1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
5501 5 1 | sarvajanāt ṭhañ vaktavyaḥ khaḥ ca .~(5.1.9.2) P II.340.19 -
5502 5 1 | 17} samānādhikaraṇe iti ca vaktavyam .~(5.1.9.2) P
5503 5 1 | 20 R IV.17 - 19 {5/46} na ca upadhisañjñikāyāḥ vikṛteḥ
5504 5 1 | IV.17 - 19 {15/46} nanu ca uktam upadhyartham iti pratyayānupapattiḥ
5505 5 1 | R IV.17 - 19 {26/46} tat ca avaśyam nivartyam ihārtham
5506 5 1 | nivartyam ihārtham uttarātham ca .~(5.1.13) P II.341.22 -
5507 5 1 | R IV.17 - 19 {32/46} kim ca arthaḥ anuvṛttyā .~(5.1.
5508 5 1 | IV.17 - 19 {40/46} nanu ca uktam balyṛṣabhayoḥ na sidhyati
5509 5 1 | bāleyāḥ guṇāntarayuktaḥ ca vatsaḥ ārṣabhaḥ .~(5.1.13)
5510 5 1 | 19 - 21 {12/19} vivakṣā ca dvayī .~(5.1.16) P II.342.
5511 5 1 | R IV.19 - 21 {17/19} na ca prāsādaḥ devadattasya syāt
5512 5 1 | R IV.22 - 25 {6/31} iha ca krītavat parimāṇat iti saṅkhyāvihitasya
5513 5 1 | R IV.22 - 25 {12/31} yat ca iṣīkāntam yat ca aparimāṇam
5514 5 1 | 31} yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā
5515 5 1 | 14/31} sarvataḥ mānam iti ca ataḥ parimāṇam iti .~(5.
5516 5 1 | 25 {15/31} prasthasya ca samānākṛteḥ na kutaḥ cit
5517 5 1 | kutaḥ cit viśeṣaḥ gamyate na ca unmānataḥ na parimāṇataḥ
5518 5 1 | V>. sarvataḥ mānam iti ca ataḥ parimāṇam .~(5.1.19.
5519 5 1 | IV.22 - 25 {24/31} ātaḥ ca sarvataḥ saṅkhyā bāhyā .~(
5520 5 1 | mānam kutaḥ cana </V>. evam ca kṛtvā saṅkhyāyāḥ pṛthaggrahaṇam
5521 5 1 | R IV.22 - 25 {28/31} na ca asti saṅkhyā parimāṇam .~(
5522 5 1 | 25 {31/31} saṅkhyāyāḥ iti ca tatra vaktavyam .~(5.1.19.
5523 5 1 | R IV.25 - 27 {2/41} kaḥ ca atra viśeṣaḥ .~(5.1.19.2)
5524 5 1 | asmin dīyate asmai iti ca evam etat siddham .~(5.1.
5525 5 1 | IV.25 - 27 {33/41} nanu ca uktam ṭhagādayaḥ prāk arhāt
5526 5 1 | IV.25 - 27 {35/41} nanu ca uktam vasne vacanāt siddham
5527 5 1 | asmin dīyate asmai iti ca evam etat siddham .~(5.1.
5528 5 1 | R IV. 27 - 29 {16/33} na ca ṭhañvidhau kā cit prakṛtiḥ
5529 5 1 | pratiṣedhaḥ pratiṣedhaḥ ca ayam .~(5.1.20.1) P II.345.
5530 5 1 | khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti .~(5.1.20.1) P II.345.
5531 5 1 | R IV.31 -32 {1/20} ḍateḥ ca iti vaktavyam iha api yathā
5532 5 1 | arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān .~(
5533 5 1 | R IV.31 -32 {16/20} nanu ca uktam na eṣā paribhāṣā iha
5534 5 1 | akārāntaprakaraṇe īkāraḥ na ca eṣaḥ akārāntaḥ .~(5.1.23)
5535 5 1 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(5.1.23) P
5536 5 1 | R IV.32 - 33 {18/20} na ca pratyayavidhau pañcamyāḥ
5537 5 1 | vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~(5.1.24) P
5538 5 1 | IV.33 - 34 {3/12} katham ca atra kan bhavati .~(5.1.
5539 5 1 | IV.34 {1/6} ṭithan ardhāt ca</V> .~(5.1.25) P II.347.
5540 5 1 | IV.34 {2/6} ṭithan ardhāt ca iti vaktavyam .~(5.1.25)
5541 5 1 | V>kārṣāpaṇāt vā pratiḥ ca</V> .~(5.1.25) P II.347.
5542 5 1 | kārṣāpaṇāt ṭiṭhan vaktavyaḥ vā ca pratiḥ ādeśaḥ vaktavyaḥ .~(
5543 5 1 | R IV.35 - 37 {18/71} kim ca ataḥ .~(5.1.28) P II.347.
5544 5 1 | R IV.35 - 37 {35/71} kim ca dvigoḥ taddhitaḥ .~(5.1.
5545 5 1 | IV.35 - 37 {38/71} kasmin ca etat bhavati .~(5.1.28)
5546 5 1 | IV.35 - 37 {41/71} etat ca na vaktavyam .~(5.1.28)
5547 5 1 | sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya</
5548 5 1 | 55/71} sañjñāpratiṣedhaḥ ca anarthakaḥ .~(5.1.28) P
5549 5 1 | antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti .~(
5550 5 1 | 68/71} adhyardhagrahaṇam ca samāsakanvidhyartham luki
5551 5 1 | samāsakanvidhyartham luki ca agrahaṇam iti .~(5.1.28)
5552 5 1 | 37 - 38 {8/11} <V>tatra ca bahugrahaṇam</V> .~(5.1.
5553 5 1 | IV.37 - 38 {9/11} tatra ca bahugrahaṇam kartavyam .~(
5554 5 1 | V>khāryāḥ īkan kevalāyāḥ ca</V> .~(5.1.33) P II.349.
5555 5 1 | khāryāḥ īkan kevalāyāḥ ca iti vaktavyam .~(5.1.33)
5556 5 1 | IV.38 {4/8} <V>kākiṇyāḥ ca upasaṅkhyānam</V> .kākiṇyāḥ
5557 5 1 | upasaṅkhyānam</V> .kākiṇyāḥ ca upasaṅkhyānam kartavyam .~(
5558 5 1 | IV.38 {6/8} <V>kevalāyāḥ ca</V> .~(5.1.33) P II.349.
5559 5 1 | R IV.38 {7/8} kevalāyāḥ ca iti vaktavyam .~(5.1.33)
5560 5 1 | 4/6} <V>dvitripūrvāt aṇ ca</V> .~(5.1.35) P II.350.
5561 5 1 | 39 {5/6} dvitripūrvāt aṇ ca iti vaktavyam .~(5.1.35)
5562 5 1 | saṅkhyaikavacanāt dvigoḥ ca upasaṅkhyānam</V> .~(5.1.
5563 5 1 | IV.39 - 40 {22/38} dvigoḥ ca .~(5.1.37) P II.350.13 -
5564 5 1 | IV.39 - 40 {23/38} dvigoḥ ca iti vaktavyam .~(5.1.37)
5565 5 1 | IV.39 - 40 {29/38} tasmin ca kriyamāṇe bahu vaktavyam
5566 5 1 | 41 {8/10} <V>sannipātāt ca</V> .~(5.1.38) P II.351.
5567 5 1 | 40 - 41 {9/10} sannipātāt ca iti vaktavyam .~(5.1.38)
5568 5 1 | yatprakaraṇe brahmavarcasāt ca</V> .~(5.1.39) P II.351.
5569 5 1 | yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam .~(
5570 5 1 | tad asmin dīyate asmai iti ca</V> .~(5.1.47) P II.351.
5571 5 1 | tad asmin dīyate asmai iti ca iti vaktavyam .~(5.1.47)
5572 5 1 | 8 R IV.41 - 42 {7/13} na ca etat pūraṇāntam .~(5.1.48)
5573 5 1 | tat pacati iti droṇāt aṇ ca</V> .~(5.1.52) P II.352.
5574 5 1 | tat pacati iti droṇāt aṇ ca iti vaktavyam .~(5.1.52)
5575 5 1 | 42 - 43 {1/9} <V>kulijāt ca iti siddhe lukkhagrahaṇānarthakyam
5576 5 1 | IV.42 - 43 {2/9} kulijāt ca iti eva siddham .~(5.1.55)
5577 5 1 | 10/73} <V>jīvitaparimāṇe ca upasaṅkhyānam</V> .~(5.1.
5578 5 1 | 46 {11/73} jīvitaparimāṇe ca upasaṅkhyānam kartavyam .~(
5579 5 1 | 14/73} <V>jīvitaparimāṇe ca iti anarthakam vacanam kālāt
5580 5 1 | 46 {15/73} jīvitaparimāṇe ca iti anarthakam vacanam .~(
5581 5 1 | 43 - 46 {21/73} avaśyam ca etat evam vijñeyam .~(5.
5582 5 1 | R IV.43 - 46 {41/73} iha ca upasaṅkhyānam kartavyam .~(
5583 5 1 | R IV.43 - 46 {58/73} kva ca kriyamāṇe na doṣaḥ .~(5.
5584 5 1 | IV.43 - 46 {63/73} nanu ca uktam na ime kālaśabdāḥ .~(
5585 5 1 | IV.43 - 46 {66/73} nanu ca uktam ime api kālaśabdāḥ .~(
5586 5 1 | IV.43 - 46 {69/73} nanu ca uktam yadi tarhi yaḥ yaḥ
5587 5 1 | śaticpratyayaḥ nipātyate vinbhāvaḥ ca .~(5.1.59) P II.355.2 -
5588 5 1 | 56 {12/116} ṣaṣṭhyantam ca samāse pūrvam nipatati .~(
5589 5 1 | R IV.46 - 56 {14/116} na ca evam bhavitavyam .~(5.1.
5590 5 1 | 56 {15/116} bhavitavyam ca viṃśatigavam tu na sidhyati .~(
5591 5 1 | IV.46 - 56 {16/116} iha ca triṃśatpūlī catvāriṃśatpūlī
5592 5 1 | 46 - 56 {17/116} vacanam ca vidheyam .~(5.1.59) P II.
5593 5 1 | 116} ṣaṣṭhīvacanavidhiḥ ca</V> .~(5.1.59) P II.355.
5594 5 1 | 46 - 56 {25/116} ṣaṣṭhī ca vidheyā .~(5.1.59) P II.
5595 5 1 | 56 {29/116} ekavacanam ca vidheyam .~(5.1.59) P II.
5596 5 1 | sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati
5597 5 1 | anugamaḥ kriyate bhavati ca abhidhānam .~(5.1.59) P
5598 5 1 | IV.46 - 56 {46/116} nanu ca uktam viṃśatyādayaḥ daśāt
5599 5 1 | 116} ṣaṣṭhīvacanavidhiḥ ca iti .~(5.1.59) P II.355.
5600 5 1 | 46 - 56 {57/116} anyeṣu ca guṇavacaneṣu kadā cit guṇaḥ
5601 5 1 | IV.46 - 56 {67/116} anye ca guṇavacanāḥ dravyasya liṅgasaṅkhye
5602 5 1 | tasya yat liṅgam vacanam ca tat guṇasya api bhavati .~(
5603 5 1 | R IV.46 - 56 {91/116} na ca asayaḥ yudhyante .~(5.1.
5604 5 1 | 56 {105/116} viṃśatyādiṣu ca api ekaḥ guṇaḥ .~(5.1.59)
5605 5 1 | 58 {10/20} virāgaviraṅgam ca .~(5.1.64, 76) P II.357.
5606 5 1 | 10 R IV.58 - 59 {9/17} na ca tatra pratyayaḥ dṛśyate .~(
5607 5 1 | 59 {10/17} <V>iṅyajyoḥ ca darśanāt</V> .~(5.1.72)
5608 5 1 | 58 - 59 {11/17} iṅyajyoḥ ca pratyayaḥ dṛśyate .~(5.1.
5609 5 1 | R IV.58 - 59 {14/17} yaḥ ca eva adhīte yaḥ parasya karoti
5610 5 1 | R IV.58 - 59 {15/17} yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān
5611 5 1 | 15/17} yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān nirvapati
5612 5 1 | tataḥ abhigamanam arhati iti ca</V> .~(5.1.74) P II.358.
5613 5 1 | tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ upasaṅkhyānam
5614 5 1 | ajapathaśaṅkupathābhyām ca</V> .~(5.1.77) P II.358.
5615 5 1 | ajapathaśaṅkupathābhyām ca iti vaktavyam .~(5.1.77)
5616 5 1 | 62 {1/4} <V>avayasi ṭhan ca iti anantarasya anukarṣaḥ</
5617 5 1 | 62 {2/4} avayasi ṭhan ca iti anantarasya anukarṣaḥ
5618 5 1 | anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ
5619 5 1 | 5/33} <V>tat carati iti ca</V> .~(5.1.94) P II.360.
5620 5 1 | 64) {6/33} tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam
5621 5 1 | R IV.62 - 64) {11/33} na ca tāḥ caryante .~(5.1.94)
5622 5 1 | V>aṣṭācatvāriṃśataḥ ḍvun ca</V> .~(5.1.94) P II.360.
5623 5 1 | aṣṭācatvāriṃśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ .~(5.
5624 5 1 | aṣṭācatvāriṃśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ .~(5.1.94) P II.
5625 5 1 | V>cāturmāsyānām yalopaḥ ca</V> .~(5.1.94) P II.360.
5626 5 1 | 33} cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ .~(
5627 5 1 | cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ .~(5.
5628 5 1 | yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ .~(5.1.94) P II.
5629 5 1 | 12 R IV.64 {12/12} ye ca sañjñībhūtakāḥ yatra ca
5630 5 1 | ca sañjñībhūtakāḥ yatra ca yajñaśabdaḥ asti yatra ca
5631 5 1 | ca yajñaśabdaḥ asti yatra ca na asti tadākhyāmātrāt siccham
5632 5 1 | IV.65 - 66 {15/16} tatra ca dīyate .~(5.1.96) P II.361.
5633 5 1 | iti uktvā agnipadādibhyaḥ ca iti vaktavyam .~(5.1.97)
5634 5 1 | 16/22} agnipadādibhyaḥ ca iti vaktavyam .~(5.1.97)
5635 5 1 | manthadaṇḍayoḥ 'gnipadādibhyaḥ ca iti vaktavyam .~(5.1.97)
5636 5 1 | 69 {9/12} <V>ākālāt ṭhan ca</V> .~(5.1.114) P II.363.
5637 5 1 | 69 {10/12} ākālāt ṭhan ca vaktavyaḥ .~(5.1.114) P
5638 5 1 | IV.69 - 75 {4/46} katham ca tṛtīyāsamartham nāma kriyā
5639 5 1 | R IV.69 - 75 {9/46} ātaḥ ca guṇasamudāye evam hi āha .~(
5640 5 1 | 10/46} <V>tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam .~(
5641 5 1 | V>tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam .~(
5642 5 1 | 75 {13/46} samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu
5643 5 1 | IV.69 - 75 {28/46} tulayā ca sammitam tulyam .~(5.1.115)
5644 5 1 | IV.69 - 75 {29/46} yadi ca tṛtīyāsamartham api kriyā
5645 5 1 | IV.69 - 75 {31/46} nanu ca uktam pratyayārthaḥ aviśeṣitaḥ
5646 5 1 | IV.69 - 75 {38/46} tulayā ca sammitam tulyam .~(5.1.115)
5647 5 1 | IV.69 - 75 {39/46} yadi ca tṛtīyāsamartham api kriyā
5648 5 1 | IV.69 - 75 {43/46} evam ca eva kṛtvā ācāryeṇa sūtram
5649 5 1 | R IV.69 - 75 {45/46} api ca vateḥ avyayeṣu pāṭhaḥ na
5650 5 1 | 17 R IV.75 - 77 {4/10} na ca kā cid ivaśabdena yoge tṛtīyā
5651 5 1 | R IV.75 - 77 {5/10} nanu ca sapatamī api na vidhīyate .~(
5652 5 1 | 82 {7/25} <V>vāvacanam ca</V> .~(5.1.119.1) P II.365.
5653 5 1 | 81 - 82 {8/25} vāvacanam ca kartavyam .~(5.1.119.1)
5654 5 1 | 82 {17/25} kim tarhi ā ca tvāt iti etasmāt yatnāt
5655 5 1 | R IV.81 - 82 {18/25} na ca etau atra abhyantarau .~(
5656 5 1 | IV.81 - 82 {22/25} etat ca eva na jānīmaḥ apavādasadeśāḥ
5657 5 1 | R IV.81 - 82 {23/25} api ca kutaḥ etat etau api atra
5658 5 1 | 25} evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya
5659 5 1 | R IV.83 - 93 {10/100} na ca abhiprāyādīnām bhāvāt dravye
5660 5 1 | samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya
5661 5 1 | phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti .~(
5662 5 1 | ucyate yasmin gāvaḥ sasyāni ca vartante .~(5.1.119.2) P
5663 5 1 | 100} carcāguṇān kramaguṇān ca apekṣya bhavati na saṃhitāguṇān
5664 5 1 | saṃhitāguṇān carcāguṇān ca .~(5.1.119.2) P II.366.4 -
5665 5 1 | IV.83 - 93 {58/100} ātaḥ ca yuktitaḥ .~(5.1.119.2) P
5666 5 1 | ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca .~(5.1.119.
5667 5 1 | ete dravyam ca āhuḥ guṇam ca .~(5.1.119.2) P II.366.4 -
5668 5 1 | prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca .~(5.1.119.2) P II.366.4 -
5669 5 1 | prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ
5670 5 1 | 83 - 93 {94/100} sūtram ca bhidyate .~(5.1.119.2) P
5671 5 1 | IV.83 - 93 {96/100} nanu ca uktam tasya bhāvaḥ iti abhiprāyādiṣu
5672 5 1 | 93 - 95 {31/59} bhavati ca pradhānasya sāpekṣasya api
5673 5 1 | svarārtham uttarapadavṛddhyartham ca .~(5.1.119.3) P II.368.5 -
5674 5 1 | R IV.95 - 97 {7/24} <V>ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham</
5675 5 1 | 16 R IV.95 - 97 {8/24} ā ca tvāt iti cakārakaraṇam kriyate
5676 5 1 | tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ
5677 5 1 | tvatalau yathā syātām yataḥ ca ucyete .~(5.1.120) P II.
5678 5 1 | tvatalau bhaviṣyataḥ yataḥ ca ucyete .~(5.1.120) P II.
5679 5 1 | tvatalau yathā syātām yatra ca ucyete .~(5.1.120) P II.
5680 5 1 | tvatalau bhaviṣyataḥ yatra ca ucyete .~(5.1.120) P II.
5681 5 1 | tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ
5682 5 1 | tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin viśeṣe
5683 5 1 | R IV.97 - 100 {10/27} na ca tatra kā cit nañpūrvā prakṛtiḥ
5684 5 1 | R IV.100 - 101 {9/14} ā ca tvāt iti etasmāt yatnāt
5685 5 1 | 6 R IV.101102 {2/7} kim ca ataḥ .~(5.1.125) P II.371.
5686 5 1 | upasaṅkhyānam kartavyam ghalopaḥ ca .~(5.1.130) P II.371.8 -
5687 5 2 | 43} <V>tilādibhyaḥ khañ ca</V> .~(5.2.4) P II.372.2 -
5688 5 2 | 2/43} tilādibhyaḥ khañ ca iti vaktavyam .~(5.2.4)
5689 5 2 | IV.103 - 105 {10/43} na ca umābhaṅge dhānye .~(5.2.
5690 5 2 | IV.103 - 105 {12/43} na ca ete tatra paṭhyete .~(5.
5691 5 2 | yavayavakaṣaṣṭikāt yat iti khañ ca iti khañ api prāpnoti .~(
5692 5 2 | pratyayasya vacanāt cakārasya ca anukarṣaṇārthasya akaraṇāt
5693 5 2 | etat jñāpayati anuvartante ca nāma vidhayaḥ na ca anuvartanāt
5694 5 2 | anuvartante ca nāma vidhayaḥ na ca anuvartanāt eva bhavanti .~(
5695 5 2 | IV.103 - 105 {36/43} nanu ca uktam .~(5.2.4) P II.372.
5696 5 2 | IV.103 - 105 {42/43} ete ca api dhinutaḥ .~(5.2.4) P
5697 5 2 | IV.106 - 107 {9/12} parān ca avarān ca anubhavati parovarīṇaḥ .~(
5698 5 2 | 107 {9/12} parān ca avarān ca anubhavati parovarīṇaḥ .~(
5699 5 2 | 106 - 107 {12/12} parān ca paratarān ca anubhavati
5700 5 2 | 12/12} parān ca paratarān ca anubhavati paramparīṇaḥ .~(
5701 5 2 | anutpattau uttarapadasya ca vāvacanam</V> .~(5.2.12)
5702 5 2 | pūrvapadasya uttarapadasya ca yalopaḥ vā vaktavyaḥ .~(
5703 5 2 | 112 {12/23} upasargāḥ ca punaḥ evamātmakāḥ yatra
5704 5 2 | 114 {6/44} <V>bhaṅgāyāḥ ca</V> .~(5.2.29) P II.376.
5705 5 2 | 112 - 114 {7/44} bhaṅgāyāḥ ca iti vaktavyam .~(5.2.29)
5706 5 2 | 112 - 114 {13/44} kaṭac ca vaktavyaḥ .~(5.2.29) P II.
5707 5 2 | 112 - 114 {15/44} paṭac ca vaktavyaḥ .~(5.2.29) P II.
5708 5 2 | 114 {17/44} goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ .~(5.
5709 5 2 | 114 {20/44} tailaśabdaḥ ca pratyayaḥ vaktavyaḥ .~(5.
5710 5 2 | 114 {23/44} śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ .~(5.
5711 5 2 | 114 {26/44} śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ .~(5.
5712 5 2 | 112 - 114 {34/44} paṭat ca vaktayaḥ iti .~(5.2.29)
5713 5 2 | 114 {36/44} goyugaśabdaḥ ca pratyayaḥ vaktavyaḥ iti .~(
5714 5 2 | 114 {40/44} tailaśabdaḥ ca pratyayaḥ vaktavyaḥ iti .~(
5715 5 2 | IV.112 - 114 {42/44} evam ca kṛtvā tilatailam iti api
5716 5 2 | 114 {43/44} śākaṭaśabdaḥ ca pratyayaḥ vaktavyaḥ eva .~(
5717 5 2 | 114 {44/44} śākinaśabdaḥ ca pratyayaḥ vaktavyaḥ eva .~(
5718 5 2 | vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ .~(
5719 5 2 | V>klinnasya cilpil laḥ ca asya cakṣuṣī</V> .~(5.2.
5720 5 2 | prakṛtyādeśau vaktavyau laḥ ca pratyayaḥ asya cakṣuṣī iti
5721 5 2 | 14 R IV.115 {9/16} cul ca vaktavyaḥ .~(5.2.33) P II.
5722 5 2 | 118 {10/54} <V>prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau
5723 5 2 | V>prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama</V> .~(
5724 5 2 | 115 - 118 {32/54} viṃśateḥ ca iti vaktavyam .~(5.2.37)
5725 5 2 | pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye</V> .~(5.2.37) P
5726 5 2 | 118 {49/54} prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau
5727 5 2 | 54} prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama .~(
5728 5 2 | pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye (R IV.118)]~(5.2.
5729 5 2 | IV.118 - 119 {7/9} evam ca kṛtvā mātrādīnām pratighātaḥ
5730 5 2 | 8/9} <V>bhāvaḥ siddhaḥ ca ḍāvatoḥ</V> .~(5.2.39.1)
5731 5 2 | 120 {10/10} bhāvaḥ siddhaḥ ca ḍāvatoḥ (R IV.120)]~(5.2.
5732 5 2 | 10 R IV.120 {6/6} vaḥ ca asya ghaḥ bhavati iti .~(
5733 5 2 | paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca
5734 5 2 | ca anirjñāte anirjñātam ca bahuṣu .~(5.2.41) P II.379.
5735 5 2 | R IV.121 - 122 {4/21} na ca kā cit saṅkhyā asti yasyāḥ
5736 5 2 | IV.121 - 122 {5/21} nanu ca iyam asti saṅkhyā iti eva .~(
5737 5 2 | ayam guṇaśabdaḥ asya iti ca vartate .~(5.2.42) P II.
5738 5 2 | IV.121 - 122 {17/21} kam ca prati avayavaḥ guṇaḥ .~(
5739 5 2 | IV.122 - 123 {9/11} kasya ca aprāptaḥ .~(5.2.44) P II.
5740 5 2 | 125 - 126 {5/20} iṣyate ca atra api syāt iti .~(5.2.
5741 5 2 | IV.125 - 126 {6/20} tat ca antareṇa yatnam na sidhyati
5742 5 2 | 10/20} <V>saṅkhyāgrahaṇam ca</V> .~(5.2.46) P II.381.
5743 5 2 | 11/20} saṅkhyāgrahaṇam ca kartavyam .~(5.2.46) P II.
5744 5 2 | 126 {14/20} <V>viṃśateḥ ca</V> .~(5.2.46) P II.381.
5745 5 2 | 125 - 126 {15/20} viṃśateḥ ca antagrahaṇam kartavyam .~(
5746 5 2 | cakārāt saṅkhyāgrahaṇam ca kartavyam .~(5.2.46) P II.
5747 5 2 | 129 {6/47} bhūyasaḥ iti ca vaktavyam .~(5.2.47) P II.
5748 5 2 | 129 {14/47} samānānām ca iti vaktavyam .~(5.2.47)
5749 5 2 | yat api ucyate samānānām ca iti vaktavyam iti .~(5.2.
5750 5 2 | 129 {36/47} <V>nimeye ca api dṛśyate</V> .~(5.2.47)
5751 5 2 | 126 - 129 {37/47} nimeye ca api pratyayaḥ dṛśyate .~(
5752 5 2 | caramopajāte pūrvasmin ca anapagate iti vaktavyam .~(
5753 5 2 | 129 - 133 {20/50} sūtram ca bhidyate .~(5.2.48) P II.
5754 5 2 | IV.129 - 133 {22/50} nanu ca uktam tasya pūraṇe iti atiprasaṅgaḥ
5755 5 2 | utpattiḥ vaktavyā uttarā ca sāṅkhyā ādeśaḥ vaktavyaḥ .~(
5756 5 2 | 129 - 133 {46/50} ādeśaḥ ca ottarā saṅkhyā tathā nyāyyā
5757 5 2 | uttarām yadi sāmarthyam ca tayā tasyāḥ tathā nyāyyā
5758 5 2 | bahūnām vācikā saṅkhyā pūraṇaḥ ca ekaḥ iṣyate .~(5.2.48) P
5759 5 2 | 10/21} viṃśatitamaḥ iti ca iṣyate .~(5.2.49) P II.383.
5760 5 2 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca arthaḥ .~(5.2.49) P II.383.
5761 5 2 | pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ
5762 5 2 | vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~(5.2.51.1)
5763 5 2 | chayatau ādyakṣaralopaḥ ca</V> .~(5.2.51.1) P II.384.
5764 5 2 | vaktavyau ādyakṣaralopaḥ ca vaktavyaḥ .~(5.2.51.1) P
5765 5 2 | padāntavidhyartham padāntapratiṣedhāṛtham ca .~(5.2.51.2) P II.384.11 -
5766 5 2 | 10/34} <V>puṃvadvacanam ca </V>. puṃvadbhāvaḥ ca vaktavyaḥ .~(
5767 5 2 | puṃvadvacanam ca </V>. puṃvadbhāvaḥ ca vaktavyaḥ .~(5.2.52) P II.
5768 5 2 | 135 - 136 {14/34} yajādau ca bham bhavati .~(5.2.52)
5769 5 2 | IV.135 - 136 {15/34} na ca atra yajādim paśyāmaḥ .~(
5770 5 2 | 136 {26/34} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ
5771 5 2 | 32/34} uktam etat siddhaḥ ca pratyayavidhau iti .~(5.
5772 5 2 | padaikadeśasubalopadarśanāt ca</V> .~(5.2.59) P II.385.
5773 5 2 | IV.137 - 140 {28/34} nanu ca eṣaḥ sublopaḥ syāt .~(5.
5774 5 2 | 29/34} subalopadarśanāt ca .~(5.2.59) P II.385.22 -
5775 5 2 | 5 - 8 R IV.141 {2/8} kim ca ataḥ .~(5.2.72) P II.387.
5776 5 2 | 141 {3/8} tuṣāre āditye ca prāpnoti .~(5.2.72) P II.
5777 5 2 | adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ .~(5.2.
5778 5 2 | adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ .~(5.2.73) P II.
5779 5 2 | 17 R IV.142) {2/6} kim ca ataḥ .~(5.2.75) P II.387.
5780 5 2 | 388.2 R IV.142 {2/6} kim ca ataḥ .~(5.2.76) P II.387.
5781 5 2 | āvatithena gṛhṇāti iti luk ca</V> .~(5.2.77) P II.388.
5782 5 2 | upasaṅkhyānam kartavya luk ca vaktavyaḥ .~(5.2.77) P II.
5783 5 2 | siddham tu tadvannirdeśāt luk ca</V> .~(5.2.79) P II.388.
5784 5 2 | tadvannirdeśaḥ kartavyaḥ luk ca vaktavyaḥ .~(5.2.79) P II.
5785 5 2 | IV.143 - 144 {14/16} na ca antareṇa śṛṅkhalam bandhanam
5786 5 2 | śrtotrabhāvaḥ tat adhīte iti ghan ca</V> .~(5.2.84) P II.389.
5787 5 2 | adhīte iti etasmin arthe ghan ca pratyayaḥ .~(5.2.84) P II.
5788 5 2 | sākṣāt dṛṣṭam bhavati yaḥ ca dadāti yasmai ca dīyate
5789 5 2 | bhavati yaḥ ca dadāti yasmai ca dīyate yaḥ ca upadraṣṭā .~(
5790 5 2 | dadāti yasmai ca dīyate yaḥ ca upadraṣṭā .~(5.2.91) P II.
5791 5 2 | cikitsyaḥ iti paralopaḥ ghac ca</V> .~(5.2.92) P II.389.
5792 5 2 | paralopaḥ nipātyate ghac ca .~(5.2.92) P II.389.18 -
5793 5 2 | tasmin api tat bhavati yat ca yasmin bhavati tat tasya
5794 5 2 | hi devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti .~(
5795 5 2 | 147 - 153 {4/43} bhavanti ca parvate vṛkṣāḥ na ca te
5796 5 2 | bhavanti ca parvate vṛkṣāḥ na ca te tasya bhavanti .~(5.2.
5797 5 2 | IV.153 - 156 {15/56} nanu ca bhoḥ ākṛtau śāstrāṇi pravartante .~(
5798 5 2 | supā iti vartamāne anyasya ca anyasya ca samāsaḥ bhavati .~(
5799 5 2 | vartamāne anyasya ca anyasya ca samāsaḥ bhavati .~(5.2.94.
5800 5 2 | 153 - 156 {20/56} avayave ca etat parisamāpyate na samudāye .~(
5801 5 2 | 153 - 156 {35/56} tasmin ca asya taddhite astigrahaṇam
5802 5 2 | IV.153 - 156 {42/56} kim ca kāraṇam na syāt .~(5.2.94.
5803 5 2 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(
5804 5 2 | IV.153 - 156 {53/56} na ca asteḥ astinā sāmānādhikaraṇyam .~(
5805 5 2 | IV.156 - 159 {29/32} tam ca api bruvatā samānvṛttau
5806 5 2 | 50} bhūmādiyuktasya eva ca vivakṣā .~(5.2.94.4) P II.
5807 5 2 | 161 {48/50} <V>sanmātre ca ṛṣidarśanāt</V> .~(5.2.94.
5808 5 2 | 159 - 161 {49/50} sanmātre ca punaḥ ṛṣiḥ darśayati matupam .~(
5809 5 2 | 161 - 162 {9/16} <V>tathā ca liṅgavacanasiddhiḥ</V> .~(
5810 5 2 | IV.161 - 162 {10/16} evam ca kṛtvā liṅgavacanāni siddhāni
5811 5 2 | tasya yat liṅgam vacanam ca tat guṇasya api bhavati .~(
5812 5 2 | iniṭhanau prapnutaḥ iniṭhanau ca na iṣyete .~(5.2.97) P II.
5813 5 2 | IV.163 - 165 {4/33} lac ca matup ca .~(5.2.97) P II.
5814 5 2 | 165 {4/33} lac ca matup ca .~(5.2.97) P II.395.6 -
5815 5 2 | 163 - 165 {26/33} <V>vasya ca punarvacanam sarvavibhāṣārtham</
5816 5 2 | naprakaraṇe dadrvāḥ hrasvatvam ca</V> .~(5.2.100) P II.396.
5817 5 2 | upasaṅkhyānam kartavyam hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam
5818 5 2 | naprakaraṇe dadrvāḥ hrasvatvam ca vaktavyam .~(5.2.100) P
5819 5 2 | śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam .~(5.2.100)
5820 5 2 | viṣvak iti uttarapadalopaḥ ca akṛtasandheḥ</V> .~(5.2.
5821 5 2 | kartavyam uttarapadalopaḥ ca akṛtasandheḥ vaktavyaḥ .~(
5822 5 2 | R IV.166 {1/3} <V>vṛtteḥ ca</V> .~(5.2.101) P II.396.
5823 5 2 | 16 R IV.166 {2/3} vṛtteḥ ca iti vaktavyam .~(5.2.101)
5824 5 2 | 7 R IV.167 {2/6} ātaḥ ca rasavācī api .~(5.2.107.
5825 5 2 | IV.167 - 168 {5/6} nagāt ca iti vaktavyam .~(5.2.107.
5826 5 2 | 18} <V>chandasi īvanipau ca</V> .~(5.2.109) P II.397.
5827 5 2 | 6/18} chandasi īvanipau ca vaktavyau vaḥ ca matup ca .~(
5828 5 2 | īvanipau ca vaktavyau vaḥ ca matup ca .~(5.2.109) P II.
5829 5 2 | ca vaktavyau vaḥ ca matup ca .~(5.2.109) P II.397.12 -
5830 5 2 | 168 - 169 {11/18} ut vā ca udvatī ca .~(5.2.109) P
5831 5 2 | 11/18} ut vā ca udvatī ca .~(5.2.109) P II.397.12 -
5832 5 2 | ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(5.2.115)
5833 5 2 | 169 - 170 {8/19} saptamyām ca na tau .~(5.2.115) P II.
5834 5 2 | 169 - 170 {11/19} tathā ca yadi jāteḥ na iti ucyate
5835 5 2 | na ayam samuccayaḥ kṛtaḥ ca jāteḥ ca iti .~(5.2.115)
5836 5 2 | samuccayaḥ kṛtaḥ ca jāteḥ ca iti .~(5.2.115) P II.398.
5837 5 2 | IV.170 - 171 {7/15} kim ca ataḥ .~(5.2.118) P II.398.
5838 5 2 | aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca</V> .~(5.2.122) P II.399.
5839 5 2 | aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam .~(5.2.122)
5840 5 2 | 171 - 172 {9/48} marmaṇaḥ ca iti vaktavyam .~(5.2.122)
5841 5 2 | 171 - 172 {36/48} <V>balāt ca ūlaḥ</V> .~(5.2.122) P II.
5842 5 2 | 171 - 172 {37/48} balāt ca ūlaḥ vaktavyaḥ tat na sahate
5843 5 2 | 39/48} <V>vātāt samūhe ca</V> .~(5.2.122) P II.399.
5844 5 2 | 172 {40/48} vātāt samūhe ca tat na sahate iti etasmin
5845 5 2 | 16 R IV.174 {1/2} piśācāt ca iti vaktavyam .~(5.2.129)
5846 5 2 | 176 {5/32} <V>sarvādeḥ ca</V> .~(5.2.135) P II.400.
5847 5 2 | 174 - 176 {6/32} sarvādeḥ ca iniḥ vaktavyaḥ .~(5.2.135)
5848 5 2 | 176 {10/32} <V>arthāt ca asannihite</V> .~(5.2.135)
5849 5 2 | 174 - 176 {11/32} arthāt ca asannihite iniḥ vaktavyaḥ .~(
5850 5 2 | 176 {15/32} <V>tadantāt ca</V> .~(5.2.135) P II.400.
5851 5 2 | 174 - 176 {16/32} tadantāt ca iti vaktavyam .~(5.2.135)
5852 5 2 | ucyate yasmin gāvaḥ sasyāni ca vartante .~(5.2.135) P II.
5853 5 2 | IV.174 - 176 {32/32} evam ca kṛtvā arthikapratyarthikau
5854 5 3 | 177 - 178 {7/19} <V>tau ca uktam</V> .~(5.3.1) P II.
5855 5 3 | V>idamaḥ vibhaktisvaraḥ ca</V> .~(5.3.1) P II.402.2 -
5856 5 3 | 19} idamaḥ vibhaktisvaraḥ ca prayojanam .~(5.3.1) P II.
5857 5 3 | 15/19} <V>tyadādividhayaḥ ca</V> .~(5.3.1) P II.402.2 -
5858 5 3 | 16/19} tyadādividhayaḥ ca prayojanam .~(5.3.1) P II.
5859 5 3 | kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate .~(
5860 5 3 | prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām
5861 5 3 | 24 R IV.180 {4/15} an ca bhavati etadaḥ iti .~(5.
5862 5 3 | IV.180 {6/15} <V>etadaḥ ca thamaḥ upasaṅkhyānam</V> .~(
5863 5 3 | 24 R IV.180 {7/15} etadaḥ ca thamaḥ upasaṅkhyānam kartavyam .~(
5864 5 3 | 180 - 182 {2/59} katham ca ādeśaḥ syuḥ katham vā pare .~(
5865 5 3 | IV.180 - 182 {7/59} kaḥ ca atra viśeṣaḥ .~(5.3.7, 10)
5866 5 3 | ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .~(
5867 5 3 | 39/59} idudbhyām aut at ca gheḥ iti auttvam prāpnoti .~(
5868 5 3 | IV.180 - 182 {59/59} na ca atra pañcamyantāt paraḥ
5869 5 3 | IV.182 - 183 {5/18} nanu ca ayam tasil tasim bādhiṣyate .~(
5870 5 3 | 183 {1/3} paryabhibhyām ca iti yat ucyate tat sarvobhayārthe
5871 5 3 | 3} idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ vā lopaḥ
5872 5 3 | pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ .~(5.3.17) P II.
5873 5 3 | samānasya sabhāvaḥ dyaḥ ca ahani</V> .~(5.3.22) P II.
5874 5 3 | sabhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye .~(
5875 5 3 | pūrvapūrvatayoḥ parabhāvaḥ udārī ca saṃvatsare</V> .~(5.3.22)
5876 5 3 | parabhāvaḥ nipātyate udārī ca pratyayau saṃvatsare abhidheye .~(
5877 5 3 | V>idamaḥ aśbhāvaḥ dyaḥ ca</V> .~(5.3.22) P II.407.
5878 5 3 | aśbhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye .~(
5879 5 3 | 185 - 186 {33/34} <V>dyuḥ ca ubhayāt </V>. ubhayaśabdāt
5880 5 3 | V>. ubhayaśabdāt dyuḥ ca vaktavyaḥ .~(5.3.22) P II.
5881 5 3 | bhāṣitapuṃskasya puṃvadbhāvaḥ na ca etau bhāṣitapuṃskau .~(5.
5882 5 3 | IV.188 -190 {18/35} nanu ca bho dakṣiṇaśabdaḥ uttaraśabdaḥ
5883 5 3 | dakṣiṇaśabdaḥ uttaraśabdaḥ ca puṃsi bhāṣyete .~(5.3.28)
5884 5 3 | bhāṣitapuṃskam iti ucyate ākṛtyantare ca etau bhāṣitapuṃskau .~(5.
5885 5 3 | ūrdhvasya upabhāvaḥ riliṣṭātilau ca</V> .~(5.3.31) P II.409.
5886 5 3 | ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete .~(5.
5887 5 3 | aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ</V> .~(5.3.32)
5888 5 3 | paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ .~(5.3.32) P
5889 5 3 | 5/15} <V>dikpūrvapadasya ca</V> .~(5.3.32) P II.409.
5890 5 3 | 191 {6/15} dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ
5891 5 3 | paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ .~(5.3.32) P
5892 5 3 | 15} <V>ardhottarapadasya ca samāse</V> .~(5.3.32) P
5893 5 3 | 10/15} ardhottarapadasya ca samāse aparasya paścabhāvaḥ
5894 5 3 | IV.191 {13/15} <V>ardhe ca</V> .~(5.3.32) P II.409.
5895 5 3 | 16 R IV.191 {14/15} ardhe ca parataḥ aparasya paścabhāvaḥ
5896 5 3 | 22/26} vidhayuktagatāḥ ca prakāre bhavanti .~(5.3.
5897 5 3 | adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ
5898 5 3 | svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ .~(5.3.45) P II.
5899 5 3 | śarīreṇa kṛśaḥ vyākaraṇena ca śobhanaḥ kartavyaḥ vaiyākaraṇapāśaḥ
5900 5 3 | 10 R IV.195 {10/10} na ca kārśyasya bhāvāt dravye
5901 5 3 | 15 R IV.195 {3/6} nanu ca ayam asti mukhatīyaḥ pārśvatīyaḥ
5902 5 3 | saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ .~(5.3.
5903 5 3 | 19196 - 197 {19/31} nanu ca uktam ekāt ākinici dvibahvarthe
5904 5 3 | ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau
5905 5 3 | 205 {17/88} kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam
5906 5 3 | yaḥ śakaṭam vahati sīram ca .~(5.3.55.1) P II.413.2 -
5907 5 3 | samām vijāyate strīvatsā ca .~(5.3.55.1) P II.413.2 -
5908 5 3 | 205 {45/88} tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam
5909 5 3 | 197 - 205 {50/88} guṇasya ca eva prakarṣaḥ na dravyasya .~(
5910 5 3 | yat api ucyate kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam
5911 5 3 | khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ
5912 5 3 | yā prāpyate sā jātiḥ na ca etasya arthasya prakarṣāpakarṣau
5913 5 3 | 88} yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam
5914 5 3 | sādhanam vai dravyam na ca dravyasya prakarṣāpakarṣau
5915 5 3 | IV.197 - 205 {72/88} kim ca ataḥ .~(5.3.55.1) P II.413.
5916 5 3 | punaḥ astu ekam nirviśeṣam ca .~(5.3.55.1) P II.413.2 -
5917 5 3 | IV.197 - 205 {80/88} nanu ca uktam prakarṣaḥ na upapadyate .~(
5918 5 3 | IV.197 - 205 {84/88} nanu ca uktam samānaguṇagrahaṇam
5919 5 3 | khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ
5920 5 3 | iti prāpnoti kālataraḥ iti ca iṣyate .~(5.3.55.2) P II.
5921 5 3 | iti prāpnoti kālitarā iti ca iṣyate .~(5.3.55.2) P II.
5922 5 3 | prāpnoti gārgyataraḥ iti ca iṣyate .~(5.3.55.2) P II.
5923 5 3 | prāpnoti gargatarāḥ iti ca iṣyate .~(5.3.55.2) P II.
5924 5 3 | tasya yat liṅgam vacanam ca tat gu asya api bhaviṣyati .~(
5925 5 3 | IV.205 - 209 {35/56} yaḥ ca atiśete yaḥ ca atiśayyate
5926 5 3 | 35/56} yaḥ ca atiśete yaḥ ca atiśayyate ubhau tau tasya
5927 5 3 | bhavanti kartṛsthabhāvakaḥ ca śetiḥ .~(5.3.55.2) P II.
5928 5 3 | 205 - 209 {52/56} guṇāḥ ca guṇini śerate .~(5.3.55.
5929 5 3 | prāpnoti śuklaśabdāt eva ca iṣyate .~(5.3.55.3) P II.
5930 5 3 | 211 {16/33} <V>tadantāt ca svārthe chandasi darśanam
5931 5 3 | tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ
5932 5 3 | 211 {20/33} madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya
5933 5 3 | param apekṣya nyūnaḥ na ca nyūnaḥ pravartate .~(5.3.
5934 5 3 | khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ
5935 5 3 | parasmin nyūnatām eti na ca nyūnaḥ pravartate .~(5.3.
5936 5 3 | 212 - 215 {5/31} asmākam ca devadattasya ca devadattaḥ
5937 5 3 | asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ
5938 5 3 | śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ
5939 5 3 | 14/31} śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ
5940 5 3 | śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti .~(
5941 5 3 | 215 {24/31} paṭutaraḥ ca aiṣamaḥ iti .~(5.3.57) P
5942 5 3 | 215 {30/31} guṇāntarayogāt ca anyatvam bhavati .~(5.3.
5943 5 3 | 12 R IV.215 {10/10} kim ca syāt na vyañjanādī guṇavacanāt
5944 5 3 | vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt punarvidhānāt
5945 5 3 | IV.215 - 217 {11/29} nanu ca ete viśeṣāḥ anuvarteran .~(
5946 5 3 | IV.215 - 217 {14/29} nanu ca uktam tayoḥ iti vaktavyam
5947 5 3 | prathamānirdiṣṭam saptamīnirdiṣṭena ca iha arthaḥ .~(5.3.60) P
5948 5 3 | dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati .~(5.3.60) P II.
5949 5 3 | nirdeśaḥ kriyate ekavacanāntena ca .~(5.3.66.1) P II.418.6 -
5950 5 3 | utpattiḥ syāt ekavacanāntāt ca .~(5.3.66.1) P II.418.6 -
5951 5 3 | dvivacanabahuvacanāntāt ca na syāt .~(5.3.66.1) P II.
5952 5 3 | 220 {11/47} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni
5953 5 3 | kriyāpradhānam ākhyātam ekā ca kriyā .~(5.3.66.1) P II.
5954 5 3 | 226 {16/74} svārthikāḥ ca prakṛtitaḥ liṅgavacanāni
5955 5 3 | IV.222 - 226 {29/74} nanu ca uktam īṣadasamāptaukriyāpradhānatvāt
5956 5 3 | IV.222 - 226 {31/74} nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ
5957 5 3 | bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ .~(5.3.67) P
5958 5 3 | bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt</V> .~(5.
5959 5 3 | 226 {57/74} kalpādīnām ca asamāptivacanāt .~(5.3.67)
5960 5 3 | 58/74} visamāptivacanāḥ ca kalpādayaḥ .~(5.3.67) P
5961 5 3 | IV.222 - 226 {59/74} na ca asti sambhavaḥ yat bhūtakālaḥ
5962 5 3 | sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti .~(
5963 5 3 | bhūtakālaḥ ca syāt asamāptiḥ ca iti .~(5.3.67) P II.419.
5964 5 3 | 63/74} āśaṃsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati .~(
5965 5 3 | IV.222 - 226 {64/74} idam ca api udāharaṇam paṭukalpaḥ .~(
5966 5 3 | IV.222 - 226 {66/74} nanu ca uktam nirjñātasya arthasya
5967 5 3 | bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti .~(5.3.67)
5968 5 3 | IV.222 - 226 {70/74} idam ca api udāharaṇam guḍakalpā
5969 5 3 | IV.222 - 226 {73/74} nanu ca uktam dravyam api anirjñātam
5970 5 3 | IV.226 - 229 {30/80} nanu ca prātipadikāt api utpattau
5971 5 3 | IV.226 - 229 {33/80} tat ca avaśyam kartavyam subantāt
5972 5 3 | 226 - 229 {47/80} tiṅaḥ ca iti .~(5.3.68.1) P II.420.
5973 5 3 | 229 {52/80} pūrvatra tiṅaḥ ca iti anuvartate .~(5.3.68.
5974 5 3 | IV.226 - 229 {54/80} nanu ca tiṅgrahaṇam nivarteta .~(
5975 5 3 | prasajyeta bahupaṭavaḥ iti ca iṣyate .~(5.3.68.1) P II.
5976 5 3 | IV.226 - 229 {70/80} yadā ca bhavati tadā pūrvaḥ bhavati .~(
5977 5 3 | utpatteḥ yat liṅgam vacanam ca tat utpanne api pratyaye
5978 5 3 | svāṛthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni
5979 5 3 | pratyayaḥ prāpnoti prakṛteḥ eva ca iṣyate .~(5.3.68.2) P II.
5980 5 3 | 229 - 230 {18/18} kasya ca prakarṣaḥ asti. prakṛteḥ
5981 5 3 | 21 R IV.230 {5/10} kim ca ataḥ .~(5.3.71 - 72.1) P
5982 5 3 | 4/7} <V>śīle kaḥ malopaḥ ca</V> .~(5.3.71 - 72.2) P
5983 5 3 | 231 {5/7} śīle kaḥ malopaḥ ca vaktavyaḥ .~(5.3.71 - 72.
5984 5 3 | 8 R IV.231 {4/8} nanu ca śnambahujakacaḥ apavādāḥ
5985 5 3 | chinnakatamam .<V> ekadeśipradhānaḥ ca samāsaḥ</V> .~(5.3.71 -
5986 5 3 | 17/31} ekadeśipradhānaḥ ca samāsaḥ kavidheḥ bhavati
5987 5 3 | uttarapadārthapradhānaḥ ca sañjñāyām kanvidhyartham</
5988 5 3 | uttarapadārthapradhānaḥ ca samāsaḥ kavidheḥ bhavati
5989 5 3 | 237 {5/41} samavetasya ca vacane liṅgam vacanam vibhaktim
5990 5 3 | liṅgam vacanam vibhaktim ca .~(5.3.74.) P II.424.2 -
5991 5 3 | tān viśeṣān apekṣamāṇaḥ ca kṛtsnamātmānam priyakutsanādiṣu
5992 5 3 | IV.232 - 237 {8/41} kaḥ ca atra viśeṣaḥ .~(5.3.74.)
5993 5 3 | 232 - 237 {21/41} katham ca ṭābādiṣu .~(5.3.74.) P II.
5994 5 3 | IV.232 - 237 {34/41} nanu ca uktam kutsidādīnām arthe
5995 5 3 | 237 {41/41} svāṛthikāḥ ca prakṛtitaḥ liṅgavacanāni
5996 5 3 | IV.237 {7/29} <V>anajādau ca</V> .~(5.3.83.1) P II.425.
5997 5 3 | R IV.237 {8/29} anajādau ca lopaḥ vaktavyaḥ .~(5.3.83.
5998 5 3 | 29} <V>lopaḥ pūrvapadasya ca</V> .~(5.3.83.1) P II.425.
5999 5 3 | 237 {14/29} pūrvapadasya ca lopaḥ vaktavyaḥ .~(5.3.83.
6000 5 3 | 29} <V>uvarṇāt laḥ ilasya ca</V> .~(5.3.83.1) P II.425.
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |