1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
4501 3 3 | R III.339 {2/3} kṛñaḥ śa ca iti vāvacanam kartavyam
4502 3 3 | 340 - 341 {12/19} kasya ca aprāptaḥ .~(3.3.107.1) P
4503 3 3 | yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam</V> .~(3.3.
4504 3 3 | yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam kartavyam .~(
4505 3 3 | kimartham idam ucyate na halaḥ ca iti eva siddham .~(3.3.123)
4506 3 3 | anudakagrahaṇānarthakyam ca prāyavacanāt yathā godohanaḥ
4507 3 3 | udaṅkaḥ anudakagrahaṇam ca anarthakam .~(3.3.123) P
4508 3 3 | 7} <V>kartṛkarmagrahaṇam ca upapadasañjñārtham </V>.
4509 3 3 | V>. kartṛkarmagrahaṇam ca upapadasañjñārtham draṣṭavyam .~(
4510 3 3 | anvācaṣṭe : kartṛkarmagrahaṇam ca upapadasañjñārtham iti~(
4511 3 3 | 12 R III.346 {4/5} mṛṣeḥ ca iti vaktavyam .~(3.3.130)
4512 3 3 | III.346 - 348 {4/26} yadi ca yābhyaḥ prakṛtibhyaḥ yena
4513 3 3 | III.346 - 348 {20/26} yau ca api laḍādeśau tau api prayojayataḥ .~(
4514 3 3 | 22/26} aviśeṣeṇa vihitaḥ ca ayam yogaḥ .~(3.3.131) P
4515 3 3 | 346 - 348 {24/26} bahavaḥ ca śatrādayaḥ .~(3.3.131) P
4516 3 3 | 24 R III.347 {12/14} na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ .~(
4517 3 3 | III.348 - 350 {4/21} ye ca sambhāvane vidhīyante te
4518 3 3 | pradhāritaḥ arthaḥ abhinītaḥ ca anabhinītaḥ ca .~(3.3.132.
4519 3 3 | abhinītaḥ ca anabhinītaḥ ca .~(3.3.132.2) P II.159.1 -
4520 3 3 | hetubhūtakālam varṣam varṣākālā ca kriyā .~(3.3.133.2) P II.
4521 3 3 | III.351 - 352 {13/34} na ca asya kam cid api apāyam
4522 3 3 | 34} <V>asiddhaviparyāsaḥ ca </V>. asiddhaḥ ca viparyāsaḥ .~(
4523 3 3 | asiddhaviparyāsaḥ ca </V>. asiddhaḥ ca viparyāsaḥ .~(3.3.133.3)
4524 3 3 | na vā bhāṣyante asiddhaḥ ca viparyāsaḥ .~(3.3.133.3)
4525 3 3 | 354 {9/12} <V>luṅlṛṭoḥ ca ayathākālam </V>. luṅlṛṭoḥ
4526 3 3 | ayathākālam </V>. luṅlṛṭoḥ ca ayathākālam prayogaḥ prasajyeta .~(
4527 3 3 | api viṣaye lṛṭ syāt lṛṭaḥ ca viṣaye luṅ syāt .~(3.3.135)
4528 3 3 | R III.356 {4/8} <V>taiḥ ca vibhāge</V> .~(3.3.137)
4529 3 3 | 21 R III.356 {5/8} taiḥ ca vibhāge iti vaktavyam :
4530 3 3 | 21 R III.356 {8/8} taiḥ ca vibhāge iti .~(3.3.138)
4531 3 3 | 20 R III.358 {6/10} eṣaḥ ca nāma nyāyyaḥ vartamānaḥ
4532 3 3 | R III.358 {9/10} iṣyete ca śatṛśānacau : api mām yājayantam
4533 3 3 | aviśeṣeṇa kiṃvṛtte akiṃvṛtte ca bhaviṣyati .~(3.3.145) P
4534 3 3 | satsñjñau ucyete aviśeṣavihitaḥ ca ayam .~(3.3.147) P II.164.
4535 3 3 | devatrātaḥ galaḥ grāhaḥ itiyoge ca sadvidhiḥ .~(3.3.156) P
4536 3 3 | nimantraṇam bhavati asannihitena ca āmantraṇam .~(3.3.161.1)
4537 3 3 | nimantraṇam bhavati sannihitena ca āmantraṇam .~(3.3.161.1)
4538 3 3 | III.362 - 365 {3/51} kaḥ ca atra viśeṣaḥ .~(3.3.161.
4539 3 3 | dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt</V> .~(3.3.161.
4540 3 3 | 51} dvivacanabahuvanayoḥ ca a prasiddhiḥ .~(3.3.161.
4541 3 3 | III.362 - 365 {23/51} ke ca prakṛtāḥ arthāḥ .~(3.3.161.
4542 3 3 | 362 - 365 {33/51} dṛṣṭaḥ ca bhāvena bhāvayogaḥ .~(3.
4543 3 3 | iṣiḥ iṣiṇā yujyate strītvam ca strītvena .~(3.3.161.2)
4544 3 3 | III.362 - 365 {36/51} nanu ca uktam nimantraṇādīīnām arthe
4545 3 3 | dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt iti .~(3.3.161.
4546 3 3 | karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām </V>. supām
4547 3 3 | tiṅām </V>. supām saṅkhyā ca eva arthaḥ karmādayaḥ ca .~(
4548 3 3 | ca eva arthaḥ karmādayaḥ ca .~(3.3.161.2) P II.165.16 -
4549 3 3 | III.362 - 365 {47/51} ke ca prakṛtāḥ .~(3.3.161.2) P
4550 3 3 | praiṣādiṣu bhaviṣyanti anyatra ca .~(3.3.163) P II.166.24 -
4551 3 3 | 12 R III.366 {8/10} tat ca avaśyam praiṣādigrahaṇam
4552 3 4 | III.369 - 373 {6/80} kim ca syāt yadi lādeśau hisvau
4553 3 4 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(
4554 3 4 | 80} <V>samasaṅkhyārtham ca</V> .~(3.4.2) P II.168.18 -
4555 3 4 | 22/80} samasaṅkhyārtham ca hisvoḥ parasmaipadātmanepadagrahaṇam
4556 3 4 | 373 {28/80} yat ayam vā ca tadhvamoḥ iti āha tat jñāpayati
4557 3 4 | padādeśe pittvasya āṭaḥ ca pratiṣedhaḥ vaktavyaḥ .~(
4558 3 4 | 373 {38/80} tataḥ apit ca .~(3.4.2) P II.168.18 -
4559 3 4 | III.369 - 373 {39/80} apit ca bhavati yāvān hiḥ nāma .~(
4560 3 4 | III.369 - 373 {40/80} āṭaḥ ca api na vaktavyaḥ .~(3.4.
4561 3 4 | 373 {51/80} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ
4562 3 4 | 373 {54/80} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ
4563 3 4 | 80} samasaṅkhyārthatvam ca api aparihṛtam eva. <V>siddham
4564 3 4 | III.369 - 373 {67/80} imau ca anyau hisvau sarveṣām puruṣāṇām
4565 3 4 | 369 - 373 {68/80} sūtram ca bhidyate .~(3.4.2) P II.
4566 3 4 | III.369 - 373 {70/80} nanu ca uktam hisvoḥ parasmaipadātmanepadagrahaṇam
4567 3 4 | 71/80} samasaṅkhyārtham ca iti .~(3.4.2) P II.168.18 -
4568 3 4 | 373 {79/80} katham vā ca tadhvamoḥ iti .~(3.4.2)
4569 3 4 | III.369 - 373 {80/80} vā ca tadhvambhāvinaḥ loṭaḥ iti
4570 3 4 | 17 R III.375 {12/16} na ca anyasmin arthe ādiśyate .~(
4571 3 4 | III.376 - 377 {17/17} laṭ ca atra vāsarūpeṇa bhaviṣyati .~(
4572 3 4 | nāma nirdeśaḥ kriyate tat ca atantram syāt .~(3.4.21.
4573 3 4 | 377 - 378 {16/40} tatkārī ca bhavān taddveṣī ca .~(3.
4574 3 4 | tatkārī ca bhavān taddveṣī ca .~(3.4.21.2) P II.172.14 -
4575 3 4 | III.377 - 378 {33/40} nanu ca uktam samānakartṛkayoḥ iti
4576 3 4 | III.377 - 378 {35/40} nanu ca uktam evam api lokavijñānāt
4577 3 4 | III.377 - 378 {38/40} evam ca kṛtvā prayogaḥ aniyataḥ
4578 3 4 | 379 - 381 {2/13} katham ca prāpte katham vā aprāpte .~(
4579 3 4 | III.379 - 381 {4/13} kim ca ataḥ .~(3.4.24) P II.173.
4580 3 4 | vibhāṣā prāpnoti anyatra ca iṣṭā na sidhyati .~(3.4.
4581 3 4 | III.379 - 381 {13/13} amā ca anyena ca yat tulyavidhānam
4582 3 4 | 381 {13/13} amā ca anyena ca yat tulyavidhānam upapadam
4583 3 4 | 381 {7/10} <V>cvyantasya ca makārāntārtham</V> .~(3.
4584 3 4 | III.381 {8/10} cvyantasya ca makārāntatvam nipātyate .~(
4585 3 4 | III.382 - 385 {1/71} <V>ā ca tumunaḥ samānādhikaraṇe</
4586 3 4 | R III.382 - 385 {2/71} ā ca tumunaḥ pratyayāḥ samānādhikaraṇe
4587 3 4 | III.382 - 385 {7/71} kim ca kāraṇam na syāt .~(3.4.26.
4588 3 4 | III.382 - 385 {9/71} nanu ca bhujipratyayena anabhihitaḥ
4589 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4590 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4591 3 4 | III.382 - 385 {17/71} nanu ca bhujipratyayena anabhihitam
4592 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4593 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4594 3 4 | III.382 - 385 {24/71} kim ca kāraṇam na syāt .~(3.4.26.
4595 3 4 | III.382 - 385 {26/71} nanu ca bhujipratyayena anabhihitaḥ
4596 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4597 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4598 3 4 | III.382 - 385 {34/71} nanu ca bhujipratyayena anabhihitam
4599 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4600 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4601 3 4 | III.382 - 385 {42/71} kim ca kāraṇam na syāt .~(3.4.26.
4602 3 4 | III.382 - 385 {44/71} nanu ca pacipratyayena anabhihitaḥ
4603 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4604 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4605 3 4 | III.382 - 385 {52/71} nanu ca pacipratyayena anabhihitam
4606 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4607 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4608 3 4 | III.382 - 385 {59/71} kim ca kāraṇam na syāt .~(3.4.26.
4609 3 4 | III.382 - 385 {61/71} nanu ca gamipratyayena anabhihitaḥ
4610 3 4 | 71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit
4611 3 4 | abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti
4612 3 4 | 71} tat tarhi vaktavyam ā ca tumunaḥ samānādhikaraṇe
4613 3 4 | 385 {70/71} tumarthaḥ ca kaḥ .~(3.4.26.2) P II.174.
4614 3 4 | 20} <V>nityasamāsārtham ca</V> .~(3.4.37) P II.176.
4615 3 4 | 16/20} nityasamāsārtham ca hiṃsārthāt api hanteḥ anena
4616 3 4 | yat ayam nityasamāsārtham ca iti āha tat jñāpayati ācāryaḥ
4617 3 4 | 387 {7/7} upamāne karmaṇi ca iti evam bhaviṣyati .~(3.
4618 3 4 | nādhāpratyaye siddham bhavati yaḥ ca anyaḥ tena samānārthaḥ .~(
4619 3 4 | III.388 - 393 {23/86} nanu ca uktam yam icchati svārthe
4620 3 4 | III.388 - 393 {35/86} nanu ca karaṇe khunādayaḥ vidhīyante .~(
4621 3 4 | III.388 - 393 {37/86} tena ca karaṇe syuḥ anena ca kartari .~(
4622 3 4 | tena ca karaṇe syuḥ anena ca kartari .~(3.4.67.1) P II.
4623 3 4 | III.388 - 393 {38/86} nanu ca apavādatvāt khyunādayḥ bādhakāḥ
4624 3 4 | 393 {42/86} nānāvākyam tat ca idam ca .~(3.4.67.1) P II.
4625 3 4 | nānāvākyam tat ca idam ca .~(3.4.67.1) P II.177.7 -
4626 3 4 | 393 {45/86} <V>tadvat ca kṛtyeṣu evakārakaraṇam</
4627 3 4 | III.388 - 393 {46/86} evam ca kṛtvā kṛtyeṣu evakāraḥ kriyate .~(
4628 3 4 | kṛtyaktakhalarthāḥ iti bhāve ca akarmakebhyaḥ iti .~(3.4.
4629 3 4 | 388 - 393 {49/86} <V>tat ca bhavyādyartham</V> .~(3.
4630 3 4 | 54/86} yat ayam kartari ca ṛṣidevatayoḥ iti siddhe
4631 3 4 | 56/86} <V>evakārakaraṇam ca cārthe</V> .~(3.4.67.1)
4632 3 4 | 393 {57/86} evakārakaraṇam ca cārthe draṣṭavyam .~(3.4.
4633 3 4 | bhavanti bhavyādīnām kartari ca iti .~(3.4.67.1) P II.177.
4634 3 4 | 388 - 393 {60/86} <V>tat ca bhavyādyartham</V> .~(3.
4635 3 4 | III.388 - 393 {67/86} nanu ca uktam nānāvākyatvāt bādhanam
4636 3 4 | api ucyate evakārakaraṇam ca cārthe iti .~(3.4.67.1)
4637 3 4 | III.388 - 393 {80/86} tat ca bhavyādyartham .~(3.4.67.
4638 3 4 | ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe samāveśam
4639 3 4 | kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ
4640 3 4 | bhavati pratyayasañjñaḥ ca iti .~(3.4.67.2) P II.179.
4641 3 4 | kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ
4642 3 4 | bhavati pratyayasañjñaḥ ca iti .~(3.4.67.2) P II.179.
4643 3 4 | III.393 - 396 {3/27} kaḥ ca atra viśeṣaḥ .~(3.4.67.2)
4644 3 4 | kartāram bruvan kṛtsañjñaḥ ca syāt pratyayasañjñaḥ ca .~(
4645 3 4 | ca syāt pratyayasañjñaḥ ca .~(3.4.67.2) P II.179.8 -
4646 3 4 | III.393 - 396 {13/27} na ca imāḥ tatra parigaṇyante
4647 3 4 | 14/27} <V>vibhaktādiṣu ca aprāptiḥ prakṛteḥ pratyayaparavacanāt</
4648 3 4 | 396 {15/27} vibhaktādiṣu ca pratyayaniyamasya aprāptiḥ .~(
4649 3 4 | III.393 - 396 {19/27} na ca imāḥ tatra parigaṇyante .~(
4650 3 4 | sādhaneṣu yathā syāt kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ
4651 3 4 | syāt kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ iti .~(
4652 3 4 | kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ iti .~(3.4.
4653 3 4 | 396 - 400 {5/70} etāvān ca laḥ yat uta parasmaipadam
4654 3 4 | parasmaipadam ātmanepadam ca .~(3.4.69) P II.179.27 -
4655 3 4 | III.396 - 400 {6/70} saḥ ca ayam evam vihitaḥ .~(3.4.
4656 3 4 | III.396 - 400 {13/70} nanu ca iha api kriyate bhāve ca
4657 3 4 | ca iha api kriyate bhāve ca akarmakebhyaḥ iti .~(3.4.
4658 3 4 | kṛtyaktakhalarthāḥ bhāve ca akarmakebhyaḥ .~(3.4.69)
4659 3 4 | III.396 - 400 {41/70} nanu ca uktam vidhiḥ na prakalpate
4660 3 4 | 396 - 400 {42/70} vidhiḥ ca prakḷptaḥ .~(3.4.69) P II.
4661 3 4 | 396 - 400 {50/70} kartari ca ātmanepadam bhavati anudāttaṅitaḥ
4662 3 4 | III.396 - 400 {58/70} nanu ca uktam ānasya niyamaḥ na
4663 3 4 | iti etat astu laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti
4664 3 4 | astu laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti laḥ karmaṇi
4665 3 4 | akarmakebhyaḥ iti laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti
4666 3 4 | iti laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti etat bhaviṣyat
4667 3 4 | arthavataḥ lakārasya grahaṇam na ca eṣaḥ artahvat .~(3.4.77.
4668 3 4 | III.400 - 402 {13/31} na ca etat varṇagrahaṇeṣu bhavati
4669 3 4 | III.400 - 402 {27/31} na ca atra litam paśyāmaḥ .~(3.
4670 3 4 | III.403 - 404 {12/40} tat ca na .~(3.4.79) P II.182.8 -
4671 3 4 | 403 - 404 {14/40} avaśyam ca etat evam vijñeyam .~(3.
4672 3 4 | III.403 - 404 {20/40} saḥ ca avaśyam ṭhit kartavyaḥ ādiḥ
4673 3 4 | III.403 - 404 {23/40} tat ca avaśyam vaktavyam paryavapādyasya
4674 3 4 | itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~(
4675 3 4 | III.403 - 404 {34/40} ke ca prakṛtāḥ .~(3.4.79) P II.
4676 3 4 | III.405 - 407 {21/50} al ca ṇit bhavati .~(3.4.82.1)
4677 3 4 | 405 - 407 {44/50} prakṛtiḥ ca asya yathā eva antodāttā
4678 3 4 | 407 {45/50} dviḥprayoge ca api dvirvacane ubhayoḥ antodāttatvam
4679 3 4 | III.407 - 408 {7/18} nanu ca akārasya akāravacane prayojanam
4680 3 4 | 408 - 409 {8/21} sāvakāśam ca utvam .~(3.4.85) P II.184.
4681 3 4 | III.408 - 409 {16/21} na ca aprāpte ikāralope utvam
4682 3 4 | 21} jusbhāve punaḥ prāpte ca aprāpte ca .~(3.4.85) P
4683 3 4 | punaḥ prāpte ca aprāpte ca .~(3.4.85) P II.184.14 -
4684 3 4 | III.409 {9/11} alaghīyaḥ ca eva hi ikāroccāraṇam ukāroccāraṇāt .~(
4685 3 4 | R III.409 {10/11} ikāram ca uccārayati ukāram ca na
4686 3 4 | ikāram ca uccārayati ukāram ca na uccārayati .~(3.4.87,
4687 3 4 | 411 {13/26} <V>anādeḥ ca suḍvacanam</V> .~(3.4.102)
4688 3 4 | 410 - 411 {14/26} anādeḥ ca suṭ vaktavyaḥ .~(3.4.102)
4689 3 4 | 5/13} <V>udāttavacanam ca</V> .~(3.4.103) P II.186.
4690 3 4 | 411 - 412 {11/13} uktam ca etat yāsuṭaḥ ṅidvacanam
4691 3 4 | pidartham udāttavacanam ca iti .~(3.4.103) P II.186.
4692 3 4 | parasmaipadeṣu bhavati apit ca liṅ bhavati iti .~(3.4.103)
4693 3 4 | 412 - 414 {2/47} katham ca niyamārtham syāt katham
4694 3 4 | III.412 - 414 {5/47} kaḥ ca atra viśeṣaḥ .~(3.4.110)
4695 3 4 | 14/47} <V>evakārakaraṇam ca</V> .~(3.4.110) P II.187.
4696 3 4 | 414 {15/47} evakārakaraṇam ca kartavyam .~(3.4.110) P
4697 3 4 | III.412 - 414 {18/47} nanu ca prāpake api sati siddhi
4698 3 4 | III.412 - 414 {22/47} kim ca syāt .~(3.4.110) P II.187.
4699 3 4 | 414 {25/47} <V>laṅgrahaṇam ca</V> .~(3.4.110) P II.187.
4700 3 4 | 414 {26/47} laṅgrahaṇam ca kartavyam .~(3.4.110) P
4701 3 4 | III.412 - 414 {30/47} na ca anyaḥ ākārāt anantaraḥ ṅit
4702 3 4 | III.412 - 414 {32/47} nanu ca uktam jusi ākāragrahaṇam
4703 3 4 | III.412 - 414 {35/47} kaḥ ca tulyajātīyaḥ .~(3.4.110)
4704 3 4 | dvābhyām anantaraḥ ātaḥ ca sicaḥ ca .~(3.4.110) P II.
4705 3 4 | anantaraḥ ātaḥ ca sicaḥ ca .~(3.4.110) P II.187.2 -
4706 3 4 | 414 {38/47} kartavyam ca .~(3.4.110) P II.187.2 -
4707 3 4 | III.412 - 414 {41/47} liṭ ca liṅ āśiṣi ārdhadhātukam
4708 3 4 | ārdhadhātukasañjñā syāt tiṅgrahaṇena ca grahaṇāt sārvadhātukasañjñā .~(
4709 3 4 | 414 {44/47} kartavyam ca .~(3.4.110) P II.187.2 -
4710 3 4 | 414 - 415 {6/21} kriyamāṇe ca api dhātugrahaṇe <V>svādipratiṣedhaḥ</
4711 4 1 | III.419 - 428 {9/108} te ca atra tiṅā uktāḥ ekatvādayaḥ
4712 4 1 | III.419 - 428 {12/108} na ca tiṅantasya strītvena yogaḥ
4713 4 1 | III.419 - 428 {15/108} na ca tiṅantasya apatyādibhiḥ
4714 4 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(4.1.1.1) P II.189.
4715 4 1 | 59/108} ekam vākyam tat ca idam ca .~(4.1.1.1) P II.
4716 4 1 | ekam vākyam tat ca idam ca .~(4.1.1.1) P II.189.2 -
4717 4 1 | 108} yadi ekam vākyam tat ca idam ca kimartham nānādeśastham
4718 4 1 | ekam vākyam tat ca idam ca kimartham nānādeśastham
4719 4 1 | 428 {63/108} <V>yacchayoḥ ca lugartham</V> .~(4.1.1.1)
4720 4 1 | kaṃsīyaparaśavyayoḥ yañañau luk ca iti ṅyāpprātipadikāt parasya
4721 4 1 | vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham</
4722 4 1 | udīcām vṛddhāt agotrāt iha ca prasajyeta jñānām brāhmaṇānām
4723 4 1 | III.419 - 428 {80/108} iha ca na syāt jñayoḥ brāhmaṇayoḥ
4724 4 1 | avṛddhāt phin bahulam iha ca prasajyeta jñayoḥ brāhmaṇayoḥ
4725 4 1 | 419 - 428 {85/108} iha ca na syāt jñānām brāhmaṇānām
4726 4 1 | III.419 - 428 {91/108} iha ca na syāt dakṣayoḥ apatyam
4727 4 1 | anudāttādeḥ añ bhavati iti iha ca prasajyeta vācaḥ vikāraḥ
4728 4 1 | III.419 - 428 {97/108} iha ca na syāt sarveṣām vikāraḥ
4729 4 1 | dvyajlakṣaṇa dvjacaḥ ṭhan iti iha ca prasajyeta vācā tarati tvacā
4730 4 1 | 419 - 428 {102/108} iha ca na syāt ghaṭena tarati iti .~(
4731 4 1 | 428 - 438 {8/206} ūgrahaṇe ca api vārttam .~(4.1.1.2)
4732 4 1 | 438 {21/206} devaviśam ca manuṣyaviśam ca iti .~(4.
4733 4 1 | devaviśam ca manuṣyaviśam ca iti .~(4.1.1.2) P II.191.
4734 4 1 | iha khalu api devaviśam ca manuṣyaviśam ca iti .~(4.
4735 4 1 | devaviśam ca manuṣyaviśam ca iti .~(4.1.1.2) P II.191.
4736 4 1 | III.428 - 438 {29/206} na ca eṣā sañjñā na api idam chandaḥ .~(
4737 4 1 | iha khalu api devaviśam ca manuṣyaviśam ca iti .~(4.
4738 4 1 | devaviśam ca manuṣyaviśam ca iti .~(4.1.1.2) P II.191.
4739 4 1 | 438 {34/206} devaviśam iti ca iṣyate .~(4.1.1.2) P II.
4740 4 1 | 206} sarvanāmnaḥ tṛtīyā ca iha eva syāt bhavatā hetunā
4741 4 1 | na indsiddhabadhnātiṣu ca iha eva syāt sthaṇḍilaśāyī .~(
4742 4 1 | 438 {99/206} <V>mānini ca vidhipratiṣedhāṛtham </V>.
4743 4 1 | vidhipratiṣedhāṛtham </V>. mānini ca vidhipratiṣedhāṛtham prayojanam .~(
4744 4 1 | 438 {101/206} kyaṅmāninoḥ ca iha eva syāt darśanīyamānī .~(
4745 4 1 | 104/206} vakyāti śvāṅgāt ca ītaḥ amānini .~(4.1.1.2)
4746 4 1 | pratyayagrahaṇopacāreṣu ca</V> .~(4.1.1.2) P II.191.
4747 4 1 | pratyayagrahaṇopacāreṣu ca prayojanam .~(4.1.1.2) P
4748 4 1 | 438 {114/206} etasyām ca satyām na arthaḥ ṅyābgrahaṇena .~(
4749 4 1 | 123/206} <V>samāsānteṣu ca</V> .~(4.1.1.2) P II.191.
4750 4 1 | 438 {124/206} samāsānteṣu ca atiprasaṅgaḥ bhavati .~(
4751 4 1 | 206} puṃvadbhāvaḥ ṭilopaḥ ca .~(4.1.1.2) P II.191.12 -
4752 4 1 | 132/206} madrarājñī iti ca iṣyate .~(4.1.1.2) P II.
4753 4 1 | 428 - 438 {144/206} rājā ca brāhmaṇakumārayoḥ iti yathā
4754 4 1 | samāsasaṅghātagrahaṇeṣu ca</V> .~(4.1.1.2) P II.191.
4755 4 1 | samāsasaṅghātagrahaṇeṣu ca atiprasaṅgaḥ bhavati .~(
4756 4 1 | 438 {151/206} <V>vibhaktau ca uktam</V> .~(4.1.1.2) P
4757 4 1 | asyāḥ paribhāṣāḥ doṣāḥ etāni ca prayojanāni syuḥ .~(4.1.
4758 4 1 | sthālyaḥ na āśrīyante na ca mṛgāḥ santi iti yavā na
4759 4 1 | eṣā kartavyā pratividheyam ca doṣeṣu .~(4.1.1.2) P II.
4760 4 1 | 438 {170/206} <V>tyūṅoḥ ca grahaṇam</V> .~(4.1.1.2)
4761 4 1 | 428 - 438 {171/206} tyūṅoḥ ca grahaṇam kartavyam .~(4.
4762 4 1 | 176/206} <V>tadantasya ca pratyayārthena ayogāt taddhitānutpattiḥ</
4763 4 1 | 438 {177/206} tadantasya ca ṅyābantasya pratyayārthena
4764 4 1 | III.428 - 438 {181/206} na ca strītvasya prakarṣāpakarṣau
4765 4 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(4.1.1.2) P II.191.
4766 4 1 | 428 - 438 {185/206} yasya ca prakarṣaḥ asti tasya prakarṣe
4767 4 1 | 428 - 438 {186/206} asti ca apradhānasya guṇasya prakarṣaḥ .~(
4768 4 1 | dravyam pradhānam guṇasya ca prakarṣe pratyayaḥ utpadyate .~(
4769 4 1 | 428 - 438 {198/206} nanu ca uktam tatra samāsānteṣu
4770 4 1 | 95} ubhayoḥ antaram yat ca tadabhāve napuṃsakam .~(
4771 4 1 | 452 {16/95} khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati .~(4.
4772 4 1 | III.439 - 452 {29/95} na ca tāḥ santi .~(4.1.3.1) P
4773 4 1 | dūrataḥ dṛśyante upasṛtya ca na upalabhyante tadvat khaṭvāvṛkṣayoḥ
4774 4 1 | 95} <V>vastrāntarhitavat ca tat</V> .~(4.1.3.1) P II.
4775 4 1 | strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam .~(4.1.3.1) P II.
4776 4 1 | 53/95} itaretarāśrayāṇi ca na prakalpante .~(4.1.3.
4777 4 1 | III.439 - 452 {57/95} na ca nāma svendriyavirodhinā
4778 4 1 | 439 - 452 {58/95} <V>taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ
4779 4 1 | III.439 - 452 {59/95} taṭe ca khalu api sarvāṇi liṅgāni
4780 4 1 | 439 - 452 {61/95} avaśyam ca kaḥ cit svakṛtāntaḥ āstheyaḥ .~(
4781 4 1 | III.439 - 452 {68/95} nanu ca loke api styāyateḥ eva strī
4782 4 1 | styāyateḥ eva strī sūteḥ ca pumān .~(4.1.3.1) P II.195.
4783 4 1 | 452 {70/95} kartṛsādhanaḥ ca pumān : sūte pumān iti .~(
4784 4 1 | styānam strī pravṛttiḥ ca pumān .~(4.1.3.1) P II.195.
4785 4 1 | 439 - 452 {76/95} sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ
4786 4 1 | III.439 - 452 {82/95} tat ca ubhayam sarvatra .~(4.1.
4787 4 1 | lokataḥ nāma </V>. tasya uktau ca vacane lokataḥ nāma etat
4788 4 1 | III.439 - 452 {90/95} na ca etat mantavyam svamanīṣikayā
4789 4 1 | liṅgānyatvam avayavānyatvāt ca iti .~(4.1.3.1) P II.195.
4790 4 1 | III.452 - 458 {3/90} kaḥ ca atra viśeṣaḥ .~(4.1.3.2)
4791 4 1 | anekapratyayānupapattiḥ ca .~(4.1.3.2) P II.198.20 -
4792 4 1 | 452 - 458 {11/90} anekaḥ ca pratyayaḥ na upapadyate .~(
4793 4 1 | 19/90} <V>stryarthasya ca prātipadikārthatvāt striyām
4794 4 1 | 458 {20/90} stryarthasya ca prātipadikārthatvāt striyām
4795 4 1 | 36/90} ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ</V> .~(4.1.3.
4796 4 1 | 37/90} ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ vaktavyaḥ .~(
4797 4 1 | III.452 - 458 {41/90} iha ca strī : īkāraḥ na prāpnoti .~(
4798 4 1 | III.452 - 458 {55/90} nanu ca uktam striyām iti stryarthābhidhāne
4799 4 1 | 458 {56/90} stryarthasya ca prātipadikārthatvāt striyām
4800 4 1 | 59/90} <V>guṇavacanasya ca āśrayataḥ liṅgavacanabhāvāt </
4801 4 1 | tasya yat liṅgam vacanam ca tat guṇasya api bhavati .~(
4802 4 1 | tasya yat liṅgam vacanam ca tat strītvasya api bhaviṣyati .~(
4803 4 1 | 458 {64/90} <V>bhāvasya ca bhāvayuktatvāt </V>. bhāvaḥ
4804 4 1 | yatha iṣiḥ iṣiṇā nimantriḥ ca nimantriṇā .~(4.1.3.2) P
4805 4 1 | sādhanabhedāt kālabhedāt ca .~(4.1.3.2) P II.198.20 -
4806 4 1 | bāhyam sādhanam sarvakālaḥ ca pratyayaḥ aparasya ābhyantaram
4807 4 1 | sādhanam vartamānakālaḥ ca pratyayaḥ iti .~(4.1.3.2)
4808 4 1 | III.452 - 458 {71/90} kim ca ataḥ yadi ekam upalabhyate
4809 4 1 | 452 - 458 {75/90} dravye ca bhavataḥ kaḥ sampratyayaḥ .~(
4810 4 1 | kṛdabhihitāḥ taddhitābhihitāḥ ca .~(4.1.3.2) P II.198.20 -
4811 4 1 | III.452 - 458 {79/90} kva ca tāvat doṣaḥ syāt .~(4.1.
4812 4 1 | 87/90} yat api ucyate iha ca strī īkāraḥ na prāpnoti
4813 4 1 | striyām akuntikurubhyaḥ ca iti .~(4.1.3.3) P II.200.
4814 4 1 | 6 R III.458 {7/22} nanu ca iyam dṛśyate .~(4.1.3.3)
4815 4 1 | 459 - 461 {1/21} <V>śūdrā ca amahatpūrvā</V> .~(4.1.4)
4816 4 1 | III.459 - 461 {2/21} śūdrā ca amahatpūrvā iti vaktavyam .~(
4817 4 1 | 461 {17/21} jātiḥ iti ca vakṣyāmi .~(4.1.4) P II.
4818 4 1 | III.461 - 463 {2/33} kim ca ataḥ .~(4.1.6.1) P II.201.
4819 4 1 | 463 {11/33} ubhayathā ca nirgomatī niryavamatī iti
4820 4 1 | III.461 - 463 {18/33} nanu ca uktam grahaṇavatā prātipadikena
4821 4 1 | 461 - 463 {24/33} nanu ca uktam vyapadeśivadbhāvaḥ
4822 4 1 | yat api ucyate ubhayathā ca nirgomatī niryavamatī iti
4823 4 1 | 463 - 464 {4/9} <V>añcateḥ ca upasaṅkhyānam</V> .~(4.1.
4824 4 1 | 463 - 464 {5/9} añcateḥ ca upasaṅkhyānam kartavyam .~(
4825 4 1 | 464 - 466 {7/39} vanaḥ ra ca iti atra haśantāt na bhavati
4826 4 1 | 464 - 466 {14/39} katham ca atra tugāgamaḥ .~(4.1.7)
4827 4 1 | kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate .~(
4828 4 1 | yathā syāt manantāt anantāt ca bahuvrīheḥ .~(4.1.13.1)
4829 4 1 | prasāraṇaparapūrvatvam nadṛtaḥ ca iti kap .~(4.1.13.2) P II.
4830 4 1 | III.469 - 470 {8/15} na ca eṣaḥ nadyantānām bahuvrīhiḥ .~(
4831 4 1 | III.471 - 477 {46/81} na ca jātiḥ upasarjanam .~(4.1.
4832 4 1 | III.471 - 477 {54/81} yaḥ ca atra adhetryām abhidheyāyām
4833 4 1 | aṇ uktaḥ luptaḥ saḥ yaḥ ca śrūyate utpannaḥ tasmāt
4834 4 1 | III.471 - 477 {60/81} na ca etat kṛdgrahaṇam .~(4.1.
4835 4 1 | anupasarjanatvāt jātivācakatvāt ca śabdasya sāmānyena ṅīṣvidhānam </
4836 4 1 | III.471 - 477 {78/81} saḥ ca jātivācakaḥ .~(4.1.14) P
4837 4 1 | samāsasya anupasarjanatvāt tasya ca jātivācakatvāt ca śabdasya
4838 4 1 | tasya ca jātivācakatvāt ca śabdasya sāmānyena ṅīṣ bhaviṣyati
4839 4 1 | III.478 - 479 {10/27} nanu ca iyam api kartavyā tadanubandhakagrahaṇe
4840 4 1 | III.478 - 479 {21/27} nanu ca ayam asti śilāyāḥ ḍhaḥ iti .~(
4841 4 1 | III.479 - 480 {6/22} na ca asti viśeṣaḥ añantāt ṅīnaḥ
4842 4 1 | III.479 - 480 {15/22} tat ca avaśyam jātigrahaṇam anuvartyam .~(
4843 4 1 | vijñāyate kañkvarapaḥ yañaḥ ca iti .~(4.1.16) P II.209.
4844 4 1 | tarhai kañkvarapaḥ ayañaḥ ca iti .~(4.1.17) P II.209.
4845 4 1 | R III.484 {4/6} <V>chaḥ ca</V> .~(4.1.19) P II.210.
4846 4 1 | 211.3 R III.484 {5/6} chaḥ ca iti vaktavyam .~(4.1.19)
4847 4 1 | nipātanam. kanyāyāḥ kanīna ca iti .~(4.1.22) P II.211.
4848 4 1 | 486 - 488 {18/34} utpanne ca api na prāpnoti .~(4.1.25)
4849 4 1 | III.486 - 488 {21/34} na ca eṣaḥ nadyantānām bahuvrīhiḥ .~(
4850 4 1 | III.486 - 488 {23/34} nanu ca uktam na hi ṅīṣ vibhāṣā
4851 4 1 | 489 {7/31} tatpuruṣaḥ ca ayam .~(4.1.27.1) P II.212.
4852 4 1 | III.488 - 489 {12/31} nanu ca cetanāvataḥ etat bhavati
4853 4 1 | utkramaṇam vā apakramaṇam vā dāma ca acetanam .~(4.1.27.1) P
4854 4 1 | 3 - 6 R III.489 {6/8} na ca eṣaḥ vayovācī .~(4.1.27.
4855 4 1 | III.490 - 491 {9/26} na ca atra astisāmānādhikaraṇyam .~(
4856 4 1 | V>garbhiṇyām jīvapatyām ca</V> .~(4.1.32) P II.213.
4857 4 1 | 490 - 491 {21/26} <V>vā ca chandasi nuk bhavet</V> .~(
4858 4 1 | III.490 - 491 {22/26} vā ca chandasi nuk vaktavyaḥ .~(
4859 4 1 | 48491 - 492 {8/12} sarveṇa ca gṛhasthena pañca mahāyajñāḥ
4860 4 1 | III.48491 - 492 {9/12} yat ca adaḥ sāyam prātaḥ homacarupuroḍāśān
4861 4 1 | 496 - 497 {4/8} <V>prāṇini ca</V> .~(4.1.42) P II.216.
4862 4 1 | 496 - 497 {5/8} prāṇini ca iti vaktavyam .~(4.1.42)
4863 4 1 | pṛthagjātiṣu dṛśyate ādheyaḥ ca akriyājaḥ ca saḥ asattvaprakṛtiḥ
4864 4 1 | dṛśyate ādheyaḥ ca akriyājaḥ ca saḥ asattvaprakṛtiḥ guṇaḥ </
4865 4 1 | kharusaṃyogopadhapratiṣedhaḥ ca</V> .~(4.1.48) P II.217.
4866 4 1 | 500 - 509 {11/132} bhavati ca .~(4.1.48) P II.217.12 -
4867 4 1 | V>subantasamāsavacanāt ca akārāntānupapattiḥ</V> .~(
4868 4 1 | 132} subantasamāsavacanāt ca akārāntatā na upapadyate .~(
4869 4 1 | 500 - 509 {36/132} nanu ca uktam puṃyogāt ākhyāyām
4870 4 1 | 500 - 509 {45/132} nanu ca uktam puṃyogāt ākhyāyām
4871 4 1 | 500 - 509 {64/132} nanu ca uktam subantasamāsavacanāt
4872 4 1 | uktam subantasamāsavacanāt ca akārāntānupapattiḥ iti .~(
4873 4 1 | kṛdantāt taddhite vṛddhisvarau ca</V> .~(4.1.48) P II.217.
4874 4 1 | kṛdantāt taddhite vṛddhisvarau ca prayojanam : sāṅkuṭinam
4875 4 1 | 500 - 509 {105/132} nanu ca idānīm prātipadikasañjñāyām
4876 4 1 | 500 - 509 {108/132} svare ca doṣaḥ syāt .~(4.1.48) P
4877 4 1 | 500 - 509 {127/132} ātaḥ ca viśuddhavācī .~(4.1.48)
4878 4 1 | yasya avadātāni vidyā yoniḥ ca karma ca etat śivam vijānīhi
4879 4 1 | avadātāni vidyā yoniḥ ca karma ca etat śivam vijānīhi brāhmaṇāgryasya
4880 4 1 | V>mudgalāt chandasi lit ca</V> .~(4.1.49) P II.220.
4881 4 1 | 24} mudgalāt chandasi lit ca iti vaktavyam .~(4.1.49)
4882 4 1 | 18/24} <V>ācāryāt aṇatvam ca</V> .~(4.1.49) P II.220.
4883 4 1 | 19/24} ācāryāt aṇatvam ca iti vaktavyam .~(4.1.49)
4884 4 1 | 513 - 513 {1/28} svāṅgāt ca upasarjanāt iti ucyate .~(
4885 4 1 | avikārajam atatstham tatra dṛṣṭam ca tasya cet tat tathā yutam</
4886 4 1 | atatstham tatra dṛṣṭam ca .~(4.1.54.1) P II.222.8 -
4887 4 1 | aprāṇistham prāṇini dṛṣṭam ca svāṅgasañjñam bhavati .~(
4888 4 1 | 516 {10/54} bahuvrīheḥ ca antodāttāt iti .~(4.1.54.
4889 4 1 | III.514 - 516 {18/54} asti ca idānīm kaḥ cit abahvac bahuvrīhiḥ
4890 4 1 | ayam sahanañvidyamānapūrvāt ca iti pratṣedham śāsti tat
4891 4 1 | III.514 - 516 {40/54} yat ca atra asvāṅgapūrvapadāt param
4892 4 1 | tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na tat asvāṅgapūrvapadāt
4893 4 1 | III.514 - 516 {41/54} nanu ca tat pūrvasmin yoge bahuvrīhiviśeṣaṇam .~(
4894 4 1 | 516 {46/54} bahuvrīhiḥ ca viśeṣitaḥ .~(4.1.54.2) P
4895 4 1 | nāsikādīnām vibhāṣāyām pucchāt ca</V> .~(4.1.55.1) P II.223.
4896 4 1 | nāsikādīnām vibhāṣāyām pucchāt ca iti vaktavyam .~(4.1.55.
4897 4 1 | 7/9} <V>upamānāt pakṣāt ca</V> .~(4.1.55.1) P II.223.
4898 4 1 | 517 {8/9} upamānāt pakṣāt ca pucchāt ca iti vaktavyam .~(
4899 4 1 | upamānāt pakṣāt ca pucchāt ca iti vaktavyam .~(4.1.55.
4900 4 1 | 10/19} vidhipratiṣedhayoḥ ca ayuktaḥ vipratiṣedhaḥ .~(
4901 4 1 | bahvajlakṣaṇam saṃyogopadhalakṣaṇam ca pratiṣedham bādhate evam
4902 4 1 | nāsikodara iti bahvajlakṣaṇaḥ ca pratiṣedhaḥ prāpnoti sahanañvidyamānapūrvalakṣaṇaḥ
4903 4 1 | sahanañvidyamānapūrvalakṣaṇaḥ ca .~(4.1.55.2) P II.224.6 -
4904 4 1 | oṣṭhajaṅghādantakarṇaśrṅgāt ca iti saṃyogalakṣaṇaḥ pratiṣedhaḥ
4905 4 1 | sahanañvidyamānapūrvalakṣaṇaḥ ca .~(4.1.55.2) P II.224.6 -
4906 4 1 | III.518 - 519 {6/20} nanu ca ete viśeṣāḥ anuvarteran
4907 4 1 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(4.1.60) P
4908 4 1 | pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ
4909 4 1 | vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate.~(4.1.63.1) P
4910 4 1 | ākṛtigrahaṇā jātiḥ liṅgānām ca na sarvabhāk sakṛtākhyātanirgrāhyā
4911 4 1 | sakṛtākhyātanirgrāhyā gotram ca caraṇaiḥ saha</V> .~(4.1.
4912 4 1 | III.519 - 521 {5/8} gotram ca caraṇāni ca .~(4.1.63.1)
4913 4 1 | 5/8} gotram ca caraṇāni ca .~(4.1.63.1) P II.225.13 -
4914 4 1 | 26 R III.522 {3/8} kim ca ataḥ .~(4.1.63.2) P II.225.
4915 4 1 | R III.523 {20/25} śvetāt ca iti vaktavyam .~(4.1.64)
4916 4 1 | III.523 {22/25} <V>treḥ ca</V> .~(4.1.64) P II.226.
4917 4 1 | 19 R III.523 {23/25} treḥ ca pratiṣedhaḥ vaktavyaḥ .~(
4918 4 1 | III.524 - 525 {11/21} iha ca brahmabandhūchatram brahmabandhūcchatram
4919 4 1 | III.524 - 525 {12/21} iha ca brahmabandhūḥ , dhīvabandhūḥ
4920 4 1 | padāntapadādyoḥ ekādeśaḥ asiddhaḥ na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ .~(
4921 4 1 | 18/21} yat api ucyate iha ca brahmabandhūḥ dhīvabandhūḥ
4922 4 1 | bahuvrīhiḥ iti evam tat na ca eṣaḥ nadyantānām yaḥ bahuvrīhiḥ .~(
4923 4 1 | ūṅprakaraṇe aprāṇijāteḥ ca arajjvādīnām</V> .~(4.1.
4924 4 1 | ūṅprakaraṇe aprāṇijāteḥ ca arajjvādīnām iti vaktavyam .~(
4925 4 1 | 526 {1/2} sahitasahhābhyām ca iti vaktavyam .~(4.1.70)
4926 4 1 | 6 R III.526 {1/11} ṣāt ca yañaḥ cāp</V> .~(4.1.74)
4927 4 1 | 6 R III.526 {2/11} ṣāt ca yañaḥ cāp vaktavyaḥ .~(4.
4928 4 1 | 528 {34/37} yatra ṣphaḥ ca anyaḥ ca prāpnoti ṣphaḥ
4929 4 1 | 37} yatra ṣphaḥ ca anyaḥ ca prāpnoti ṣphaḥ eva tatra
4930 4 1 | 527 - 528 {37/37} prācām ca udīcām ca .~(4.1.78.1) P
4931 4 1 | 37/37} prācām ca udīcām ca .~(4.1.78.1) P II.229.2 -
4932 4 1 | III.528 - 530 {4/33} saḥ ca triprabhṛtiṣu vartate .~(
4933 4 1 | asya svaraḥ tena vidhiḥ ca āmaḥ na lakṣyate</V> .~(
4934 4 1 | 528 - 530 {30/33} vidhiḥ ca āmaḥ na lakṣyate .~(4.1.
4935 4 1 | 528 - 530 {31/33} vidhiḥ ca āmaḥ na kva cit api lakṣyate .~(
4936 4 1 | III. 530 - 538 {2/119} kaḥ ca atra viśeṣaḥ .~(4.1.78.2)
4937 4 1 | 530 - 538 {6/119} dviḥ ca aṇ vidheyaḥ .~(4.1.78.2)
4938 4 1 | III. 530 - 538 {14/119} ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ
4939 4 1 | gurūpottamayoḥ iti ucyate na ca akṛte lope gurūpottamam
4940 4 1 | 530 - 538 {24/119} nanu ca uktam ṣyaṅi anādeśe yalopavacanam
4941 4 1 | 530 - 538 {32/119} siddhaḥ ca pratyayavidhau .~(4.1.78.
4942 4 1 | 530 - 538 {33/119} saḥ ca siddhaḥ pratyayavidhau .~(
4943 4 1 | idam uktam ādeśaḥ paraḥ iti ca .~(4.1.78.2) P II.229.23 -
4944 4 1 | 530 - 538 {38/119} evam ca eva hi kṛtvā ācāryeṇa sūtram
4945 4 1 | sūtram paṭhitam ṣaṣṭhyā ca nirdeśaḥ kṛtaḥ .~(4.1.78.
4946 4 1 | 530 - 538 {40/119} nanu ca parasmin api sati ye doṣāḥ
4947 4 1 | III. 530 - 538 {42/119} sa ca puṃvadbhāvaḥ aḍe bhavati .~(
4948 4 1 | 530 - 538 {57/119} nanu ca mama api ṭāpā siddham .~(
4949 4 1 | 59/119} aṇaḥ iti iñaḥ iti ca īkāraḥ prāpnoti .~(4.1.78.
4950 4 1 | III. 530 - 538 {76/119} na ca idānīm ardhajaratīyam labhyam
4951 4 1 | 530 - 538 {90/119} kim ca ataḥ .~(4.1.78.2) P II.229.
4952 4 1 | dhātoḥ iti vartate yaḥ ca atra anantaraḥ na asau dhātuḥ .~(
4953 4 1 | 530 - 538 {102/119} yaḥ ca dhātuḥ sa asau anantaraḥ .~(
4954 4 1 | upadeśe iti ucyate uddeśaḥ ca prātipadikānām na upadeśaḥ .~(
4955 4 1 | III.538 - 540 {21/39} tat ca aniṣṭam .~(4.1.79) P II.
4956 4 1 | III.538 - 540 {37/39} kaḥ ca gotrāt avayutaḥ .~(4.1.79)
4957 4 1 | 543 {26/52} <V>vāvacane ca uktam</V> .~(4.1.82) P II.
4958 4 1 | 29/52} vāvacanānarthakyam ca tatra nityatvāt sanaḥ iti .~(
4959 4 1 | dvau pakṣau vṛttipakṣaḥ ca avṛttipakṣaḥ ca .~(4.1.82)
4960 4 1 | vṛttipakṣaḥ ca avṛttipakṣaḥ ca .~(4.1.82) P II.234.2 -
4961 4 1 | 543 {34/52} svabhāvtaḥ ca etat bhavati vākyam ca vṛttiḥ
4962 4 1 | svabhāvtaḥ ca etat bhavati vākyam ca vṛttiḥ ca .~(4.1.82) P II.
4963 4 1 | bhavati vākyam ca vṛttiḥ ca .~(4.1.82) P II.234.2 -
4964 4 1 | III.541 - 543 {36/52} na ca sañjñāyāḥ bhāvābhāvau iṣyete .~(
4965 4 1 | 543 {39/52} kartavyam ca .~(4.1.82) P II.234.2 -
4966 4 1 | 543 {49/52} kartavyam ca .~(4.1.82) P II.234.2 -
4967 4 1 | 545 {18/19} dikśabdaiḥ ca yoge pañcamī bhavati .~(
4968 4 1 | III.545 {10/12} ataḥ iñ aṇ ca iti aṇ api prāpnoti .~(4.
4969 4 1 | III.545 - 547 {3/29} kim ca ataḥ .~(4.1.83.3) P II.235.
4970 4 1 | III.545 - 547 {14/29} nanu ca uktam apavādaviṣaye aṇprasaṅgaḥ
4971 4 1 | III.545 - 547 {22/29} nanu ca uktam adhikārāt siddham
4972 4 1 | daivam .<V>bahiṣaḥ ṭilopaḥ ca yañ ca</V> .~(4.1.85.1)
4973 4 1 | V>bahiṣaḥ ṭilopaḥ ca yañ ca</V> .~(4.1.85.1) P II.236.
4974 4 1 | 16/35} bahiṣaḥ ṭilopaḥ ca yañ ca vaktavyaḥ .~(4.1.
4975 4 1 | bahiṣaḥ ṭilopaḥ ca yañ ca vaktavyaḥ .~(4.1.85.1) P
4976 4 1 | 547 - 549 {18/35} <V>īkak ca</V> .~(4.1.85.1) P II.236.
4977 4 1 | III.547 - 549 {19/35} īkak ca vaktavyaḥ .~(4.1.85.1) P
4978 4 1 | sakārāntaḥ nakāraśabdaḥ ca pratyayaḥ .~(4.1.87.1) P
4979 4 1 | saḥ anuvartiṣyate nakāraḥ ca āgamaḥ vaktavyaḥ .~(4.1.
4980 4 1 | III.550 - 551 {10/26} kim ca ataḥ .~(4.1.87.1) P II.238.
4981 4 1 | III.550 - 551 {17/26} na ca idam laukikam gotram .~(
4982 4 1 | 25 R III.552 {2/21} kaḥ ca atra viśeṣaḥ .~(4.1.87.2)
4983 4 1 | R III.552 {15/21} sūtram ca bhidyate .~(4.1.87.2) P
4984 4 1 | 25 R III.552 {17/21} nanu ca uktam nañsnañau bhavanāt
4985 4 1 | 553 {13/14} ajādigrahaṇam ca kartavyam .~ (4.1.88.1)
4986 4 1 | III.554 - 556 {13/41} kim ca ataḥ .~(4.1.88.2) P II.239.
4987 4 1 | III.554 - 556 {26/41} kim ca dvigoḥ taddhitaḥ .~(4.1.
4988 4 1 | 554 - 556 {29/41} kasmin ca etat bhavati .~(4.1.88.2)
4989 4 1 | III.554 - 556 {32/41} etat ca na vaktavyam .~(4.1.88.2)
4990 4 1 | 556 {40/41} traiśabdyam ca iha sādhyam .~(4.1.88.2)
4991 4 1 | III.554 - 556 {41/41} tat ca evam sati siddham bhavati .~(
4992 4 1 | alugnimittaḥ ajādiḥ ajādinimittaḥ ca aluk .~(4.1.89.1) P II.240.
4993 4 1 | 6/24} itaretarāśrayāṇi ca na prakalpante .~(4.1.89.
4994 4 1 | 557 {15/24} <V>bhūmni ca luk prāptaḥ bāhye ca arthe
4995 4 1 | bhūmni ca luk prāptaḥ bāhye ca arthe vidhīyate ajādiḥ .~(
4996 4 1 | kūrvan samānakālau aluk luk ca</V> .~(4.1.89.1) P II.240.
4997 4 1 | III.558 - 562 {6/64} na ca atra ajādim paśyāmaḥ .~(
4998 4 1 | III.558 - 562 {24/64} na ca atra ajādim paśyāmaḥ .~(
4999 4 1 | III.558 - 562 {26/64} nanu ca uktam varṇāśraye na asti
5000 4 1 | pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati .~(4.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |