Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kartarah 4
kartaram 11
kartarau 3
kartari 153
kartarikarmavyatihare 1
kartariti 1
kartatvyam 1
Frequency    [«  »]
157 karyam
157 vai
156 niyamah
153 kartari
147 acaryapravrttih
147 aci
147 asiddhatvat
Patañjali
Mahabhasya

IntraText - Concordances

kartari

    Part,  -
1 1 1 | 123} saḥ yathā iha bhavati kartari kartārau kartāraḥ iti evam 2 1 1 | iti kṛtrimasya grahaṇam kartari karmavyatihāre iti akṛtrimasya .~( 3 1 1 | 35/46} bhūte yaḥ taśabdaḥ kartari karmaṇi bhāve ca iti .~( 4 1 1 | 277 {19/47} iha tarhi : kartari śap divādibhyaḥ śyan iti 5 1 1 | 6 R I.274 - 277 {26/47} kartari śap iti .~(1.1.27.2) P I. 6 1 1 | 7 R I.333 - 339 {60/100} kartari iti vartate .~(1.1.44.6) 7 1 1 | api sandehaḥ : nyāyye kartari karmakartari iti .~(1. 8 1 3 | anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti .~(1.3. 9 1 3 | kriyāphale ātmanepadam bhavati kartari .~(1.3.12.2) P I.274.11 - 10 1 3 | 237 - 244 {6/128} śeṣāt kartari parasmaipadam iti .~(1.3. 11 1 3 | 237 - 244 {53/128} śeṣāt kartari parasmaipadam iti .~(1.3. 12 1 3 | 237 - 244 {60/128} śeṣāt kartari parasmaipadam eva na anyat 13 1 3 | II.237 - 244 {61/128} <V>kartari ca ātmanepadaviṣaye parasmaipadapratiṣedhārtham</ 14 1 3 | R II.237 - 244 {62/128} kartari ca ātmanepadaviṣaye parasmaipadapratiṣedhārtham 15 1 3 | 237 - 244 {89/128} tataḥ kartari .~(1.3.12.3) P I.275.16 - 16 1 3 | R II.237 - 244 {90/128} kartari ca ātmanepadam bhavati bhāvakarmaṇoḥ .~( 17 1 3 | R II.237 - 244 {92/128} kartari iti eva .~(1.3.12.3) P I. 18 1 3 | yathā eva tarhi karmaṇi kartari bhavati evam bhāve api kartari 19 1 3 | kartari bhavati evam bhāve api kartari prāpnoti .~(1.3.12.3) P 20 1 3 | 237 - 244 {102/128} tataḥ kartari .~(1.3.12.3) P I.275.16 - 21 1 3 | R II.237 - 244 {103/128} kartari ca ātmanepadam bhavati .~( 22 1 3 | R II.237 - 244 {107/128} kartari iti eva .~(1.3.12.3) P I. 23 1 3 | 244 {121/128} evam tarhi kartari karmavyatihāre iti atra 24 1 3 | 237 - 244 {123/128} śeṣāt kartari kartari iti .~(1.3.12.3) 25 1 3 | 123/128} śeṣāt kartari kartari iti .~(1.3.12.3) P I.275. 26 1 3 | 124/128} kimartham idam kartari kartari iti .~(1.3.12.3) 27 1 3 | kimartham idam kartari kartari iti .~(1.3.12.3) P I.275. 28 1 3 | R II.237 - 244 {128/128} kartari kartari iti eva .~(1.3.14. 29 1 3 | 244 {128/128} kartari kartari iti eva .~(1.3.14.1) P I. 30 1 3 | II.244 - 245 {23/24} iha kartari vyatihāre iti iyatā siddham .~( 31 1 3 | kriyate tatra eva śeṣāt kartari parasmaipadam iti .~(1.3. 32 1 3 | 8 R II.259 - 260 {11/11} kartari karmavyatihāre iti ātmanepadam .~( 33 1 3 | etau dvau yogau uktvā śeṣāt kartari parasmaipadam ucyate .~( 34 1 3 | etau dvau yogau uktvā śeṣāt kartari parasmaipadam vaktum .~( 35 1 3 | ātmanepadaprakaraṇam anukramya śeṣāt kartari parasmaipadam iti ucyate .~( 36 1 3 | 25 R II.291 - 292 {24/29} kartari karmavyatihāre iti atra 37 1 3 | 291 - 292 {26/29} śeṣāt kartari kartari iti .~(1.3.78). 38 1 3 | 292 {26/29} śeṣāt kartari kartari iti .~(1.3.78). P I.293. 39 1 3 | 291 - 292 {27/29} kim idam kartari kartari iti .~(1.3.78). 40 1 3 | 27/29} kim idam kartari kartari iti .~(1.3.78). P I.293. 41 1 3 | kriyāphale ātmanepadam bhavati kartari .~(1.3.79). P I.294.2 - 42 2 1 | tatpuruṣe sati ruhādīnām ktaḥ kartari bhavati dhātvarthasya anapavarge .~( 43 2 1 | 11/37} yadi tāvat ayam kartari ktaḥ tṛtīyā karmaṇi iti 44 2 1 | 639 - 641 {12/37} atha api kartari paratvāt kṛtsvareṇa bhavitavyam .~( 45 2 2 | 20 R II.657 - 660 {28/64} kartari śap iti .~(2.2.3) P I.407. 46 2 2 | V>pratiṣedhyam iti cet kartari api pratiṣedhaḥ</V> 'tha 47 2 2 | pratiṣedhaḥ kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ vaktavyaḥ 48 2 2 | 719 {23/101} kuru iti kartari anujñāte karma api anujñātam 49 2 3 | śnamā uktatvāt kartṛtvasya kartari śap na bhavati .~(2.3.1. 50 2 3 | 791 - 793 {8/28} apradhāne kartari tṛtīyā yathā syāt .~(2.3. 51 2 3 | 791 - 793 {10/28} pradhāne kartari lādayaḥ bhavanti iti pradhānakartā 52 2 3 | apradhānam siddhā tatra kartari iti eva tṛtīyā .~(2.3.19) 53 2 3 | 841 - 842 {18/24} tataḥ kartari iti .~(2.3.71) P I.470. 54 2 3 | ca yadā karmaṇi na tadā kartari yadā kartari na tadā karmaṇi 55 2 3 | karmaṇi na tadā kartari yadā kartari na tadā karmaṇi iti.~~ 56 3 1 | 23/84} ātmanaḥ iti iyam kartari ṣaṣṭhī .~(3.1.8.1) P II. 57 3 1 | 69 {6/12} kartuḥ iti iyam kartari ṣaṣṭhī .~(3.1.18) P II.26. 58 3 1 | apradhānam siddha tatra kartari iti eva tṛtīyā .~(3.1.26. 59 3 1 | gatyarthaḥ iti kṛtvā gatyarthānām kartari iti kartari ktaḥ prāpnoti .~( 60 3 1 | gatyarthānām kartari iti kartari ktaḥ prāpnoti .~(3.1.26. 61 3 1 | yajñadattena iti prayojye kartari karmasañjñā prāpnoti .~( 62 3 1 | yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti .~(3. 63 3 1 | yajñadattena iti prayojye kartari karmasañjñā prāpnoti iti .~( 64 3 1 | yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti iti .~( 65 3 1 | bhāvakarmaṇoḥ yak vidhīyate kartari śap .~(3.1.33) P II.42.14 - 66 3 1 | yat bhāvakarmaṇoḥ yakam kartari śabādayaḥ bādheran .~(3. 67 3 1 | R III.109 - 111 {35/50} kartari śap iti .~(3.1.33) P II. 68 3 1 | R III.109 - 111 {45/50} kartari śap syatāsī lṛluṭoḥ cli 69 3 1 | yag bhavati sārvadhātuke kartari śap bhavati sārvadhātuke 70 3 1 | yadā bhāvakarmaṇoḥ laḥ tadā kartari vikaraṇāḥ .~(3.1.67.2) P 71 3 1 | III.146 - 149 {37/53} yadā kartari laḥ tadā bhāvakarmaṇoḥ vikaraṇāḥ .~( 72 3 1 | 149 - 153 {19/87} tataḥ kartari .~(3.1.67.3) P II.58.24 - 73 3 1 | R III.149 - 153 {20/87} kartari ca yak bhavati bhāvakarmaṇoḥ .~( 74 3 1 | yathā eva tarhi karmaṇi kartari yak bhavati evam bhāve kartari 75 3 1 | kartari yak bhavati evam bhāve kartari prāpnoti .~(3.1.67.3) P 76 3 1 | 149 - 153 {29/87} tataḥ kartari .~(3.1.67.3) P II.58.24 - 77 3 1 | R III.149 - 153 {30/87} kartari ca yak bhavati .~(3.1.67. 78 3 1 | R III.149 - 153 {35/87} kartari iti eva .~(3.1.67.3) P II. 79 3 1 | R III.149 - 153 {64/87} kartari śap iti .~(3.1.67.3) P II. 80 3 1 | III.149 - 153 {75/87} <V>kartari iti ca yogavibhāgaḥ śyanaḥ 81 3 1 | R III.149 - 153 {76/87} kartari iti yogavibhāgaḥ kartavyaḥ 82 3 1 | 74} sṛjeḥ śraddhopapanne kartari karmavadbhāvaḥ vācyaḥ ciṇātmanepadārthaḥ .~( 83 3 1 | R III.177 - 179 {52/57} kartari śap syatāsī lṛluṭoḥ cli 84 3 1 | bhāvakarmaṇoḥ kṛtyāḥ vidhīyante kartari tṛc .~(3.1.94.4) P II.81. 85 3 1 | yat bhāvakarmaṇoḥ kṛtyāḥ kartari tṛcam bādheran .~(3.1.94. 86 3 1 | 201 {7/12} <V>vaseḥ tavyat kartari ṇit ca</V> .~(3.1.96) P 87 3 1 | 201 {8/12} vaseḥ tavyat kartari vaktavyaḥ .~(3.1.96) P II. 88 3 1 | 19} evam tarhi <V>ajaryam kartari</V> .~(3.1.105) P II.83. 89 3 1 | 204 - 205 {7/19} ajaryam kartari iti vaktavyam .~(3.1.105) 90 3 1 | 10/19} gatyarthānām ktaḥ kartari vidhīyate .~(3.1.105) P 91 3 1 | 11/19} tena yogāt ajaryam kartari bhaviṣyati .~(3.1.105) P 92 3 1 | 16} <V>sūryarucyāvyathyāḥ kartari</V> .~(3.1.114) P II.86. 93 3 1 | sūrya ruci avyathya iti kartari nipātyante .~(3.1.114) P 94 3 2 | 237 - 238 {2/16} lakṣaṇe kartari iti āhosvit lakṣaṇavati 95 3 2 | iti āhosvit lakṣaṇavati kartari iti .~(3.2.52) P II.104. 96 3 2 | yadi vijñāyate lakṣaṇe kartari iti siddham jāyāghnaḥ tilakālakaḥ 97 3 2 | atha vijñāyate lakṣaṇavati kartari iti siddham jāyāghnaḥ brāhmaṇaḥ 98 3 2 | 238 {9/16} astu lakṣaṇe kartari iti .~(3.2.52) P II.104. 99 3 2 | astu tarhi lakṣaṇavati kartari iti .~(3.2.52) P II.104. 100 3 2 | R III.238 - 240 {32/38} kartari bhuvaḥ khiṣṇuckhukañau acvau 101 3 2 | III.242 - 243 {6/18} dṛśeḥ kartari prāpnoti .~(3.2.60.2) P 102 3 2 | 5/33} ātmanaḥ iti iyam kartari ṣaṣṭhī mānaḥ iti akāraḥ 103 3 2 | 248 - 250 {11/33} nanu ca kartari api vai etena eva vidhīyate .~( 104 3 2 | karmaṇi bhaviṣyati na punaḥ kartari iti .~(3.2.83) P II.109. 105 3 2 | 250 {20/33} nanu ca uktam kartari api vai etena eva vidhīyate .~( 106 3 2 | karmaṇi bhaviṣyati na punaḥ kartari iti .~(3.2.83) P II.109. 107 3 2 | 266 {50/60} <V>anūcānaḥ kartari</V> .~(3.2.109) P II.116. 108 3 3 | 45} bhāve tumun vidhīyate kartari ṇvul .~(3.3.10) P II.140. 109 3 3 | yat bhāve vihitaḥ tumun kartari vihitam ṇvulam bādheta .~( 110 3 3 | sṛtī iti .<V> dārajārau kartari ṇiluk ca</V> .~(3.3.20.2) 111 3 3 | 330 {6/12} dārajārau kartari vaktavyau ṇiluk ca vaktavyaḥ .~( 112 3 4 | yena eva khalu api hetunā kartari tumun bhavati tena eva hetunā 113 3 4 | III.388 - 393 {2/86} <V>kartari kṛdvacanam anādeśe svāṛthavijñānāt</ 114 3 4 | 7 R III.388 - 393 {3/86} kartari kṛtaḥ bhavanti iti ucyate 115 3 4 | 8/86} svārthe bhūvan kartari yathā syuḥ iti evamartham 116 3 4 | śeṣaḥ saḥ antareṇa vacanam kartari eva bhaviṣyati .~(3.4.67. 117 3 4 | 393 {34/86} khyunādayaḥ kartari bhūvan iti .~(3.4.67. 118 3 4 | III.388 - 393 {36/86} te kartari na bhaviṣyanti .~(3.4.67. 119 3 4 | ca karaṇe syuḥ anena ca kartari .~(3.4.67.1) P II.177.7 - 120 3 4 | 388 - 393 {54/86} yat ayam kartari ca ṛṣidevatayoḥ iti siddhe 121 3 4 | kṛtyā bhavanti bhavyādīnām kartari ca iti .~(3.4.67.1) P II. 122 3 4 | yat ayam ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe samāveśam 123 3 4 | 27} bhavati sādhuḥ na tu kartari .~(3.4.67.2) P II.179.8 - 124 3 4 | eṣu sādhaneṣu yathā syāt kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ 125 3 4 | ātmanepadam vidhīyate śeṣāt kartari parasmaipadam .~(3.4.69) 126 3 4 | lagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati .~(3.4.69) 127 3 4 | akarmakagrahaṇe kriyamāṇe ānaḥ kartari na prāpnoti .~(3.4.69) P 128 3 4 | akarmakagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati .~(3.4.69) 129 3 4 | 70} vipratiṣedhāt ānaḥ kartari .~(3.4.69) P II.179.27 - 130 3 4 | 70} vipratiṣedhāt ānaḥ kartari bhaviṣyati .~(3.4.69) P 131 3 4 | bhāvakarmaṇoḥ iti etat astu kartari kṛt iti .~(3.4.69) P II. 132 3 4 | R III.396 - 400 {28/70} kartari kṛt iti etat bhaviṣyati 133 3 4 | sarvebhyaḥ tu dhātubhyaḥ ānaḥ kartari prāpnoti .~(3.4.69) P II. 134 3 4 | 396 - 400 {49/70} tataḥ kartari .~(3.4.69) P II.179.27 - 135 3 4 | R III.396 - 400 {50/70} kartari ca ātmanepadam bhavati anudāttaṅitaḥ 136 3 4 | R III.396 - 400 {53/70} kartari iti eva anuvartate .~(3. 137 3 4 | 70} vipratiṣedhāt ānaḥ kartari iti bhāvakarmaṇoḥ na syāt .~( 138 3 4 | R III.396 - 400 {64/70} kartari eva syāt .~(3.4.69) P II. 139 3 4 | punaḥ lagrahaṇe kriyamāṇe kartari kṛt iti etat astu laḥ karmaṇi 140 3 4 | 70} śeṣāt parasmaipadam kartari iti evam tau kartāram hriyete .~( 141 4 1 | 438 {109/206} tṛjakābhyām kartari iha eva syāt apām sraṣṭā .~( 142 5 2 | 9} gatyarthānām hi ktaḥ kartari vidhīyate .~(5.2.73) P II. 143 6 1 | R IV.530 {2/13} <V>āśite kartari nipātanam upadhādīrhatvam 144 6 1 | 530 {3/13} āśitaḥ iti ktaḥ kartari nipātyate upadhādīrhatvam .~( 145 6 3 | anudāttaṅitaḥ ātmanepadam , śeṣāt kartari parasmaipadam iti .~(6.3. 146 7 2 | 14 R V.103 - 105 {4/23} kartari karmavyatihāre na gatihiṃsārthebhyaḥ 147 7 2 | 118.2 {2/6} kena idānīm kartari pratiṣedhaḥ bhaviṣyati .~( 148 7 2 | V.127.2 - 130.4 {27/56} kartari ca ātmanepadaviṣayāt kṛti 149 7 2 | 127.2 - 130.4 {29/56} <V>kartari ca ātmanepadaviṣayāt kṛti</ 150 7 2 | V.127.2 - 130.4 {30/56} kartari ca ātmanepadaviṣayāt kṛti 151 7 2 | V.127.2 - 130.4 {35/56} kartari ca ātmanepadaviṣayāt kṛti 152 7 2 | anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti .~(7.2. 153 7 2 | 55/56} vaktavyam eva etat kartari ca ātmanepadaviṣayāt kṛti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License