā niyamyate āhosvit
81 2 4 | 855 {24/70} yadi anena yā prāptiḥ sā niyamyate plakṣanyagrodhau
82 3 1 | sambandhāt ca etat gamyate yā yasya mātā yaḥ ca yasya
83 3 1 | 26 R III.80 - 86 {68/70} yā asau taṇḍulānām viklittiḥ .~(
84 3 1 | 30/84} ṇiṅantasya ṇici yā vṛddhiḥ tasyāḥ hrasvatvam
85 3 1 | tarhi na ṇiṅantasya ṇici yā vṛddhiḥ tasyāḥ hrasvatvam
86 3 1 | evam sthānivadbhāvāt api yā prāptiḥ tām api bādheta .~(
87 3 1 | 149 - 153 {50/87} anantarā yā praptiḥ sā yogavibhāgena
88 3 1 | 168 - 171 {15/68} atra api yā asau sukaratā nāma tasyāḥ
89 3 1 | yatra ca saptamī śrūyate ya ca na śrūyate yatra ca etena
90 3 2 | 8 R III.230 - 231 {6/12} yā hi surām pāti surāpā sā
91 3 2 | R III.230 - 231 {11/12} yā brāhmaṇī surāpī bhavati
92 3 2 | R III.230 - 231 {12/12} yā brāhmaṇī surāpā bhavati
93 3 3 | 3/11} iyam nu kadā gantā yā evam pādau nidadhāti .~(
94 4 1 | 17 R III.459 - 461 {8/21} yā hi mathatī śūdrā mahāśūdrā
95 4 1 | 461 {21/21} adjādīnām yā strī iti .~(4.1.6.1) P II.
96 4 1 | 113/132} tatra avayavasya yā prātipadikasañjñā tadāśrayaḥ
97 4 1 | 115/132} tatra avayavasya yā prātipadikasañjñā tadāśrayāvayavāt
98 4 1 | māṇavakāḥ kauñjāyanāḥ kena ya śabdaḥ na śrūyeta .~(4.1.
99 4 2 | yadi anuvartante ghādayaḥ yā yā parā prakṛtiḥ tasyāḥ
100 4 2 | anuvartante ghādayaḥ yā yā parā prakṛtiḥ tasyāḥ tasyāḥ
101 4 2 | 670 {23/53} nanu ca uktam yā yā parā prakṛtiḥ tasyāḥ
102 4 2 | 23/53} nanu ca uktam yā yā parā prakṛtiḥ tasyāḥ tasyāḥ
103 4 3 | yadi api arthaḥ nityaḥ yā tu asau varṇānupūrvī sa
104 5 1 | na prakalpate parimāṇam yā saṅkhyā iti .~(5.1.19.1)
105 5 1 | 27/31} āha ayam parimāṇam yā saṅkhyā iti .~(5.1.19.1)
106 5 2 | 121 - 122 {3/21} avayave yā saṅkhyā iti ucyate .~(5.
107 5 2 | 45/50} tasyāḥ pūrvā tu yā saṅkhyā tasyāḥ [R tasyām ]
108 5 2 | jātiviśeṣaṇam kṛdgrahaṇam : kṛt yā jātiḥ iti .~(5.2.115) P
109 5 3 | 205 {41/88} gauḥ iyam yā samām samām vijāyate .~(
110 5 3 | 205 {42/88} gotarā iyam yā samām samām vijāyate strīvatsā
111 5 3 | 197 - 205 {67/88} jananena yā prāpyate sā jātiḥ na ca
112 5 4 | IV.271 {3/22} pradhānam yā pūraṇī iti vaktavyam .~(
113 6 1 | 287 - 293 {54/87} samudāye yā vākyaparisamāptiḥ tasya
114 6 1 | 287 - 293 {68/87} samudāye yā vākyaparisamāptiḥ tasya
115 6 1 | 287 - 293 {82/87} samudāye yā vākyaparisamāptiḥ tayā padasañjñā
116 6 1 | prasāraṇaprāptiḥ tasmin dvitīyā yā prāptiḥ sā pratiṣidhyate .~(
117 6 1 | 530 {1/32} <V>niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ</
118 6 1 | 529 - 530 {2/32} niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ
119 6 1 | suṣṭhu ucyate niṣṭhāyām ya~i dīrghatve pratiṣedhaḥ ,
120 6 2 | 570 {37/52} katham tarhi yā kriyā yatkriyā yatkriyāyuktāḥ
121 6 3 | 620 - 621 {13/28} āṅīca yā nadī ṅyantam ca yat ekāc .~(
122 6 3 | 620 - 621 {17/28} anīt ca yā nadī , īdantam ca yat ekāc .~(
123 6 4 | 102} atra uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati .~(
124 6 4 | khalu etat uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati
125 6 4 | bhaviṣyati na punaḥ sāmpratikī yā upadhā tasyāḥ syāt bhakārasya .~(
126 6 4 | kṛtayoḥ avāvoḥ ca kṛtayoḥ yā upadhā tasyāḥ ūttvam bhaviṣyati .~(
127 6 4 | III.233.14 - 234.3 {17/24} yā jātiḥ eva na apatyam .~(
128 7 1 | 1 - 3 {12/31} mā bhūtām yā asau sāmāsikī vibhaktiḥ
129 7 1 | sāmāsikī vibhaktiḥ tasyām yā asau samāsāt vibhaktiḥ tasyām
130 7 1 | V.9 - 10 {15/28} ugitaḥ yā nadī evam etat vijñāyate .~(
131 7 1 | V.9 - 10 {17/28} ugitaḥ yā parā .~(7.1.1.4) P III.240.
132 7 1 | 10 {19/28} ugitaḥ parā yā vihitā .~(7.1.1.4) P III.
133 7 1 | 21/28} ugitaḥ iti evam yā vihitā .~(7.1.1.4) P III.
134 7 1 | 10 {24/28} tasmāt ugitaḥ yā nadī ugitaḥ yā vihitā iti
135 7 1 | tasmāt ugitaḥ yā nadī ugitaḥ yā vihitā iti evam etat vijñāsyate .~(
136 7 1 | 14 {21/32} nanu ca ādeśaḥ yā vibhaktiḥ iti evam etat
137 7 1 | 66 {75/79} acaḥ uttarā yā jhaljātiḥ iti .~(7.1.72)
138 7 1 | etat eteṣu vidhiṣu kṛteṣu yā upadhā tasyāḥ dīrghatvam
139 7 1 | guṇaḥ tasmin kṛte avādeśe ca yā upadhā tasyāḥ dīrghatvam
140 7 1 | tṛjvadvacanasāmarthyāt eteṣu vidhiṣu kṛteṣu yā upadhā tasyāḥ dīrghatvam
141 7 2 | 2 - 156.15 {29/32} ataḥ yā iyaḥ iti atra akāragrahaṇam
142 7 2 | 11 - 180.5 {17/28} iha ca yā sā ataḥ iti ṭāp na syāt .~(
143 7 4 | api idam eva rūpam syāt ya;myyamyate , idam na syāt
144 8 1 | 292 - 294 {8/14} samudāye yā vākyaparisamāptiḥ tayā padasañjñā .~(
145 8 1 | tām śarīrākṛtim kurvanti yā kupitasya bhavati .~(8.1.
146 8 1 | 15 R V.347 - 349 {24/24} yā kriyā yatkriyā yatkriyāyuktāḥ
147 8 2 | 21 R V.354 - 356 {1/24} yā iyam sapādasaptādhyāyī anukrāntā
148 8 3 | 470 - 471 {23/35} abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā
149 8 3 | niyamaḥ yathā syāt upasargāt yā prāptiḥ tasyāḥ niyamaḥ mā
150 8 3 | sani yaḥ abhyāsaḥ tasmāt yā prāptiḥ tasyāḥ niyamaḥ yathā
151 8 3 | yaṅi yaḥ abhyāsaḥ tasmāt yā prāptiḥ tatra niyamaḥ mā
152 8 3 | 30/35} atha vā abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā
153 8 3 | niyamaḥ yathā syāt dhātoḥ yā prāptiḥ tasyāḥ niyamaḥ mā
154 8 3 | 487 {1/9} upasargāt iti yā prāptiḥ bhavitavyam tasyāḥ
155 8 3 | 12 - 16 {4/6} upasargāt yā prāptiḥ tasyāḥ pratiṣedhaḥ
156 8 3 | 450.12 - 16 {5/6} abhyāsāt yā prāptiḥ tasyāḥ pratiṣedhaḥ
157 8 4 | 8/25} gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ
158 8 4 | 11 - 22 R V.499 {17/17} yā kriyā yatkriyā yatkriyāyuktāḥ
|