Part, -
1 1 10 | 30 - 32 {42/47} ghaṭena kāryam kariṣyan kumbhakārakulam
2 1 10 | 8.1 R I.30 - 32 {43/47} kāryam anena kariṣyāmi iti .~(P
3 1 SS1 | ekena ghaṭena anekaḥ yugapat kāryam karoti .~(;SS 1.2) P I.16.
4 1 SS1 | 50/109} bhaved āvṛttitaḥ kāryam parihṛtam .~(;SS 1.2) P
5 1 SS1 | 109} bhavet yat asambhavi kāryam tat na anekaḥ yugapat kuryāt .~(;
6 1 SS1 | 109} yat tu khalu sambhavi kāryam anekaḥ api tat yugapat karoti .~(;
7 1 SS1 | 60/109} sambhavi ca idam kāryam akārasya uccāraṇam nāma
8 1 1 | yatra icchati sahabhūtānām kāryam karoti tatra sahagrahaṇam .~(
9 1 1 | sahagrahaṇam sahabhūtānām kāryam bhavati iha api na arthaḥ
10 1 1 | anantyavikāre antyasadeśasya kāryam bhavati iti .~(1.1.3.3)
11 1 1 | 175 - 177 {13/42} yatra kāryam tatra draṣṭavyam .~(1.1.
12 1 1 | tasmin yat aṅgam tasya yat kāryam tat na bhavati iti .~(1.
13 1 1 | hi sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .~(1.1.
14 1 1 | 177 - 180 {8/14} ṅitaḥ yat kāryam tat bhavati ṅiti yat kāryam
15 1 1 | kāryam tat bhavati ṅiti yat kāryam tat na bhavati iti .~(1.
16 1 1 | etat prayojanam ṅitaḥ yat kāryam tat yathā syāt ṅiti yat
17 1 1 | tat yathā syāt ṅiti yat kāryam tat mā bhūt iti .~(1.1.6)
18 1 1 | 182 {37/40} āṅgam yat kāryam tat niyamyate .~(1.1.6)
19 1 1 | yatra icchati sahabūtānām kāryam karoti tatra sahagrahaṇam .~(
20 1 1 | 213 - 217 {26/57} yatra kāryam tatra upasthitam draṣṭavyam .~(
21 1 1 | 220 - 226 {25/89} yatra kāryam tatra upasthitam draṣṭavyam .~(
22 1 1 | 58} vyapadeśivat ekasmin kāryam bhavati iti vaktavyam .~(
23 1 1 | 58} vyapdeśivat ekasmin kāryam bhavati iti atra api siddham
24 1 1 | 58} vyapdeśivat ekasmin kāryam bhavati iti atra api siddham
25 1 1 | 39/39} ādyantavat ekasmin kāryam bhavati iti atra api siddham
26 1 1 | sarvādīnām ānantaryeṇa yat ucyate kāryam tat api sañjñopasarjanībhūtānām
27 1 1 | yadi evam sañjñāśrayam yat kāryam tat na sidhyati : sarvanāmnaḥ
28 1 1 | 92.16 R I.295 {1/1} jasaḥ kāryam prati vibhāṣā , akac hi
29 1 1 | api tulyam etat māntasya kāryam grahaṇam na tatra .~(1.1.
30 1 1 | kṛttaddhitānām grahaṇam tu kāryam saṅkhyāviśeṣam hi abhiniśritāḥ
31 1 1 | tasmāt svarādigrahaṇam ca kāryam kṛttaddhitānām ca pāṭhe .~(
32 1 1 | vartitavyam iti gurau yat kāryam tat guruputre atidiśyate ,
33 1 1 | yuṣmadasmadoḥ vibhaktau kāryam ucyamānam kaḥ prasaṅgaḥ
34 1 1 | yatnaḥ kriyate : anyasya kāryam ucyamānam anyasya yathā
35 1 1 | 41} tatra ādeśalakṣaṇam kāryam prāpnoti .~(1.1.57.4) P
36 1 1 | yasya grāme nagare vā anekam kāryam bhavati śaknoti asau tataḥ
37 1 1 | 461 - 462 {13/14} atha hi kāryam na arthaḥ ajgrahaṇena .~(
38 1 1 | tatra pratyayalakṣaṇam kāryam prāpnoti .~(1.1.60) P I.
39 1 1 | tatra pratyayalakṣaṇam kāryam prāpnoti .~(1.1.60) P I.
40 1 1 | tasmin yat aṅgam tasya yat kāryam tat na bhavati .~(1.1.63.
41 1 1 | saptamyā nirdiṣṭe pūrvasya kāryam yathā syāt arthe mā bhūt :
42 1 1 | 511 {40/42} ānantaryamātre kāryam yathā syāt .~(1.1.66 - 67.
43 1 1 | nirdiśyate kim tatra pūrvasya kāryam bhavati āhosvit parasya
44 1 1 | 518 {3/62} yatra pūrvasya kāryam iṣyate tatra pūrvasya ṣaṣṭhī
45 1 1 | 518 {4/62} yatra parasya kāryam iṣyate tatra parasya ṣaṣṭhī
46 1 1 | 515 - 518 {34/62} ubhayoḥ kāryam tatra prāpnoti .~(1.1.66 -
47 1 1 | saptamīnirdiṣṭe parasya kāryam bhavitum na api pañcamīnirdiṣṭe
48 1 1 | 550 {51/53} idamadasoḥ kāryam ucyamānam kaḥ prasaṅgaḥ
49 1 2 | 7 {49/54} pūrvasya yat kāryam tat atidiśyate .~(1.2.1.
50 1 2 | kṛtvā ātmanepadapare sici kāryam vijñāsyate .~(1.2.11) P
51 1 2 | iti kṛtvā ātmanepade liṅi kāryam vijñāsyate .~(1.2.11) P
52 1 2 | udāttādanudāttasyasvaritāt kāryam svaritāt iti siddhyartham</
53 1 2 | anudāttasya svaritaḥ iti ataḥ kāryam .~(1.2.32.2) P I.209.5 -
54 1 2 | yaḥ siddhaḥ svaritaḥ : kāryam devadattayajñadattau .~(
55 1 2 | dravyam bhavati saḥ tena kāryam karoti yasya ca gāvaḥ santi
56 1 2 | videśastham api tiṣyapunarvasvoḥ kāryam tat api nakṣatrasya eva
57 1 3 | 3 R II.199 - 202 {31/63} kāryam ca iha na asti .~(1.3.2.
58 1 3 | 17 R II.212 - 214 {40/40} kāryam kariṣyāmi iti anubandhaḥ
59 1 3 | yathā vijñāyeta , adhikam kāryam , adhikaḥ kāraḥ .~(1.3.11.
60 1 3 | 230 - 232 {10/33} adhikam kāryam : apādānam ācāryaḥ kim nyāyyam
61 1 3 | 15/33} svaritena adhikarm kāryam bhavati iti atra api siddham
62 1 3 | 22/33} svaritena adhikarm kāryam bhavati iti atra api siddham
63 1 3 | 230 - 232 {23/33} adhikam kāryam .~(1.3.11.3) P I.273.6 -
64 1 3 | stryarthā viśeṣāya adhikam kāryam .~(1.3.11.3) P I.273.6 -
65 1 3 | kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .~(1.3.
66 1 4 | āhosvit prāk kaḍārāt param kāryam iti .~(1.4.1.2) P I.296.
67 1 4 | kecit prāk kaḍārāt param kāryam iti .~(1.4.1.2) P I.296.
68 1 4 | 86} saḥ tayoḥ paryāyeṇa kāryam karoti .~(1.4.2.1) P I.304.
69 1 4 | pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti
70 1 4 | 356 {60/61} idamadasoḥ kāryam ucyamānam kaḥ prasaṅgo yat
71 2 1 | samarthagrahaṇe sāpekṣasya api kāryam bhavati .~(2.1.1.2) P I.
72 2 1 | varṇāśraye śāstre ānantaryamātre kāryam yathā vijñāyeta .~(2.1.1.
73 2 1 | iha yat yasya niyogataḥ kāryam ṛṇam tasya tat bhavati .~(
74 2 1 | atha cet adhikavivakṣā kāryam tulyaprakṛtikena iti</V> .~(
75 2 2 | śabde asambhavāt arthe kāryam vijñāsyate .~(2.2.24.2).
76 2 2 | śabde asambhavāt arthe kāryam vijñāsyate .~(2.2.29.2).
77 2 4 | 40} tatra utsargalakṣaṇam kāryam prāpnoti .~(2.4.35). P I.
78 3 1 | pañcamīnirdiṣṭatvāt parasya kāryam ucyate .~(3.1.2) P II.3.
79 3 1 | 100} sataḥ tatra parasya kāryam ucyate .~(3.1.2) P II.3.
80 3 1 | idānīm kasya sataḥ parasya kāryam bhavitum arhati .~(3.1.2)
81 3 1 | 100} etat hi tasya parasya kāryam yat asau paraḥ syāt .~(3.
82 3 1 | 20 R III.27 - 30 {13/58} kāryam hāryam .~(3.1.3.3) P II.
83 3 1 | 15 R III.56 - 57 {16/38} karyam ca iha na asti .~(3.1.9)
84 3 1 | tatra anyasmin tatsadṛśe kāryam vijñāyate .~(3.1.12.2) P
85 3 1 | anyasmin acvyante cvisadṛśe kāryam vijñāsyate .~(3.1.12.2)
86 3 2 | śabde asambhavāt arthe kāryam vijñāsyate .~(3.2.84) P
87 3 2 | śabde asambhavāt arthe kāryam vijñāsyate .~(3.2.115.2)
88 3 2 | tathā sati nañā kim iha kāryam .~(3.2.118) P II.121.2 -
89 3 2 | 275 - 278 {23/23} tasmāt kāryam parārtham tu </V>. evam
90 3 3 | ivayuktam ca asnyasmin tatsadṛśe kāryam vijñayate .~(3.3.19) P II.
91 3 3 | anyasmin akartari kartṛsadṛśe kāryam vijñasyate .~(3.3.19) P
92 5 1 | 66 {4/16} yat hi māse kāryam māse bhavam tat bhavati .~(
93 5 1 | 16} yathā eva hi yat māse kāryam tat māse bhavam bhavati
94 5 1 | IV.65 - 66 {16/16} tataḥ kāryam bhavavat kālāt iti .~(5.
95 5 1 | 12/22} agnipade dīyate kāryam vā āgnipadam .~(5.1.97)
96 5 1 | kāryasya asambhavāt arthe kāryam vijñāsyate .~(5.1.118.1)
97 5 3 | śabde asambhavāt arthe kāryam vijñāsyate .~(5.3.55.1)
98 6 1 | 130} vyapadeśivat ekasmin kāryam bhavati iti vaktavyam .~(
99 6 1 | vyañjanāni yasya yasya acaḥ kāryam ucyate tam tam bhajante .~(
100 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti eṣā paribhāṣā
101 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
102 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
103 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
104 6 1 | 326 - 330 {51/156} yatra kāryam tatra upasthitam draṣṭavyam .~(
105 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
106 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
107 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
108 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
109 6 1 | anantyavikāre antyasadeśasya kāryam bhavati udāttanirdeśe iti .~(
110 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti antyasasdeśaḥ
111 6 1 | antyasasdeśaḥ yaḥ yaṇ tasya kāryam bhaviṣyati .~(6.1.37.1)
112 6 1 | ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .~(6.1.45.1) P
113 6 1 | anyasmin aśiti śitsadṛśe kāryam vijñāsyate .~(6.1.45.1)
114 6 1 | ivayukte vā anyasmin tatsadṛśe kāryam vijñāyate .~(6.1.71) P III.
115 6 1 | anyasmāt atiṅaḥ tiṅsadṛśāt kāryam vijñāsyate .~(6.1.71) P
116 6 1 | pañcamīnirdiṣṭāt hi parasya kāryam ucyate .~(6.1.84.3) P III.
117 6 1 | 404 - 406 {20/32} pūrvasya kāryam prati antavat bhavati .~(
118 6 1 | 404 - 406 {21/32} parasya kāryam prati ādivat bhavati .~(
119 6 1 | bhavati saḥ tayoḥ paryāyeṇa kāryam karoti .~(6.1.85.1) P III.
120 6 1 | pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti
121 6 1 | 29/29} atha vā pūrvasya kāryam prati antavat bhavati iti
122 6 1 | 103} dhātūpasargayoḥ yat kāryam tat antaraṅgam .~(6.1.108.
123 6 1 | 78/90} dhātūpasargayoḥ kāryam yat tat antaraṅgam .~(6.
124 6 1 | ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .~(6.1.135.2)
125 6 1 | pratiṣedhāt anyasmāt atiṅsadṛśāt kāryam vijñāyate .~(6.1.135.2)
126 6 1 | 487 - 491 {45/92} yatra kāryam tatra upasthitam idam draṣṭavyam .~(
127 6 1 | 74/92} vipratiṣedhe param kāryam iti ucyate .~(6.1.158.3)
128 6 3 | kim cit puṃsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe
129 6 3 | kim cit puṃsaḥ pratipadam kāryam ucyate yat samānādhikaraṇe
130 6 3 | ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .~(6.3.34.2) P
131 6 3 | ūṅpratiṣedhāt anyasmin ūṅsadṛśe kāryam vijñāyate .~(6.3.34.2) P
132 6 3 | kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .~(6.3.
133 6 3 | bhavati ampratyayavat ca asmin kāryam bhavati iti .~(6.3.68.2)
134 6 4 | bhāvakarmavācini sīyuṭi kāryam vijñāsyate .~(6.4.62.2)
135 6 4 | asambhavāt tadvācini śabde kāryam vijñāsyate .~(6.4.62.2)
136 6 4 | 741 {14/14} āṅgam yat kāryam tat pratinirdiśyate na ca
137 7 1 | yuktam vā anyasmin tatsadṛśe kāryam vijñāsyate .~(7.1.37) P
138 7 1 | anyasmāt anañau nañsadṛśāt kāryam vijñāsyate .~(7.1.37) P
139 7 1 | 68} atha api katham cit kāryam syāt evam api na doṣaḥ .~(
140 7 1 | anyat api puṃsaḥ pratipadam kāryam ucyate yat tṛtīyādiṣu vibhaktiṣu
141 7 1 | kim cit puṃsaḥ pratipadam kāryam ucyate yat tṛtīyādiṣu ajādiṣu
142 7 1 | 84 - 91 {8/82} āṅgam yat kāryam tat atidiśyate .~(7.1.95 -
143 7 1 | kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .~(7.1.
144 7 2 | pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti
145 7 2 | pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ
146 7 2 | 184.4 {6/30} dhātupratyaye kāryam bhavati iti eṣā paribhāṣā
147 7 2 | paribhāṣā kartavyā dhātoḥ kāryam ucyamānam tatpratyaye bhavati
148 8 2 | kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .~(8.2.
149 8 2 | 362 {1/29} iha ne yat kāryam prāpnoti tat prati mubhāvaḥ
150 8 2 | 29} nanu ca uktam ne yat kāryam prāpnoti tasmin mubhāvaḥ
151 8 2 | anantyavikāre antyasadeśasya kāryam bhavati iti .~(8.2.80.1)
152 8 2 | sañjñāparibhāṣam iti yatra kāryam tatra upasthitam draṣṭavyam .~(
153 8 3 | triḥ catuḥ iti anena kim kāryam .~(8.3.43) P III.434.17 -
154 8 3 | 462 {5/29} tasmin ṣatvam kāryam tat yuktam tat ca me na
155 8 3 | 462 {23/29} tasmin ṣatvam kāryam tat yuktam tat ca me na
156 8 4 | anyatra api vyavāyasamudāye kāryam na bhavati .~(8.4.2.2) P
157 8 4 | anyatra api vyavāyasamudāye kāryam na bhavati .~(8.4.2.2) P
|