1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
6501 6 1 | bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca yaṇadeśāt ca bhavanti vipratiṣedhena .~(
6502 6 1 | bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca yaṇadeśāt ca bhavanti vipratiṣedhena .~(
6503 6 1 | 137/188} <V>allopāllopau ca ārdhadhātuke</V> .~(6.1.
6504 6 1 | 431 {138/188} allopāllopau ca ārdhadhātuke ekādeśāt bhavataḥ
6505 6 1 | iyaṅuvaṅguṇavṛddhiṭitkinmitpūrvapadavikārāḥ ca</V> .~(6.1.91.2) P III.70.
6506 6 1 | iyaṅuvaṅguṇavṛddhiṭitkinmitpūrvapadavikārāḥ ca ekādeśayaṇādeśābhyām bhavanti
6507 6 1 | 183/188} uttarapadavikārāḥ ca iti vaktavyam .~(6.1.91.
6508 6 1 | 433 {11/77} <V>samāsāt ca pratiṣedhaḥ</V> .~(6.1.93)
6509 6 1 | 431 - 433 {12/77} samāsāt ca pratiṣedhaḥ vaktavyaḥ .~(
6510 6 1 | IV.431 - 433 {15/77} nanu ca ā otaḥ iti ucyamāne api
6511 6 1 | IV.431 - 433 {28/77} nanu ca ā gotaḥ iti ucyamāne api
6512 6 1 | IV.431 - 433 {32/77} nanu ca ā otaḥ iti ucyamāne api
6513 6 1 | 431 - 433 {40/77} sūtram ca bhidyate .~(6.1.93) P III.
6514 6 1 | IV.431 - 433 {42/77} nanu ca uktam otaḥ tiṅi pratiṣedhaḥ
6515 6 1 | 433 {51/77} <V>ekayoge ca ekadeśānuvṛttiḥ anyatra
6516 6 1 | 431 - 433 {72/77} <V>dyoḥ ca sarvanāmasthāne vṛddhividhiḥ</
6517 6 1 | IV.431 - 433 {73/77} dyoḥ ca sarvanāmasthāne vṛddhiḥ
6518 6 1 | 431 - 433 {77/77} yāvatā ca idānīm dyoḥ api sarvanāmasthāne
6519 6 1 | 434 - 435 {14/31} <V>eve ca aniyoge</V> .~(6.1.94) P
6520 6 1 | IV.434 - 435 {15/31} eve ca aniyoge pararūpam vaktavyam .~(
6521 6 1 | 21/31} <V>śakandhvādiṣu ca</V> .~(6.1.94) P III.75.
6522 6 1 | 435 {22/31} śakandhvādiṣu ca pararūpam vaktavyam .~(6.
6523 6 1 | 17} usi pararūpe omāṅoḥ ca āṭaḥ pratiṣedhaḥ vaktavyaḥ .~(
6524 6 1 | IV.435 {15/17} uktam ātaḥ ca iti atra cakārasya prayojanam .~(
6525 6 1 | 6/40} aci iti vartate na ca ajādau prathamau pratyayau
6526 6 1 | IV.438 - 441 {7/40} nanu ca evam vijñāyate .~(6.1.102.
6527 6 1 | pūrvasavarṇadīrghaḥ ami pūrvatvam ca ucyate na prathamyoḥ pūrvasavarṇaḥ
6528 6 1 | 438 - 441 {27/40} tasmin ca kriyamāṇe dīrghagrahaṇam
6529 6 1 | prathamayoḥ pūrvasavarṇaḥ ami ca iti .~(6.1.102.1) P III.
6530 6 1 | pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api
6531 6 1 | 441 {39/40} pūrvaḥ dīrghaḥ ca iti vipratiṣiddham .~(6.
6532 6 1 | ubhayam ārabdhavyam pṛthak ca kartavyam .~(6.1.102.2)
6533 6 1 | 441 - 446 {11/107} nanu ca pūrvasavarṇadīrghatvam pararūpam
6534 6 1 | 25/107} <V>nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt</
6535 6 1 | 446 {26/107} natvasya ca abhāvaḥ .~(6.1.102.2) P
6536 6 1 | R IV.441 - 446 {29/107} ca tasmāt iti anantaranirdeśāt .~(
6537 6 1 | 441 - 446 {35/107} nanu ca uktam ekayoge hi jaśśahoḥ
6538 6 1 | 441 - 446 {43/107} yadi ca jaśśasoḥ pararūpam syāt
6539 6 1 | 446 {48/107} dīrghāt jasi ca ici ca iti .~(6.1.102.2)
6540 6 1 | 107} dīrghāt jasi ca ici ca iti .~(6.1.102.2) P III.
6541 6 1 | 441 - 446 {58/107} nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ
6542 6 1 | 441 - 446 {64/107} pūrvaḥ ca bhavati ami iti .~(6.1.102.
6543 6 1 | api ucyate nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt
6544 6 1 | IV.441 - 446 {69/107} tat ca na .~(6.1.102.2) P III.78.
6545 6 1 | 441 - 446 {74/107} nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ
6546 6 1 | asti ataḥ dīrghaḥ yañi supi ca iti .~(6.1.102.2) P III.
6547 6 1 | 446 {82/107} bahuvacane ca ataḥ dīrghaḥ bhavati .~(
6548 6 1 | 441 - 446 {83/107} ekāraḥ ca bhavati bahuvacane jhali
6549 6 1 | 107} nityatvāt paratvāt ca dīrghatve kṛte hrasvāśrayaḥ
6550 6 1 | IV.446 - 448 {2/26} kaḥ ca atra viśeṣaḥ .~(6.1.103)
6551 6 1 | 448 {10/26} <V>strīśabdāt ca prasajyate </V>. strīśabdāt
6552 6 1 | prasajyate </V>. strīśabdāt ca prāpnoti : cañcāḥ paśya ,
6553 6 1 | 446 - 448 {14/26} apatyam ca na sidhyati .~(6.1.103)
6554 6 1 | 22 R IV.448 {2/5} yamīm ca yamyam ca .~(6.1.107) P
6555 6 1 | 448 {2/5} yamīm ca yamyam ca .~(6.1.107) P III.81.21 -
6556 6 1 | 22 R IV.448 {3/5} śamīm ca śamyam ca .~(6.1.107) P
6557 6 1 | 448 {3/5} śamīm ca śamyam ca .~(6.1.107) P III.81.21 -
6558 6 1 | 22 R IV.448 {4/5} garuīm ca gauryam ca .~(6.1.107) P
6559 6 1 | 4/5} garuīm ca gauryam ca .~(6.1.107) P III.81.21 -
6560 6 1 | 22 R IV.448 {5/5} kiśorīm ca kiśoryam ca .~(6.1.108.1)
6561 6 1 | 5/5} kiśorīm ca kiśoryam ca .~(6.1.108.1) P III.82.2
6562 6 1 | 449 - 450 {13/29} varṇasya ca samprasāraṇasañjñāyām na
6563 6 1 | 450 - 455 {23/103} yasya ca lakṣaṇāntareṇa nimittam
6564 6 1 | IV.450 - 455 {24/103} na ca atra āt eva iyaṅaḥ nimittam
6565 6 1 | astu atra āt guṇaḥ ayavau ca halādiśeṣaḥ .~(6.1.108.2)
6566 6 1 | padāntaprakaraṇe prkṛtibhāvaḥ na ca eṣaḥ padāntaḥ .~(6.1.108.
6567 6 1 | prasajyeta. adyoḍhā* iti ca iṣyate .~(6.1.108.2) P III.
6568 6 1 | 103} āṅi pararūpavacanam ca idānīm anarthakam syāt .~(
6569 6 1 | 455 {66/103} pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ
6570 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ āvādeśaḥ .~(
6571 6 1 | 455 {70/103} pūrvatvam ca prāpnoti bahiraṅgalakṣaṇaḥ
6572 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .~(
6573 6 1 | 455 {76/103} tahilopau ca prāpnutaḥ bahiraṅgalakṣaṇaḥ
6574 6 1 | prāpnutaḥ bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .~(
6575 6 1 | 455 {80/103} inādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ
6576 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .~(
6577 6 1 | 455 {84/103} ṅeḥ yādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ
6578 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ eṅaḥ padāntāt
6579 6 1 | 455 {88/103} sminbhāvaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ
6580 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .~(
6581 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam .~(
6582 6 1 | 455 {99/103} pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ
6583 6 1 | prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ roḥ aplutāt
6584 6 1 | IV.450 - 455 {101/103} na ca avaśyam idam eva prayojanam .~(
6585 6 1 | 455 - 456 {5/10} garīyān ca eva hi nirdeśaḥ syāt iha
6586 6 1 | eva hi nirdeśaḥ syāt iha ca prasajyeta .~(6.1.112) P
6587 6 1 | IV.455 - 456 {8/10} iha ca na syāt : sakhīyateḥ apratyayaḥ
6588 6 1 | 457 - 459 {37/39} kasyām ca na aprāptāyām .~(6.1.113)
6589 6 1 | punaḥ prāptāyām aprāptāyām ca .~(6.1.115) P III.86.2 -
6590 6 1 | 35} <V>ayavoḥ pratiṣedhaḥ ca</V> .~(6.1.115) P III.86.
6591 6 1 | 459 - 461 {18/35} ayavoḥ ca pratiṣedhaḥ ca vaktavyaḥ .~(
6592 6 1 | 35} ayavoḥ ca pratiṣedhaḥ ca vaktavyaḥ .~(6.1.115) P
6593 6 1 | roḥ aplutāt aplute eṅaḥ ca iti uttvam prāpnoti .~(6.
6594 6 1 | IV.459 - 461 {33/35} nanu ca uktam eṅprakaraṇāt siddham
6595 6 1 | eṅgrahaṇam anuvartate na ca eṅaḥ padāntāt paraḥ ruḥ
6596 6 1 | 461 - 463 {37/42} prakṛtiḥ ca asya yathā eva ādyudāttā
6597 6 1 | IV.464 - 465 {8/27} kim ca anyat prāpnoti .~(6.1.125.
6598 6 1 | IV.467 - 468 {12/26} na ca kṛtaśmaśruḥ punaḥ śmaśrūni
6599 6 1 | IV.467 - 468 {13/26} nanu ca punaḥpravṛttiḥ api dṛṣṭā .~(
6600 6 1 | 468 {14/26} bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ
6601 6 1 | punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati .~(
6602 6 1 | parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣayati .~(
6603 6 1 | asavarṇe śākalyasya hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā .~(
6604 6 1 | hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā .~(6.1.127.1) P
6605 6 1 | 469 {5/6} <V>anigantārtham ca</V> .~(6.1.128.1) P III.
6606 6 1 | IV.469 - 470 {10/18} kim ca idānīm trimātratāyāḥ apratiṣedhe
6607 6 1 | IV.469 - 470 {14/18} kim ca idānīm tasyāḥ api trimātratāyāḥ
6608 6 1 | iti ādiliṅgaḥ ayam karotiḥ ca kakārādiḥ .~(6.1.135.1)
6609 6 1 | 471 - 478 {23/90} <V>tathā ca anavasthā</V> .~(6.1.135.
6610 6 1 | 33/90} <V>abhyāsavyavāye ca</V> .~(6.1.135.1) P III.
6611 6 1 | 478 {34/90} abhyāsavyavāye ca upasaṅkhyānam kartavyam .~(
6612 6 1 | ādiliṅgaḥ ayam kriyate karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ
6613 6 1 | karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ ātideśikaḥ karotiḥ
6614 6 1 | 53/90} dvirvacanavidhau ca api dvaitam bhavati .~(6.
6615 6 1 | dvirvacanam aviśeṣeṇa vihitasya ca suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham
6616 6 1 | 478 {57/90} dviḥprayoge ca api dvirvacane na doṣaḥ .~(
6617 6 1 | 478 {62/90} vyavahitaḥ ca api upasṛṣṭaḥ bhavati .~(
6618 6 1 | 90} <V>upadeśivadvacanam ca</V> .~(6.1.135.1) P III.
6619 6 1 | 64/90} upadeśivadbhāvaḥ ca vaktavyaḥ .~(6.1.135.1)
6620 6 1 | caṅi dīrghapratiṣedhārtham ca .~(6.1.135.1) P III.91.22 -
6621 6 1 | 85/90} abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ
6622 6 1 | 471 - 478 {88/90} avaśyam ca etat evam vijñeyam .~(6.
6623 6 1 | bhavati kātpūrvagrahaṇam ca api śakyam akartum .~(6.
6624 6 1 | IV.478 - 480 {8/33} suṭaḥ ca api na pratiṣedhyaḥ .~(6.
6625 6 1 | IV.478 - 480 {14/33} ṛtaḥ ca saṃyogādeḥ iti iṭ prāpnoti .~(
6626 6 1 | IV.478 - 480 {22/33} nanu ca suṭ eva atiṅ .~(6.1.135.
6627 6 1 | 33} nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam
6628 6 1 | IV.478 - 480 {32/33} kim ca anyat atiṅ tiṅsadṛśam .~(
6629 6 1 | 480 - 481 {10/14} manasi ca iti vaktavyam .~(6.1.144)
6630 6 1 | IV.482 - 483 {13/24} sā ca anityā .~(6.1.147) P III.
6631 6 1 | IV.482 - 483 {18/24} sā ca anityā .~(6.1.147) P III.
6632 6 1 | IV.482 - 483 {23/24} sā ca anityā .~(6.1.147) P III.
6633 6 1 | coradevatayoḥ suṭ talopaḥ ca .~(6.1.157) P III.96.16 -
6634 6 1 | vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham
6635 6 1 | 486 {11/28} pratyayasya ca .~(6.1.158.2) P III.97.7 -
6636 6 1 | 485 - 486 {14/28} iṣyate ca ekasya syāt iti .~(6.1.158.
6637 6 1 | IV.485 - 486 {15/28} tat ca antareṇa yatnam na sidhyati
6638 6 1 | 486 {19/28} yat ayam tavai ca antaḥ ca yugapat iti siddhe
6639 6 1 | yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye
6640 6 1 | vipratiṣedhaḥ bhavati asti ca sambhavaḥ yat ubhayam syāt .~(
6641 6 1 | anudāttatvam anena kriyate asti ca sambhavaḥ yat ubhayoḥ ca
6642 6 1 | ca sambhavaḥ yat ubhayoḥ ca udāttatvam syāt anyeṣām
6643 6 1 | udāttatvam syāt anyeṣām ca anudāttatvam .~(6.1.158.
6644 6 1 | 92} samānodare śayite o ca udāttaḥ .~(6.1.158.3) P
6645 6 1 | IV.487 - 491 {40/92} nanu ca uktam anudātte vipratiṣedhānupapattiḥ
6646 6 1 | 55/92} <V>ekavarjam iti ca aprasiddhiḥ sandehāt</V> .~(
6647 6 1 | 491 {56/92} ekavarjam iti ca aprasiddhiḥ .~(6.1.158.3)
6648 6 1 | satiśiṣṭasvarabalīyastvam ca</V> .~(6.1.158.4) P III.
6649 6 1 | 491 - 493 {3/50} <V>tat ca anekapratyayasamāsārtham</
6650 6 1 | IV.491 - 493 {4/50} tat ca avaśyam satiśiṣṭasvarabalīyastvam
6651 6 1 | anekapratyayārtham anekasamāsārtham ca .~(6.1.158.4) P III.99.22 -
6652 6 1 | V>syādisvarāprasaṅgaḥ ca tāseḥ parasya anudāttavacanāt</
6653 6 1 | 493 {19/50} syādisvarasya ca aprasaṅgaḥ .~(6.1.158.4)
6654 6 1 | ubhayoḥ yugapatprasaṅgaḥ na ca kāmyādiṣu yugapatprasaṅgaḥ .~(
6655 6 1 | V>vibhaktinimittasvarāt ca</V> .~(6.1.158.4) P III.
6656 6 1 | 50} vibhaktinimittasvarāt ca nañsvaraḥ balīyān iti vaktavyam .~(
6657 6 1 | 491 - 493 {45/50} <V>yat ca upapadam kṛti nañ</V> .~(
6658 6 1 | IV.491 - 493 {46/50} yat ca upapadam kṛti nañ tasya
6659 6 1 | 48/50} <V>sahanirdiṣṭasya ca</V> .~(6.1.158.4) P III.
6660 6 1 | 49/50} sahanirdiṣṭasya ca nañaḥ svaraḥ balīyān iti
6661 6 1 | IV.494 - 495 {7/20} nan ca ayam udāttaḥ svarite lupyate .~(
6662 6 1 | IV.494 - 495 {15/20} na ca apavādaviṣaye utsargaḥ bhiniviśate .~(
6663 6 1 | IV.495 - 497 {2/33} kaḥ ca atra viśeṣaḥ .~(6.1.161.
6664 6 1 | IV.495 - 497 {23/33} nanu ca uktam ādiḥ iti cet indhīta
6665 6 1 | 33} <V>vidīndhikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt
6666 6 1 | 25/33} vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam
6667 6 1 | aviśeṣeṇa <V>ikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt
6668 6 1 | 28/33} vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam
6669 6 1 | IV.497 - 499 {2/52} kaḥ ca atra viśeṣaḥ .~(6.1.162)
6670 6 1 | dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam</V> .~(6.1.162)
6671 6 1 | dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam .~(
6672 6 1 | abhyastānām ādiḥ anudātte ca iti vaktavyam .~(6.1.162)
6673 6 1 | 499 {6/52} bagrahaṇam ca kartavyam .~(6.1.162) P
6674 6 1 | 497 - 499 {7/52} bāntaḥ ca pibiḥ ādyudāttaḥ bhavati
6675 6 1 | 497 - 499 {9/52} <V>san ca nit</V> .~(6.1.162) P III.
6676 6 1 | IV.497 - 499 {10/52} san ca nit kartavyaḥ .~(6.1.162)
6677 6 1 | IV.497 - 499 {23/52} nanu ca uktam dhātoḥ antaḥ iti cet
6678 6 1 | dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam iti .~(
6679 6 1 | 497 - 499 {25/52} anudātte ca grahaṇam kartavyam iti .~(
6680 6 1 | abhyastānām ādiḥ anudātte ca iti .~(6.1.162) P III.102.
6681 6 1 | IV.497 - 499 {32/52} san ca nit kartavyaḥ iti .~(6.1.
6682 6 1 | IV.497 - 499 {43/52} kaḥ ca asya svārthaḥ .~(6.1.162)
6683 6 1 | bahujartham akajartham ca .~(6.1.163) P III.104.2 -
6684 6 1 | 16/16} pūrvasūtranirdeśaḥ ca citvān citaḥ iti .~(6.1.
6685 6 1 | IV.500 - 501 {15/24} nanu ca idānīm eva udāhṛtam tisṛkā
6686 6 1 | IV.500 - 501 {21/24} na ca aprāpte anudāttau suppitau
6687 6 1 | nitsvaraḥ punaḥ prāpte ca aprāpte ca .~(6.1.166) P
6688 6 1 | punaḥ prāpte ca aprāpte ca .~(6.1.166) P III.104.9 -
6689 6 1 | V>vibhaktisvarabhāvaḥ ca halādigrahaṇāt</V> .~(6.
6690 6 1 | 59} vibhaktisvarabhāvaḥ ca siddhaḥ .~(6.1.167) P III.
6691 6 1 | 502 - 504 {25/59} jaśśasī ca atra lupyete .~(6.1.167)
6692 6 1 | 504 {27/59} triśabdaḥ ca api na prayojayati .~(6.
6693 6 1 | 504 {34/59} tisṛśabdaḥ ca api na prayojayati .~(6.
6694 6 1 | catuḥśabdaḥ tisṛśabdaḥ ca api na prayojayati .~(6.
6695 6 1 | IV.502 - 504 {49/59} yadi ca atra nipātanasvaraḥ syāt
6696 6 1 | IV.504 - 505 {9/19} nanu ca arthasiddhiḥ eva eṣā .~(
6697 6 1 | ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(6.1.168.
6698 6 1 | 506 {9/10} <V>prakṛteḥ ca anekāctvāt</V> .~(6.1.168.
6699 6 1 | 5 R IV.506 {6/7} asti ca idānīm kaḥ cit ekāc samāsaḥ
6700 6 1 | IV.507 - 508 {19/21} nanu ca nityam ātvam .~(6.1.172)
6701 6 1 | halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt</V> .~(
6702 6 1 | 10/21} halpūrvagrahaṇam ca anarthakam .~(6.1.174) P
6703 6 1 | 510 {14/21} <V>svaritatve ca avacanāt</V> .~(6.1.174)
6704 6 1 | 510 {15/21} svaritatve ca halpūrvagrahaṇasya avacanāt
6705 6 1 | halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt iti .~(
6706 6 1 | 4/6} <V>tripratiṣedhaḥ ca</V> .~(6.1.176) P III.108.
6707 6 1 | 21 R IV.510 {5/6} treḥ ca pratiṣedhaḥ vaktavyaḥ .~(
6708 6 1 | āha ayam hrasvāntāt na ca nāmi hrasvāntaḥ asti .~(
6709 6 1 | bhūtapūrvagatiḥ vijñāyate ayam ca asti sāmpratikaḥ : tisṛṇām ,
6710 6 1 | 510 - 512 {25/44} halādiḥ ca vibhaktiḥ udāttā bhavati
6711 6 1 | IV.510 - 512 {27/44} nanu ca atra api nṛ ca anyatarasyām
6712 6 1 | 44} nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ svaraḥ
6713 6 1 | 512 - 513 {11/21} vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ
6714 6 1 | brāhmaṇībhyaḥ iti vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ
6715 6 1 | sidddhaḥ bhavati pratiṣedhaḥ ca .~(6.1.182) P III.109.23 -
6716 6 1 | IV.512 - 513 {17/21} na ca avaśyam puṃsi eva striyām
6717 6 1 | striyām puṃsi napuṃsake ca .~(6.1.182) P III.109.23 -
6718 6 1 | eva pratiṣedhe yattatadoḥ ca grahaṇam kartavyam .~(6.
6719 6 1 | gośvansāvavarṇarāḍaṅkruṅkṛdbhyaḥ yattadoḥ ca iti .~(6.1.185) P III.13 -
6720 6 1 | cartvasya asiddhatvāt haśi ca iti uttvam prāpnoti .~(6.
6721 6 1 | 24/24} aṇudit savarṇasya ca apratyayaḥ , ttaparaḥ tatkālasya
6722 6 1 | IV.515 - 517 {3/24} kim ca ataḥ .~(6.1.186.1) P III.
6723 6 1 | IV.515 - 517 {6/24} nanu ca akārāntam yat upadeśaḥ iti
6724 6 1 | IV.515 - 517 {17/24} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(
6725 6 1 | IV.518 - 520 {12/65} na ca atra ekaḥ dvikāryayuktaḥ .~(
6726 6 1 | IV.518 - 520 {16/65} nanu ca atra api asti sambhavaḥ .~(
6727 6 1 | IV.518 - 520 {18/65} asti ca sambhavaḥ yat ubhayam syāt .~(
6728 6 1 | 518 - 520 {21/65} <V>mukaḥ ca upasaṅkhyānam</V> .~(6.1.
6729 6 1 | 518 - 520 {22/65} mukaḥ ca upasaṅkhyānam kartavyam .~(
6730 6 1 | IV.518 - 520 {25/65} nanu ca ayam muk adupadeśabhaktaḥ
6731 6 1 | muk ucyate vikaraṇāntam ca aṅgam .~(6.1.186.3) P III.
6732 6 1 | 518 - 520 {34/65} <V>itaḥ ca upasaṅkhyānam</V> .~(6.1.
6733 6 1 | IV.518 - 520 {35/65} itaḥ ca upasaṅkhyānam kartavyam .~(
6734 6 1 | 518 - 520 {36/65} idbhiḥ ca vyavahitatvāt anudāttatvam
6735 6 1 | 518 - 520 {38/65} <V>itaḥ ca anekāntatvāt</V> .~(6.1.
6736 6 1 | IV.521 {1/8} <V>anudātte ca iti bahuvrīhinirdeśaḥ lopayaṇādeśārtham</
6737 6 1 | R IV.521 {2/8} anudātte ca iti bahuvrīhinirdeśaḥ kartavyaḥ .~(
6738 6 1 | bādhakāḥ bhavanti sāvakāśaḥ ca abhyastasvaraḥ .~(6.1.191.
6739 6 1 | IV.522 - 525 {14/41} na ca eva asti viśeṣaḥ pratyayāt
6740 6 1 | IV.522 - 525 {15/41} api ca pidbhaktaḥ pidgrahaṇena
6741 6 1 | ūḍidampadādyappumraidyubhyaḥ caturbhyaḥ ca iti .~(6.1.191.2) P III.
6742 6 1 | 525 - 526 {18/36} upadeśe ca ajantānām kartṛyaki vā ādiḥ
6743 6 1 | IV.525 - 526 {27/36} nanu ca uktam upadeśavacane janādīnām
6744 6 1 | 21} ñniti iti ucyate na ca atra ñnitam paśyāmaḥ .~(
6745 6 1 | IV.527 - 528 {12/21} iha ca : atrayaḥ iti : taddhitasya
6746 6 1 | āgacchata iti : āmantritasya ca iti ādyudāttatvam na prāpnoti .~(
6747 6 1 | IV.527 - 528 {16/21} iha ca : ma hi datām , ma hi dhatām :
6748 6 1 | antareṇa pratiṣedham antareṇa ca etām paribhāṣām siddham .~(
6749 6 1 | 15/32} yadi evam nirdeśaḥ ca eva na upapadyate .~(6.1.
6750 6 1 | IV.529 - 530 {17/32} iha ca prāpnoti .~(6.1.205) P III.
6751 6 1 | IV.529 - 530 {23/32} iha ca na prāpnoti .~(6.1.205)
6752 6 1 | dattaḥ , atra na prāpnoti iha ca prāpnoti .~(6.1.205) P III.
6753 6 1 | upadhādīrhatvam ādyudāttatvam ca</V> .~(6.1.207) P III.117.
6754 6 1 | 530 {5/13} ādyudāttatvam ca nipātyate .~(6.1.207) P
6755 6 1 | 3 R IV.531 {2/7} katham ca prāpte katham vā aprāpte .~(
6756 6 1 | sañjñāyām upamānam , niṣṭhā ca dvyac anāt iti nitye prāpte
6757 6 1 | matubgrahaṇam anuvartate ḍmatup ca eṣaḥ .~(6.1.222) P III.118.
6758 6 1 | abhinirvṛtte akāralope nakāralope ca .~(6.1.222) P III.118.17 -
6759 6 1 | 534 - 537 {8/44} udāttāt ca svaravidhau vyañjanam avidyamānavat
6760 6 1 | IV.534 - 537 {18/44} tat ca api bruvatā udāttāt ca svaravidhau
6761 6 1 | tat ca api bruvatā udāttāt ca svaravidhau iti vaktavyam .~(
6762 6 1 | tathā anudāttādeḥ antodāttāt ca yat ucyate tat vyañjanādeḥ
6763 6 1 | vyañjanādeḥ vyañjanāntāt ca na prāpnoti .~(6.1.223)
6764 6 1 | ucyamāne anudāttādeḥ antodāttāt ca yat ucyate tat kim siddham
6765 6 1 | vyañjanādeḥ vyañjanāntāt ca .~(6.1.223) P III.119.16 -
6766 6 1 | IV.534 - 537 {30/44} nanu ca uktam katham hi halaḥ nāma
6767 6 1 | yat api ucyate udāttāt ca svaravidhau iti vaktavyam
6768 6 1 | vyañjanādeḥ vyañjanāntāt ca na prāpnoti iti .~(6.1.223)
6769 6 1 | vyañjanādeḥ vyañjanāntāt ca iti yat ayam na uttarapade
6770 6 2 | IV.538 - 542 {22/63} asti ca sambhavaḥ yat ubhayam syāt .~(
6771 6 2 | IV.538 - 542 {28/63} kim ca prakṛtam .~(6.2.1) P III.
6772 6 2 | 542 {29/63} udāttaḥ iti ca vartate .~(6.2.1) P III.
6773 6 2 | 542 {45/63} <V>iṣṭataḥ ca avadhāraṇam</V> .~(6.2.1)
6774 6 2 | 538 - 542 {46/63} iṣṭataḥ ca avadhāraṇam bhaviṣyati .~(
6775 6 2 | eteṣām tarhi bahuvrīheḥ ca paryāyaḥ prāpnoti .~(6.2.
6776 6 2 | V>dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate </
6777 6 2 | bahuvrīhau diṣṭivitasyoḥ ca iti siddhe paryāye paryāyam
6778 6 2 | 538 - 542 {60/63} iṣṭataḥ ca avadhāraṇam .~(6.2.1) P
6779 6 2 | 63} dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate .~(
6780 6 2 | tasya grahaṇam lakṣaṇoktaḥ ca ayam .~(6.2.2) P III.123.
6781 6 2 | samāsārtham lyababhāvārtham ca nipātanam kartavyam .~(6.
6782 6 2 | 11/18} tataḥ dāsībhārāṇām ca iti .~(6.2.42) P III.126.
6783 6 2 | IV.550 - 555 {22/61} yaḥ ca atra gatiḥ anantaraḥ na
6784 6 2 | anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ .~(
6785 6 2 | anācitādīnām , pravṛddhādīnām ca iti .~(6.2.49) P III.126.
6786 6 2 | 550 - 555 {48/61} kārakāt ca ktāntam uttarapadam antodāttam
6787 6 2 | IV.550 - 555 {50/61} evam ca kṛtvā na arthaḥ anantagrahaṇena .~(
6788 6 2 | tatra gatiḥ anantaraḥ iti ca prāpnoti gatiḥ gatau iti
6789 6 2 | prāpnoti gatiḥ gatau iti ca .~(6.2.49) P III.126.22 -
6790 6 2 | 556 {13/21} akriyamāṇe ca iṣṭam .~(6.2.50) P III.128.
6791 6 2 | aniṣṭam vijñāyate akriyamāṇe ca iṣṭam akriyamāṇe eva iṣṭam
6792 6 2 | IV.556 - 557 {8/37} kadā ca yaṇādeśaḥ na .~(6.2.52.1)
6793 6 2 | IV.556 - 557 {21/37} kadā ca yaṇādeśaḥ na .~(6.2.52.1)
6794 6 2 | abhinirvṛtte akāralope nakāralope ca .~(6.2.52.2) P III.129.22 -
6795 6 2 | vibhaktisvarāt īṣatsvarāt ca kṛtsvaraḥ bhavati vipratiṣedhena .~(
6796 6 2 | 561 {48/67} <V>kṛtsvarāt ca</V> .~(6.2.52.2) P III.129.
6797 6 2 | 557- 561 {49/67} kṛtsvarāt ca hārisvaraḥ bhavati vipratiṣedhena .~(
6798 6 2 | 561 {64/67} yuktasvaraḥ ca kṛtsvarāt bhavati vipratiṣedhena .~(
6799 6 2 | śabdārthaprakṛtau hi upamānam ca anupamānam ca ādyudāttam
6800 6 2 | hi upamānam ca anupamānam ca ādyudāttam iṣyate : sādhvadhyāī
6801 6 2 | 562 - 563 {9/14} katham ca atra samāsaḥ .~(6.2.92 -
6802 6 2 | tareṇa samāsaḥ taralopaḥ ca</V> .~(6.2.92 - 93) P III.
6803 6 2 | tareṇa samāsaḥ taralopaḥ ca vaktavyaḥ .~(6.2.92 - 93)
6804 6 2 | IV.566 - 570 {8/52} idam ca api udāharaṇam paramam kārakam ,
6805 6 2 | pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca .~(6.2.139) P III.135.2 -
6806 6 2 | saha samāsaḥ bhavati tiṅā ca na bhavati .~(6.2.139) P
6807 6 2 | IV.566 - 570 {24/52} nanu ca idānīm eva udāhṛtam niṣkauśāmbiḥ ,
6808 6 2 | gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam prati
6809 6 2 | 566 - 570 {29/52} dhātum ca prati kriyāyogaḥ .~(6.2.
6810 6 2 | IV.566 - 570 {38/52} na ca kaḥ cit kevalaḥ śabdaḥ asti
6811 6 2 | IV.566 - 570 {40/52} nanu ca yayam tasya eva arthasya
6812 6 2 | IV.566 - 570 {48/52} na ca kaḥ cit kevalaḥ śabdaḥ asti
6813 6 2 | IV.566 - 570 {50/52} nanu ca yayam tasya eva arthasya
6814 6 2 | IV.571 - 573 {5/33} kaḥ ca atra viśeṣaḥ .~(6.2.143)
6815 6 2 | prathamapūraṇayoḥ kriyāgaṇane kapi ca iti vaktavyam iha api yathā
6816 6 2 | 573 {22/33} <V>prakaraṇāt ca samāsāntodāttatvam</V> .~(
6817 6 2 | IV.571 - 573 {26/33} nanu ca uktam antodāttatvam samāsasya
6818 6 2 | 4 R IV.574 {8/21} kasya ca asti .~(6.2.175) P III.137.
6819 6 2 | avayavā santi tasya kasya ca santi .~(6.2.175) P III.
6820 6 2 | 6} <V>abheḥ mukham apāt ca adhruvārtham</V> .~(6.2.
6821 6 2 | 4} <V>sphigapūtagrahaṇam ca</V> .~(6.2.187) P III.138.
6822 6 2 | akṛtpade iti hi ucyamāne iha ca prasajyeta śobhanaḥ gārgyaḥ
6823 6 2 | gārgyaḥ atigārgyaḥ , iha ca na syāt , atikāṛakaḥ, atipadā
6824 6 2 | IV.577 - 579 {2/37} kaḥ ca atra viśeṣaḥ .~(6.2.197)
6825 6 2 | 577 - 579 {26/37} yasya ca lakṣaṇāntareṇa nimittam
6826 6 2 | IV.577 - 579 {27/37} na ca samāsāntaḥ eva antodāttatvasya
6827 6 2 | 579 - 580 {2/5} <V>parādiḥ ca parāntaḥ ca pūrvāntaḥ ca
6828 6 2 | V>parādiḥ ca parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ
6829 6 2 | ca parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante .~(
6830 6 2 | pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante .~(6.2.199) P III.
6831 6 3 | 582 - 584 {1/33} ekavat ca aluk bhavati iti vaktavyam .~(
6832 6 3 | 584 {5/33} ekavadbhāvaḥ ca anarthakaḥ .~(6.3.1.2) P
6833 6 3 | IV.582 - 584 {14/33} tat ca avaśyam anabhidhānam āśrayitavyam .~(
6834 6 3 | 584 {17/33} <V>varṣābhyaḥ ca je</V> .~(6.3.1.2) P III.
6835 6 3 | 584 {18/33} varṣābhyaḥ ca je atiprasaṅgaḥ bhavati .~(
6836 6 3 | 33} <V>apaḥ yoniyanmatiṣu ca</V> .~(6.3.1.2) P III.141.
6837 6 3 | 21/33} apaḥ yoniyanmatiṣu ca upasaṅkhyānam kartavyam .~(
6838 6 3 | 584 {22/33} <V>je care ca</V> .~(6.3.1.2) P III.141.
6839 6 3 | 582 - 584 {23/33} je care ca atiprasaṅgaḥ bhavati .~(
6840 6 3 | brāhmaṇācchaṃsī .<V> anyārthe ca</V> .~(6.3.2) P III.142.
6841 6 3 | 584 - 585 {4/7} anyārthe ca eṣā pañcamī draṣṭavyā .~(
6842 6 3 | januṣāndhaḥ vikṛtākṣaḥ iti ca</V> .~(6.3.3) P III.142.
6843 6 3 | januṣāndhaḥ vikṛtākṣaḥ iti ca upasaṅkhyānam kartavyam .~(
6844 6 3 | 586 {1/11} <V>ātmanaḥ ca pūraṇe</V> .~(6.3.5) P III.
6845 6 3 | 585 - 586 {2/11} ātmanaḥ ca pūraṇe upasaṅkhyānam kartavyam .~(
6846 6 3 | 586 {4/11} <V>anyārthe ca</V> .~(6.3.5) P III.143.
6847 6 3 | 585 - 586 {5/11} anyārthe ca eṣā tṛtīyā draṣṭavyā .~(
6848 6 3 | 588 {4/32} <V>anyārthe ca</V> .~(6.3.9) P III.143.
6849 6 3 | 587 - 588 {5/32} anyārthe ca eṣā saptamī draṣṭavyā .~(
6850 6 3 | IV.587 - 588 {26/32} nanu ca uktam haladantādhikāre goḥ
6851 6 3 | 589 - 591 {2/31} katham ca prāpte katham ca aprāpte .~(
6852 6 3 | katham ca prāpte katham ca aprāpte .~(6.3.10) P III.
6853 6 3 | IV.589 - 591 {5/31} kaḥ ca atra viśeṣaḥ .~(6.3.10)
6854 6 3 | svareṇa bhavitavyam .kim ca bhoḥ sañjñāḥ api loke kriyante
6855 6 3 | IV.589 - 591 {20/31} loke ca kāranāma sañjñā .~(6.3.10)
6856 6 3 | IV.589 - 591 {21/31} nanu ca uktam kāranāmni vāvacanārtham
6857 6 3 | 591 {25/31} kāranāmni ca prācām , tataḥ halādau .~(
6858 6 3 | 589 - 591 {26/31} halādau ca kāranāmni saptamyāḥ aluk
6859 6 3 | 591 {1/3} <V>gurau antāt ca</V> .~(6.3.11) P III.145.
6860 6 3 | IV.591 {2/3} gurau antāt ca iti vaktavyam .~(6.3.11)
6861 6 3 | 145.18 - 146.2 {2/14} kim ca ataḥ .~(6.3.13) P III.145.
6862 6 3 | 592 - 594 {13/21} kṛtsnam ca kārakam ca sādhakam ca nirvartakam
6863 6 3 | 13/21} kṛtsnam ca kārakam ca sādhakam ca nirvartakam
6864 6 3 | kṛtsnam ca kārakam ca sādhakam ca nirvartakam ca .~(6.3.14)
6865 6 3 | sādhakam ca nirvartakam ca .~(6.3.14) P III.146.4 -
6866 6 3 | IV.592 - 594 {14/21} yat ca anena kṛtam suktṛtam tat .~(
6867 6 3 | yeṣu lakṣaṇam prapañcaḥ ca .~(6.3.14) P III.146.4 -
6868 6 3 | 7/17} āmuṣyakulikā iti ca vaktavyam .~(6.3.21) P III.
6869 6 3 | 17} <V>devānāmpriyaḥ iti ca</V> .~(6.3.21) P III.146.
6870 6 3 | 10/17} devānāmpriyaḥ iti ca upasaṅkhyānam kartavyam .~(
6871 6 3 | IV.594 {15/17} <V>divaḥ ca dāse</V> .~(6.3.21) P III.
6872 6 3 | 7 R IV.594 {16/17} divaḥ ca dāse upasaṅkhyānam kartavyam .~(
6873 6 3 | raparaḥ bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva śiṣyate .~(
6874 6 3 | 595 {11/11} kim tarhi aṇ ca anaṇ ca .~(6.3.25.2) P III.
6875 6 3 | 11} kim tarhi aṇ ca anaṇ ca .~(6.3.25.2) P III.147.18 -
6876 6 3 | IV.596 - 597 {2/42} kaḥ ca atra viśeṣaḥ .~(6.3.25.2)
6877 6 3 | 596 - 597 {6/42} <V>kāryī ca anirdiṣṭaḥ</V> .~(6.3.25.
6878 6 3 | IV.596 - 597 {7/42} kāryī ca anirdiṣṭaḥ bhavati .~(6.
6879 6 3 | IV.596 - 597 {14/42} nanu ca uktam ṛkārāntānām dvandve
6880 6 3 | vibhāṣā svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti .~(
6881 6 3 | 42} yat api ucyate kāryī ca anirdiṣṭaḥ iti .~(6.3.25.
6882 6 3 | 596 - 597 {30/42} kāryī ca nirdiṣṭaḥ .~(6.3.25.2) P
6883 6 3 | IV.596 - 597 {33/42} ṅit ca ayam kriyate .~(6.3.25.2)
6884 6 3 | 596 - 597 {36/42} putre ca kāryī nirdiṣṭaḥ .~(6.3.25.
6885 6 3 | pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(6.3.25.2)
6886 6 3 | V>brahmaprajāpatyādīnām ca</V> .~(6.3.26) P III.148.
6887 6 3 | 11} brahmaprajāpatyādīnām ca pratiṣedhaḥ vaktavyaḥ .~(
6888 6 3 | 149.2 R IV.597 {10/11} kaḥ ca lokavedayoḥ dvandvaḥ .~(
6889 6 3 | sahanirvāpanirdiṣṭāḥ na ca ete sahanirvāpanirdiṣṭāḥ .~(
6890 6 3 | a mā gantām pitarāmātarā ca a mā somaḥ amṛtatvaya gamyāt .~(
6891 6 3 | IV.599 - 601 {3/20} kim ca ataḥ .~(6.3.34.1) P III.
6892 6 3 | kopadhāyāḥ iti uktvā tataḥ ūṅaḥ ca iti ucyeta .~(6.3.34.1)
6893 6 3 | IV.599 - 601 {20/20} saḥ ca pratiṣedhāṛthaḥ ārambhaḥ .~(
6894 6 3 | IV.601 - 609 {2/162} kaḥ ca atra viśeṣaḥ .~(6.3.34.2)
6895 6 3 | vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum .~(
6896 6 3 | 21/162} <V>prātipadikasya ca pratyāpattiḥ</V> .~(6.3.
6897 6 3 | 22/162} prātipadikasya ca pratyāpattiḥ vaktavyā .~(
6898 6 3 | 162} <V>sthānivatprasaṅgaḥ ca</V> .~(6.3.34.2) P III.150.
6899 6 3 | 30/162} sthānivabhāvaḥ ca prāpnoti .~(6.3.34.2) P
6900 6 3 | ucyate na prātipadikasya ca pratyāpattiḥ iti eva sthānivabhāvaḥ
6901 6 3 | dṛṣṭam sthānivatprasaṅgaḥ ca iti tat paṭhitam .~(6.3.
6902 6 3 | idam dṛṣṭam prātipadikasya ca pratyāpattiḥ iti .~(6.3.
6903 6 3 | IV.601 - 609 {39/162} na ca idānīm ācāryāḥ sūtrāṇi kṛtvā
6904 6 3 | 609 {67/162} antaraṅgatvāt ca luk prāpnoti .~(6.3.34.2)
6905 6 3 | IV.601 - 609 {82/162} yaḥ ca atra bhāṣitapuṃskāt anūṅ
6906 6 3 | anūṅ na asau uttarapade yaḥ ca uttarapade na asau bhāṣitapuṃskāt
6907 6 3 | 601 - 609 {103/162} katham ca nāma na upādīyate yāvatā
6908 6 3 | bhāṣitapuṃskānupapattiḥ ca</V> .~(6.3.34.2) P III.150.
6909 6 3 | 609 {105/162} hyarthe ca ayam caḥ paṭhitaḥ .~(6.3.
6910 6 3 | hi nāma vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ .~(
6911 6 3 | 601 - 609 {114/162} kim ca sarvaprasaṅgaḥ aviśeṣāt
6912 6 3 | 601 - 609 {132/162} katham ca nāma na upādīyate yāvatā
6913 6 3 | 601 - 609 {139/162} saḥ ca atra asti asambhavaḥ .~(
6914 6 3 | 601 - 609 {146/162} nanu ca uktam strīśabdasya puṃśabdātideśaḥ
6915 6 3 | 162} nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam
6916 6 3 | 601 - 609 {159/162} kim ca anyat anūṅ ūṅsadṛśam .~(
6917 6 3 | IV.609 - 610 {6/11} nanu ca bhoḥ paṭuśabdaḥ mṛduśabdaḥ
6918 6 3 | bhāṣitapuṃskam ākṛtyantare ca etau bhāṣitapuṃskau .~(6.
6919 6 3 | tasya puṃvadbhāvaḥ yasya ca akṛtaḥ na asau bhāṣitapuṃskāt
6920 6 3 | puṃvadbhāvaḥ na iṣyate ke cit ca anyatra paṭhyante yeṣu puṃvadbhāvaḥ
6921 6 3 | RIV.610 - 614 {44/68} iha ca prāpnoti , kauṇḍinyaḥ ,
6922 6 3 | 614 {61/68} ṭhakchasoḥ ca</V> .~(6.3.35) P III.154.
6923 6 3 | 614 {62/68} ṭhakchasoḥ ca puṃvadbhāvaḥ vaktavyaḥ .~(
6924 6 3 | astryartham asamānādhikaraṇārtham ca</V> .~(6.3.36) P III.156.
6925 6 3 | astryartham asamānādhikaraṇārtham ca .~(6.3.36) P III.156.2 -
6926 6 3 | IV.615 - 616 {2/16} kim ca ataḥ .~(6.3.37) P III.156.
6927 6 3 | 615 - 616 {9/16} vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ
6928 6 3 | siddhaḥ bhavati pratiṣedhaḥ ca na prāpnoti .~(6.3.37) P
6929 6 3 | taddhitasya yaḥ kakāraḥ voḥ ca yaḥ kakāraḥ tasya grahaṇam
6930 6 3 | IV.616 {1/5} <V>svāṅgāt ca ītaḥ amānini</V> .~(6.3.
6931 6 3 | R IV.616 {2/5} svāṅgāt ca ītaḥ amānini iti vaktavyam
6932 6 3 | 617 {7/19} sañjñāpūraṇayoḥ ca iti uktam .~(6.3.42.1) P
6933 6 3 | 616 - 617 {14/19} svāṅgāt ca ītaḥ amānini iti uktam .~(
6934 6 3 | 616 - 617 {17/19} jāteḥ ca iti uktam .~(6.3.42.1) P
6935 6 3 | 617 - 618 {19/21} asataḥ ca vivakṣā bhavati .~(6.3.42.
6936 6 3 | dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ .~(
6937 6 3 | IV.618 - 619 {14/33} saḥ ca atra asti asambhavaḥ .~(
6938 6 3 | 28} āṅīca yā nadī ṅyantam ca yat ekāc .~(6.3.43) P III.
6939 6 3 | IV.620 - 621 {17/28} anīt ca yā nadī , īdantam ca yat
6940 6 3 | anīt ca yā nadī , īdantam ca yat ekāc .~(6.3.43) P III.
6941 6 3 | 621 {18/28} śeṣagrahaṇam ca api śakyam akartum .~(6.
6942 6 3 | mahān hi vṛttaḥ tadvācī ca atra bhūtaśabdaḥ ayam</V> .~(
6943 6 3 | mahacchabdaḥ vartate tadvācī ca atra bhūtaśabdaḥ prayujyate .~(
6944 6 3 | na lakṣaṇena lakṣaṇoktaḥ ca ayam </V>. evam tarhi lakṣaṇapratipadoktayoḥ
6945 6 3 | 627 {20/32} lakṣaṇoktaḥ ca ayam .~(6.3.46.1) P III.
6946 6 3 | 627 {32/32} śabdāśraye ca vṛddhyāttve .~(6.3.46.2)
6947 6 3 | upasaṅkhyānam puṃvadvacanam ca asamānādhikaraṇārtham</V> .~(
6948 6 3 | upasaṅkhyānam kartavyam puṃvadbhāvaḥ ca asamānādhikaraṇārthaḥ kartavyaḥ .~(
6949 6 3 | 627 - 628 {9/13} <V>gavi ca yukte</V> .~(6.3.46.2) P
6950 6 3 | I.627 - 628 {10/13} gavi ca yukte upasaṅkhyānam kartavyam .~(
6951 6 3 | yathā syāt , dvyaṣṭanoḥ ca treḥ ca .~(6.3.48) P III.
6952 6 3 | syāt , dvyaṣṭanoḥ ca treḥ ca .~(6.3.48) P III.161.20 -
6953 6 3 | anuvartate treḥ trayaḥ dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ api dtrayaḥ
6954 6 3 | IV.629 - 631 {17/22} nanu ca ayam asti stanandhayaḥ iti .~(
6955 6 3 | 11} <V>upadeśivadvacanam ca svarasiddhyartham</V> .~(
6956 6 3 | 7/11} upadeśivadbhāvaḥ ca vaktavyaḥ .~(6.3.52) P III.
6957 6 3 | 163.9 R IV.632 {1/2} niṣke ca upasaṅkhyānam kartavyam .~(
6958 6 3 | vācaḥ uccaritapradhvaṃsitvāt ca varṇānām .~(6.3.59) P III.
6959 6 3 | uccaritapradhvaṃsitvāt ca varṇānām .~(6.3.59) P III.
6960 6 3 | uccaritaḥ varṇaḥ pradhvastaḥ ca .~(6.3.59) P III.163.14 -
6961 6 3 | ekahalādau iti ucyate sarvaḥ ca ekahalādiḥ .~(6.3.59) P
6962 6 3 | 164.2 R IV.633 {18/19} kaḥ ca sādhīyaḥ .~(6.3.59) P III.
6963 6 3 | 634 - 635 {7/20} alābūḥ ca karkandhūḥ ca , alābukarkandhvau ,
6964 6 3 | 20} alābūḥ ca karkandhūḥ ca , alābukarkandhvau , alābukarkandhvau
6965 6 3 | alābukarkandhvau dṛnbhūḥ ca, alābukarkandhudṛnbhvaḥ ,
6966 6 3 | dṛnbhuphalam , karkandhūḥ ca dṛnbhuphalam ca karkandhudṛnbhuphalam ,
6967 6 3 | karkandhūḥ ca dṛnbhuphalam ca karkandhudṛnbhuphalam ,
6968 6 3 | karkandhudṛnbhuphalam , alābūḥ ca karkandhudṛnbhuphalam ca
6969 6 3 | ca karkandhudṛnbhuphalam ca alābukarkandhudṛnbhuphalam
6970 6 3 | iyaṅuvaṅbhāinām avyayānām ca pratiṣedhaḥ vaktavyaḥ .~(
6971 6 3 | IV.635 - 636 {9/28} idam ca api udāharaṇam .~(6.3.62)
6972 6 3 | IV.635 - 636 {11/28} nanu ca uktam puṃvadbhāvena api
6973 6 3 | IV.635 - 636 {22/28} idam ca api udāharaṇam .~(6.3.62)
6974 6 3 | IV.635 - 636 {24/28} nanu ca uktam puṃvadbhāvena api
6975 6 3 | IV.636 - 637 {15/47} mum ca .~(6.3.66) P III.165.9 -
6976 6 3 | IV.636 - 637 {16/47} kim ca. yat ca anyat prāpnoti .~(
6977 6 3 | 637 {16/47} kim ca. yat ca anyat prāpnoti .~(6.3.66)
6978 6 3 | IV.636 - 637 {17/47} kim ca anyat prāpnoti .~(6.3.66)
6979 6 3 | IV.636 - 637 {22/47} nanu ca uktam khiti hrasvāprasiddhiḥ
6980 6 3 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(6.3.66) P
6981 6 3 | prathamayoḥ iti ucyate na ca atra prathamām paśyāmaḥ .~(
6982 6 3 | IV.638 - 639 {17/42} kim ca bhoḥ ātvam prathamayoḥ iti
6983 6 3 | IV.638 - 639 {24/42} kaḥ ca śassahacaritaḥ .~(6.3.68.
6984 6 3 | IV.638 - 639 {26/42} nanu ca pratyayavadanudeśāt bhaviṣyati .~(
6985 6 3 | IV.638 - 639 {41/42} am ca am ca am .~(6.3.68.1) P
6986 6 3 | 638 - 639 {41/42} am ca am ca am .~(6.3.68.1) P III.166.
6987 6 3 | am bhavati ampratyayavat ca asmin kāryam bhavati iti .~(
6988 6 3 | IV.639 - 640 {11/20} na ca aprāpte supaḥ dhātuprātipadikayoḥ
6989 6 3 | iti etasmin punaḥ prāpte ca aprāpte ca .~(6.3.68.2)
6990 6 3 | punaḥ prāpte ca aprāpte ca .~(6.3.68.2) P III.167.4 -
6991 6 3 | 641 - 642 {26/33} gilagile ca iti vaktavyam .~(6.3.70)
6992 6 3 | IV.642 - 643 {2/9} katham ca prāpte katham vā aprāpte .~(
6993 6 3 | R IV.644 {14/14} parādau ca kriyamāṇe tasmāt iti vaktavyam .~(
6994 6 3 | IV.644 - 645 {7/26} aduṭ ca aśakyaḥ kartum .~(6.3.76)
6995 6 3 | IV.644 - 645 {14/26} anuṭ ca aśakyaḥ kartum .~(6.3.76)
6996 6 3 | IV.644 - 645 {20/26} nanu ca uktam ataḥ guṇe iti pararūpatvam
6997 6 3 | 645 {26/26} pararūpam ca prati akāroccāraṇam anarthakam
6998 6 3 | IV.646 {4/7} avyayībhāve ca akāle iti eva siddham .~(
6999 6 3 | 647 {18/27} bahuvrīhau ca yat upasarjanam bahuvrīhim
7000 6 3 | upasarjanam bahuvrīhim prati ca yat upasarjanam .~(6.3.82):
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |