1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
7001 6 3 | karmaṇi careḥ ṇiniḥ vratalopaḥ ca</V> .~(6.3.86) P III.171.
7002 6 3 | ṇiniḥ pratyayaḥ vratalopaḥ ca nipātyate .~(6.3.86) P III.
7003 6 3 | uttarapade iti vartate na ca antareṇa kvipam añcatinahyādayaḥ
7004 6 3 | algrahaṇeṣu etat bhavati na ca idam algrahaṇam .~(6.3.93,
7005 6 3 | lopāgamavikārāḥ śrūyante na ca ucyante .~(6.3.109.1) P
7006 6 3 | śāstrapūrvikā hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ .~(6.3.109.1)
7007 6 3 | śāstrapūrvikā śiṣṭiḥ śiṣṭipūrvakam ca śāstram tat itaretarāśrayam
7008 6 3 | 20/33} itaretarāśrayāṇi ca na prakalpante .~(6.3.109.
7009 6 3 | tarhi nivāsataḥ ācārataḥ ca .~(6.3.109.1) P III.173.
7010 6 3 | IV.652 - 654 {22/33} saḥ ca ācāraḥ āryāvartte eva .~(
7011 6 3 | svabhāvaḥ vā yaḥ ayam na ca aṣṭādhyāyīm adhīte ye ca
7012 6 3 | ca aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ tān
7013 6 3 | vācaḥ vāde ḍatvam valabhāvaḥ ca uttarapadasya iñi</V> .~(
7014 6 3 | ḍatvam vaktavyam valabhāvaḥ ca uttarapadasya iñi vaktavyaḥ .~(
7015 6 3 | datṛdaśasu uttarapadādeḥ ṣṭutvam ca</V> .~(6.3.109.2) P III.
7016 6 3 | vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam .~(6.3.109.2)
7017 6 3 | vaktavyam uttarapadādeḥ ṣṭutvam ca vaktavyam .~(6.3.109.2)
7018 6 3 | vaktavyam uttarapadādeḥ ca ṣṭutvam .~(6.3.109.2) P
7019 6 3 | 656 - 657 {25/30} yasya ca lakṣaṇāntareṇa nimittam
7020 6 3 | IV.656 - 657 {26/30} na ca samprasāraṇam eva ottvasya
7021 6 3 | IV.658 - 659 {3/16} kim ca ataḥ .~(6.3.124) P III.176.
7022 6 4 | IV.661 - 662 {8/11} saḥ ca idānīm aparihāraḥ bhavati
7023 6 4 | yat tat uktam aṅgānyatvāt ca siddham iti .~(6.4.1.1)
7024 6 4 | IV.661 - 662 {10/11} nanu ca uktam guṇaḥ yaṅlukoḥ iti
7025 6 4 | sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ</V> .~(6.4.1.2)
7026 6 4 | sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ kartavyaḥ .~(6.
7027 6 4 | V>avayavaṣaṣṭhyādīnām ca aprasiddhiḥ</V> .~(6.4.1.
7028 6 4 | 35} avayavaṣaṣṭhyādayaḥ ca na sidhyanti .~(6.4.1.2)
7029 6 4 | śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya
7030 6 4 | antyasya syāt upadhāmātrasya ca .~(6.4.1.2) P III.178.11 -
7031 6 4 | upadhāyāḥ gohaḥ iti goheḥ ca antyasya syāt upadhāmātrasya
7032 6 4 | antyasya syāt upadhāmātrasya ca .~(6.4.1.2) P III.178.11 -
7033 6 4 | sambandhaṣaṣthīnirdeśaḥ ca</V> .~(6.4.1.2) P III.178.
7034 6 4 | sambandhaṣaṣthīnirdeśaḥ ca ayam kṛtaḥ bhavati .~(6.
7035 6 4 | IV.662 - 665 {24/35} kim ca aṅgasya bhis-śabdaḥ .~(6.
7036 6 4 | 662 - 665 {27/35} kasmin ca etat bhavati .~(6.4.1.2)
7037 6 4 | 669 {7/80} <V>nāmsanoḥ ca</V> .~(6.4.1.3) P III.179.
7038 6 4 | 665 - 669 {8/80} nāmsanoḥ ca dīrghatve prayojanam .~(
7039 6 4 | vihitaḥ tadādeḥ tadantasya ca grahaṇam .~(6.4.1.3) P III.
7040 6 4 | vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam
7041 6 4 | 670 {8/20} <V>iggrahaṇasya ca aṇviśeṣaṇatvāt</V> .~(6.
7042 6 4 | ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti .~(6.4.3)
7043 6 4 | catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati .~(6.
7044 6 4 | 673 {30/33} <V>nopadhāyāḥ ca carmaṇām</V> .~(6.4.3) P
7045 6 4 | asti </V>.<V> nopadhāyāḥ ca carmaṇām</V> .~(6.4.12 -
7046 6 4 | inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt
7047 6 4 | me hanta yi dīrghavidhau ca na doṣaḥ</V> .~(6.4.12 -
7048 6 4 | upadhālakṣaṇadīrghatvasya niyamaḥ na ca etat upadhālakṣaṇam dīrghatvam .~(
7049 6 4 | me hanta yi dīrghavidhau ca na doṣaḥ .~(6.4.12 - 13)
7050 6 4 | IV.677 - 679 {13/32} nanu ca bhūtapūrvagatyā bhaviṣyati
7051 6 4 | bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam .~(
7052 6 4 | 679 {18/32} rūpanirgrahaḥ ca na antareṇa laukikam prayogam .~(
7053 6 4 | 677 - 679 {19/32} tasmin ca laukike prayoge sānubandhakānām
7054 6 4 | 677 - 679 {22/32} upadeśe ca etat atubantam na atvantam .~(
7055 6 4 | 677 - 679 {31/32} aniṣṭam ca prāpnoti iṣtam ca na sidhyati .~(
7056 6 4 | aniṣṭam ca prāpnoti iṣtam ca na sidhyati .~(6.4.14) P
7057 6 4 | 680 {21/23} hanigamyoḥ ca sani dīrghaḥ bhavati .~(
7058 6 4 | 7 R IV.681 {2/10} kim ca ataḥ .~(6.4.16.2) P III.
7059 6 4 | jvaratvarasrivyavimavām upadhāyāḥ ca iti dvau ūṭau syātām .~(
7060 6 4 | āśrayāt siddhatvam syāt asti ca anyaḥ siddhaḥ vāhaḥ uṭ iti .~(
7061 6 4 | IV.683 - 686 {2/36} kim ca ataḥ .~(6.4.19.2) P III.
7062 6 4 | 686 {6/36} <V>tukprasaṅgaḥ ca</V> .~(6.4.19.2) P III.185.
7063 6 4 | IV.683 - 686 {7/36} tuk ca prāpnoti .~(6.4.19.2) P
7064 6 4 | iti prāpnoti , utput iti ca iṣyate .~(6.4.19.2) P III.
7065 6 4 | chaḥ ṣatvam vaktavyam tatra ca api sannipātagrahaṇam vijñeyam .~(
7066 6 4 | ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam
7067 6 4 | kvibvacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ asamprasāram ca iti dīrghatvam śāsti .~(
7068 6 4 | utsargalakṣaṇabhāvārtham ca iti .~(6.4.22.1) P III.187.
7069 6 4 | utsargalakṣaṇabhāvārtham ca .~(6.4.22.1) P III.187.2 -
7070 6 4 | 18} anunāsikalope jabhāve ca kṛte ataḥ lopaḥ , ataḥ heḥ
7071 6 4 | ataḥ lopaḥ , ataḥ heḥ iti ca prāpnoti .~(6.4.22.1) P
7072 6 4 | utsargalakṣaṇabhāvārtham ca .~(6.4.22.1) P III.187.2 -
7073 6 4 | 693 {3/91} śābhāvaḥ ettvam ca dhitve prayojanam .~(6.4.
7074 6 4 | 91} tatra sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.
7075 6 4 | ātve kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.
7076 6 4 | pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.
7077 6 4 | lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti .~(
7078 6 4 | talopaḥ astilopaḥ iṇaḥ ca yaṇādeśaḥ aḍāḍvidhau prayojanam .~(
7079 6 4 | 693 {30/91} astilopaḥ iṇaḥ ca yaṇādeśaḥ prayojanam .~(
7080 6 4 | 693 {36/91} iṇyaṇādeśaḥ ca api na prayojayati .~(6.
7081 6 4 | IV.688 - 693 {40/91} eḥ ca anekācaḥ iṇaḥ yaṇ bhavati .~(
7082 6 4 | hilopāllopayoḥ jabhāvaḥ ca</V> .~(6.4.22.2) P III.187.
7083 6 4 | hilopāllopayoḥ jabhāvaḥ ca prayojanam .~(6.4.22.2)
7084 6 4 | anunāsikalope kṛte jabhāve ca ataḥ heḥ ataḥ lopaḥ iti
7085 6 4 | ataḥ heḥ ataḥ lopaḥ iti ca lopaḥ prāpnoti .~(6.4.22.
7086 6 4 | 688 - 693 {62/91} jabhāvaḥ ca na prayojayati .~(6.4.22.
7087 6 4 | 693 {65/91} tataḥ utaḥ ca .~(6.4.22.2) P III.187.10 -
7088 6 4 | IV.688 - 693 {66/91} utaḥ ca heḥ luk bhavati iti .~(6.
7089 6 4 | hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau
7090 6 4 | 688 - 693 {73/91} rohitaḥ ca iha a gahi .~(6.4.22.2)
7091 6 4 | rebhāve kṛte ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .~(
7092 6 4 | chāndasaḥ rebhāvaḥ liṭ ca chandasi sārvadhātukam api
7093 6 4 | 693 - 695 {2/22} ṇeḥ api ca iṭi katham vinivṛttiḥ</V> .~(
7094 6 4 | IV.693 - 695 {3/22} iha ca kārayateḥ kāriṣyate ṇeḥ
7095 6 4 | tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya</
7096 6 4 | IV.693 - 695 {5/22} iha ca , akāritarām ahāritarām
7097 6 4 | ajjhanagrahadṛśām vā ciṇvat iṭ ca kim ca .~(6.4.22.3) P III.
7098 6 4 | ajjhanagrahadṛśām vā ciṇvat iṭ ca kim ca .~(6.4.22.3) P III.189.14 -
7099 6 4 | 693 - 695 {8/22} ṇilopaḥ ca .~(6.4.22.3) P III.189.14 -
7100 6 4 | 695 {9/22} <V>mvoḥ api ye ca tathā api anuvṛttau</V> .~(
7101 6 4 | kurmaḥ kuryāt iti mvoḥ ye ca iti etat api anuvartiṣyate .~(
7102 6 4 | 695 {11/22} <V>ciṇluki ca kṅitaḥ eva luk syāt</V> .~(
7103 6 4 | saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(6.4.22.3)
7104 6 4 | 693 - 695 {18/22} ṇeḥ api ca iṭi katham vinivṛttiḥ .~(
7105 6 4 | tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya .~(
7106 6 4 | 695 {21/22} mvoḥ api ye ca tathā api anuvṛttau .~(6.
7107 6 4 | 693 - 695 {22/22} ciṇluki ca kṅitaḥ eva luk syāt</V> .~(
7108 6 4 | bahiraṅgalakṣaṇatvāt asiddhatvāt ca</V> .~(6.4.22.4) P III.190.
7109 6 4 | 13/102} bahiraṅgalakṣaṇam ca eva hi vasusamprasāraṇam
7110 6 4 | vasusamprasāraṇam asiddham ca .~(6.4.22.4) P III.190.10 -
7111 6 4 | asiddham bhavati vyāśrayam ca etat .~(6.4.22.4) P III.
7112 6 4 | iti yaṅi āttvam yaṅantasya ca ārdhadhātuke lopaḥ iti .~(
7113 6 4 | 695 - 701 {30/102} nanu ca anyat atragrahaṇasya prayojanam
7114 6 4 | bahiraṅgalakṣaṇatvam asiddhatvam ca iti .~(6.4.22.4) P III.190.
7115 6 4 | bahiraṅgam antaraṅgam iti ca pratidvandvibhāvinau etau
7116 6 4 | antaraṅge bahiraṅgam sati ca bahiraṅge antaraṅgam .~(
7117 6 4 | IV.695 - 701 {39/102} na ca atra antaraṅgabahiraṅgayoḥ
7118 6 4 | 102} <V>hrasvayalopāllopāḥ ca ayādeśe lyapi</V> .~(6.4.
7119 6 4 | 102} hrasvayalopāllopāḥ ca ayādeśe lyapi siddhāḥ vaktavyāḥ .~(
7120 6 4 | 695 - 701 {71/102} kṅiti ca iti pratiṣedhāt .~(6.4.22.
7121 6 4 | 73/102} indhibhavatibhyām ca iti .~(6.4.22.4) P III.190.
7122 6 4 | guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ .~(
7123 6 4 | guṇavṛddhyoḥ kṛtayoḥ avāvoḥ ca kṛtayoḥ yā upadhā tasyāḥ
7124 6 4 | 695 - 701 {97/102} yuṭaḥ ca api na vaktavyam .~(6.4.
7125 6 4 | ayam nirdeśaḥ kriyate āṅ ca punaḥ sandeham janayati .~(
7126 6 4 | IV.701 - 705 {6/76} kaḥ ca atra viśeṣaḥ .~(6.4.22.5)
7127 6 4 | 707 - 709 {27/43} ghinuṇi ca upasaṅkhyānam kartavyam .~(
7128 6 4 | 707 - 709 {37/43} tasmin ca asya pratyaye lopaḥ bhavati .~(
7129 6 4 | 709 - 711 {5/46} katham ca niyamārtham syāt katham
7130 6 4 | 46} aṅhaloḥ iti ucyate na ca atra halādim paśyāmaḥ .~(
7131 6 4 | IV.709 - 711 {11/46} nanu ca kvip eva halādiḥ .~(6.4.
7132 6 4 | pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati .~(6.
7133 6 4 | IV.709 - 711 {25/46} kvau ca śāsaḥ it bhavati .~(6.4.
7134 6 4 | 709 - 711 {28/46} āṅpūrvāt ca kvau śāsaḥ it bhavati .~(
7135 6 4 | vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ .~(
7136 6 4 | anudāttopadeśe anunāsikalopaḥ lyapi ca</V> .~(6.4.37) P III.196.
7137 6 4 | anudāttopadeśe anunāsikalopaḥ lyapi ca iti vaktavyam .~(6.4.37)
7138 6 4 | 10 - 12 R IV.712 {5/6} ūṅ ca gamādīnām iti vaktavyam .~(
7139 6 4 | kim ayam samuccayaḥ , sani ca jhalādau ca iti , āhosvit
7140 6 4 | samuccayaḥ , sani ca jhalādau ca iti , āhosvit sanviśeṣaṇam
7141 6 4 | IV.712 - 713 {2/21} kim ca ataḥ .~(6.4.42.1) P III.
7142 6 4 | IV.712 - 713 {8/21} nanu ca uktam sani ajhalādau api
7143 6 4 | IV.712 - 713 {20/21} sani ca janasanakhanām anunāsikasya
7144 6 4 | IV.713 - 716 {20/83} sani ca ye vibhāṣā ca .~(6.4.42.
7145 6 4 | 20/83} sani ca ye vibhāṣā ca .~(6.4.42.2) P III.197.1 -
7146 6 4 | IV.713 - 716 {33/83} yadi ca atra vipratiṣedhaḥ na syāt
7147 6 4 | IV.713 - 716 {41/83} kim ca syāt .~(6.4.42.2) P III.
7148 6 4 | IV.713 - 716 {43/83} nanu ca asiddhatvāt eva iyaṅādeśaḥ
7149 6 4 | asiddham bhavati vyāśram ca etat .~(6.4.42.2) P III.
7150 6 4 | apratyayatvāt talopasya ca asiddhatvāt iti .~(6.4.42.
7151 6 4 | 716 {70/83} ātaḥ lopaḥ iṭi ca iti .~(6.4.42.2) P III.197.
7152 6 4 | 72/83} lopaḥ bhavati iṭi ca ajādau kṅiti .~(6.4.42.2)
7153 6 4 | IV.713 - 716 {76/83} īt ca bhavati ghvādīnām .~(6.4.
7154 6 4 | IV.713 - 716 {82/83} yati ca īt bhavati .~(6.4.42.2)
7155 6 4 | 3/7} sanaḥ ktici lopaḥ ca ātttvam ca vibhāṣā iti .~(
7156 6 4 | sanaḥ ktici lopaḥ ca ātttvam ca vibhāṣā iti .~(6.4.45) P
7157 6 4 | kartavyam : sanaḥ ktici lopaḥ ca āttvam ca vibhāṣā .~(6.4.
7158 6 4 | sanaḥ ktici lopaḥ ca āttvam ca vibhāṣā .~(6.4.46) P III.
7159 6 4 | 54} <V>ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ
7160 6 4 | lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam
7161 6 4 | prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi</
7162 6 4 | īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi</V> .~(6.4.46) P
7163 6 4 | 721 {41/54} ciṇvadbhāvaḥ ca sīyuṭi .~(6.4.46) P III.
7164 6 4 | IV.717 - 721 {49/54} idam ca api udāharaṇam : kriyeta
7165 6 4 | IV.717 - 721 {50/54} nanu ca uktam yakā vyavahitatvāt
7166 6 4 | IV.717 - 721 {52/54} kim ca syāt .~(6.4.46) P III.198.
7167 6 4 | 717 - 721 {54/54} vṛddhau ca kṛtāyām yuk prasajyeta .~(
7168 6 4 | pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate .~(6.4.47) P III.
7169 6 4 | IV.721 - 723 {22/39} nanu ca uktam bhrasjādeśāt samprasāraṇam
7170 6 4 | asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca kṛte api prāpnoti .~(
7171 6 4 | rephaḥ tasya ca upadhāyāḥ ca kṛte api prāpnoti .~(6.4.
7172 6 4 | IV.721 - 723 {39/39} tat ca avaśyam upadeśagrahaṇam
7173 6 4 | IV.724 - 725 {6/40} nanu ca atra yaṇādeśena bhavitavyam .~(
7174 6 4 | 40} allopasya iyaṅyaṇoḥ ca na asti sampradhāraṇā .~(
7175 6 4 | 32/40} guṇasya allopasya ca na asti sampradhāraṇā .~(
7176 6 4 | IV.726 - 728 {2/43} kaḥ ca atra viśeṣaḥ .~(6.4.49)
7177 6 4 | IV.726 - 728 {16/43} iha ca asti vidheyam .~(6.4.49)
7178 6 4 | IV.726 - 728 {23/43} nanu ca saṅghātagrahaṇasāmarthyāt
7179 6 4 | IV.726 - 728 {33/43} nanu ca uktam yalope varṇagrahaṇam
7180 6 4 | IV.726 - 728 {39/43} kim ca aṅgasya yakāraḥ .~(6.4.49)
7181 6 4 | 726 - 728 {42/43} kasmin ca etat bhavati .~(6.4.49)
7182 6 4 | IV.728 -730 {9/41} nanu ca yasya vibhāṣā iti jñapeḥ
7183 6 4 | hi saḥ pratiṣedhaḥ jñapiḥ ca anekāc .~(6.4.52.1) P III.
7184 6 4 | 730 {31/41} vṛttam iti ca nipātyate .~(6.4.52.1) P
7185 6 4 | IV.731 - 732 {2/11} kaḥ ca atra viśeṣaḥ .~(6.4.55)
7186 6 4 | 731 - 732 {9/11} ayādeśe ca upasaṅkhyānam .~(6.4.55)
7187 6 4 | 731 - 732 {10/11} ayādeśe ca upasaṅkhyānam kartavyam .~(
7188 6 4 | 732 - 733 {5/22} <V>allope ca gurupūrvāt pratiṣedhaḥ</
7189 6 4 | 732 - 733 {6/22} allope ca gurupūrvāt pratiṣedhaḥ vaktavyaḥ .~(
7190 6 4 | 733 {17/22} <V>hrasvādiṣu ca uktam</V> .~(6.4.56) P III.
7191 6 4 | IV. 734 - 736 {3/17} kim ca ataḥ .~(6.4.62.1) P III.
7192 6 4 | 736 {8/17} syasictāsayaḥ ca viśeṣitāḥ .~(6.4.62.1) P
7193 6 4 | IV. 734 - 736 {9/17} nanu ca uktam sīyuṭ viśeṣitaḥ syasictāsayaḥ
7194 6 4 | 736 {10/17} syasictāsayaḥ ca viśeṣitāḥ .~(6.4.62.1) P
7195 6 4 | 734 - 736 {14/17} nanu ca uktam syasictāsayaḥ viśeṣitāḥ
7196 6 4 | 734 - 736 {15/17} sīyuṭ ca viśeṣitaḥ .~(6.4.62.1) P
7197 6 4 | 736 - 738 {1/40} atha iṭ ca iti ucyate .~(6.4.62.2)
7198 6 4 | IV. 736 - 738 {8/40} nanu ca bhāvakarmaṇoḥ iti eṣā ṣaṣṭhī .~(
7199 6 4 | arthinirdeśe eṣā saptamī : bhāve ca arthe karmaṇi ca iti .~(
7200 6 4 | bhāve ca arthe karmaṇi ca iti .~(6.4.62.2) P III.205.
7201 6 4 | 736 - 738 {36/40} nanu ca nityaḥ ayam kṛte api tasmin
7202 6 4 | 16} <V>vṛddhiḥ ciṇvat yuk ca hanteḥ ca ghatvam dīrghaḥ
7203 6 4 | vṛddhiḥ ciṇvat yuk ca hanteḥ ca ghatvam dīrghaḥ ca uktaḥ
7204 6 4 | hanteḥ ca ghatvam dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi
7205 6 4 | 17 R IV. 739 {5/16} yuk ca prayojanam .~(6.4.62.3)
7206 6 4 | R IV. 739 {7/16} hanteḥ ca ghatvam prayojanam .~(6.
7207 6 4 | R IV. 739 {9/16} dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi
7208 6 4 | yaḥ mitām vā ciṇi iti saḥ ca prayojanam .~(6.4.62.3)
7209 6 4 | R IV. 739 {11/16} <V>iṭ ca asiddhaḥ tena me lupyate
7210 6 4 | tena me lupyate ṇiḥ nityaḥ ca ayam valnimittaḥ vighātī</
7211 6 4 | paratvāt guṇe kṛte raparatve ca anajantatvāt ciṇvadbhāvaḥ
7212 6 4 | haniṇiṅādeśapratiṣedhaḥ ca .~(6.4.62.5) P III.206.23 -
7213 6 4 | 10/14} haniṇiṅādeśānām ca pratiṣedhaḥ vaktavyaḥ .~(
7214 6 4 | kāryam tat pratinirdiśyate na ca haniṇiṅādeśāḥ āṅgāḥ .bhavanti
7215 6 4 | 743 {4/26} <V>sārvadhātuke ca ādi iti ārdhadhātukādhikārāt
7216 6 4 | 743 {5/26} sārvadhātuke ca ādi iti ārdhadhātukādhikārāt
7217 6 4 | IV.741 - 743 {7/26} nanu ca kṅiti iti vartamāne yathā
7218 6 4 | IV.741 - 743 {18/26} asti ca idānīm kva cit iṭ anajādiḥ
7219 6 4 | 8/15} dhīvarī pīvarī iti ca uktam .~(6.4.66) P III.207.
7220 6 4 | anuvartate āṭ ajādīnām aṭ ca iti aṭ api prāpnoti .~(6.
7221 6 4 | yaṇādeśaḥ svarapadapūrvopadhasya ca</V> .~(6.4.82) P III.209.
7222 6 4 | svarapūrvopadhasya padapūrvopadhasya ca iti vaktavyam .~(6.4.82)
7223 6 4 | upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam
7224 6 4 | 4} <V>varṣābhūpunarbhvaḥ ca</V> .~(6.4.84) P III.210.
7225 6 4 | varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau ,
7226 6 4 | IV.751 - 752 {5/33} nanu ca ayam asti : yāti , vāti
7227 6 4 | V>ayādeśapratiṣedhārtham ca</V> .~(6.4.89) P III.211.
7228 6 4 | ayādeśapratiṣedhārtham ca vikṛtagrahaṇam kriyate .~(
7229 6 4 | asiddham bhavati vyāśrayam ca etat .~(6.4.89) P III.211.
7230 6 4 | 754 {2/11} <V>doṣigrahaṇam ca</V> .~(6.4.90) P III.212.
7231 6 4 | ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca upasaṅkhyānam kartavyam .~(
7232 6 4 | IV.754 - 755 {6/16} yaḥ ca atra ciṇṇamulparaḥ na tasmin
7233 6 4 | tasmin mit aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ
7234 6 4 | IV.754 - 755 {9/16} nanu ca pratiṣidhyate atra sthānivadbhāvaḥ
7235 6 4 | ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca antaraṅgalakṣaṇatvāt siddham</
7236 6 4 | siddham iti eva vyāśrayam ca etat .~(6.4.93) P III.212.
7237 6 4 | saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(6.4.101) P
7238 6 4 | anyasya akṛte śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ
7239 6 4 | lukślulupaḥ bhavanti iti ucyate na ca saṅghātaḥ pratyayaḥ .~(6.
7240 6 4 | 760 {11/26} <V>talopasya ca asiddhatvāt</V> .~(6.4.104)
7241 6 4 | saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(6.4.104) P
7242 6 4 | IV.760 - 761 {3/22} kim ca ataḥ .~(6.4.106.1) P III.
7243 6 4 | 760 - 762 {1/9} <V>utaḥ ca pratyayāt chandovāvacanam</
7244 6 4 | IV.760 - 762 {2/9} utaḥ ca pratyayāt iti atra chandasi
7245 6 4 | 762 {6/9} <V>uttarārtham ca</V> .~(6.4.106.2) P III.
7246 6 4 | IV.760 - 762 {9/9} lopaḥ ca asya anyaratasyām mvoḥ iti
7247 6 4 | IV.762 - 765 {27/75} nanu ca idam asti : apsu yāyāvaraḥ
7248 6 4 | ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti .~(6.
7249 6 4 | 762 - 765 {40/75} jahāteḥ ca .~(6.4.110) P III.215.19 -
7250 6 4 | R IV.762 - 765 {43/75} ā ca hau .~(6.4.110) P III.215.
7251 6 4 | ghavsoḥ et hau abhyāsalopaḥ ca iti .~(6.4.110) P III.215.
7252 6 4 | IV.762 - 765 {54/75} nanu ca uktam śnam sārvadhātuke
7253 6 4 | IV.762 - 765 {58/75} kim ca syāt yadi atra lopaḥ syāt .~(
7254 6 4 | 765 {70/75} <V>tasmin ca kṛte lopaḥ</V> .~(6.4.110)
7255 6 4 | 762 - 765 {71/75} pararūpe ca kṛte lopaḥ prāpnoti .~(6.
7256 6 4 | IV.766 {3/10} <V>siddhaḥ ca pratyayavidhau</V> .~(6.
7257 6 4 | 18 R IV.766 {4/10} saḥ ca siddhaḥ pratyayavidhau .~(
7258 6 4 | daridrāyake lopaḥ daridrāṇe ca na iṣyate</V> .~(6.4.114)
7259 6 4 | abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ .~(
7260 6 4 | dīrghatvam apavādaḥ ettvam ca .~(6.4.120.1) P III.217.
7261 6 4 | 770 - 771 {10/22} thali ca seṭi kṅiti ca seṭi iti .~(
7262 6 4 | 22} thali ca seṭi kṅiti ca seṭi iti .~(6.4.121) P III.
7263 6 4 | ayam tṛṛphalabhajatrapaḥ ca iti tṛṛgrahaṇam karoti .~(
7264 6 4 | ekahalmadhye anādeśādeḥ liṭi asya ca iti avarṇamātrasya ettvam
7265 6 4 | V>arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat</
7266 6 4 | 11} arvaṇas tṛ maghonaḥ ca na śiṣyam .~(6.4.127</V> -
7267 6 4 | V>matubvanyoḥ vidhānāt ca</V> .~(6.4.127</V> - 128)
7268 6 4 | dvipācchabdasya tripācchabdasya ca pacchabdādeśaḥ prasajyeta
7269 6 4 | anyasya akṛte śabdāntarasya ca prāpnuvantaḥ anityāḥ bhavanti .~(
7270 6 4 | 777 {45/74} <V>lyabbhāve ca</V> .~(6.4.130) P III.221.
7271 6 4 | 777 {46/74} lyabbhāve ca prayojanam .~(6.4.130) P
7272 6 4 | tricaturyuṣmadasmattyadādivikāreṣu ca</V> .~(6.4.130) P III.221.
7273 6 4 | tricaturyuṣmadasmattyadādivikāreṣu ca prayojanam .~(6.4.130) P
7274 6 4 | 21} arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat
7275 6 4 | iti liṅgaviśiṣṭagrahaṇe ca uktam .~(6.4.133) P III.
7276 6 4 | 778 - 779 {19/21} akārasya ca lopaḥ bhavati .~(6.4.133)
7277 6 4 | IV.780 - 781 {2/15} katha ca allopārtham syāt katham
7278 6 4 | 17} tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti .~(
7279 6 4 | V>ādigrahaṇānarthakyam ca ākāraprakaraṇāt</V> .~(6.
7280 6 4 | 782 {13/16} ādigrahaṇam ca anarthakam .~(6.4.141) P
7281 6 4 | 785 {44/53} <V>avyayānām ca </V>. avyayānām ca upasaṅkhyānam
7282 6 4 | avyayānām ca </V>. avyayānām ca upasaṅkhyānam kartavyam .~(
7283 6 4 | 783 - 785 {51/53} yeṣām ca virodhaḥ śāśvatikaḥ iti .~(
7284 6 4 | 788 {15/31} <V>guṇavṛddhī ca </V>. guṇavṛddhī ca iyaṅuvaṅbhyām
7285 6 4 | guṇavṛddhī ca </V>. guṇavṛddhī ca iyaṅuvaṅbhyām bhavataḥ vipratiṣedhena .~(
7286 6 4 | upadhāgrahaṇānarthakyam ca</V> .~(6.4.149.1) P III.
7287 6 4 | 789 {21/32} sthānivadbhāve ca idānīm pratiṣiddhe upadhāgrahaṇam
7288 6 4 | 788 - 789 {25/32} suṣṭhu ca yātam sādhu ca yātam yadi
7289 6 4 | 32} suṣṭhu ca yātam sādhu ca yātam yadi prāk bhāt asiddhatvam .~(
7290 6 4 | 21} <V>viṣayaparigaṇanam ca</V> .~(6.4.149.2) P III.
7291 6 4 | 2/21} viṣayaparigaṇanam ca kartavyam .~(6.4.149.2)
7292 6 4 | 21} <V>sūryāgastyayoḥ che ca</V> .~(6.4.149.2) P III.
7293 6 4 | 7/21} sūryāgastyayoḥ che ca ṅyām ca iti vaktavyam .~(
7294 6 4 | sūryāgastyayoḥ che ca ṅyām ca iti vaktavyam .~(6.4.149.
7295 6 4 | kādilopaḥ ādyudāttatvam ca</V> .~(6.4.149.2) P III.
7296 6 4 | vaktavyaḥ ādyudāttatvam ca vaktavyam .~(6.4.149.2)
7297 6 4 | 791 {14/21} <V>tame tādeḥ ca</V> .~(6.4.149.2) P III.
7298 6 4 | 791 {15/21} tame tādeḥ ca kādeḥ ca lopaḥ vaktavyaḥ .~(
7299 6 4 | 21} tame tādeḥ ca kādeḥ ca lopaḥ vaktavyaḥ .~(6.4.149.
7300 6 4 | 789 - 791 {21/21} anti ye ca dūrake .~(6.4.153) P III.
7301 6 4 | yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt vihitaḥ .~(
7302 6 4 | 13 R IV.795 {2/4} kim ca ataḥ .~(6.4.159) P III.230.
7303 6 4 | IV.796 - 799 {14/53} kim ca ataḥ .~(6.4.161) P III.231.
7304 6 4 | guṇavacanāt iti ucyate na ca samāsaḥ guṇavacanaḥ iti .~(
7305 6 4 | IV.799 - 804 {2/61} kim ca ataḥ .~(6.4.163) P III.231.
7306 6 4 | ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(6.4.163)
7307 6 4 | lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau .~(
7308 6 4 | IV.799 - 804 {29/61} nanu ca vinmatoḥ luk ṭilopam bādhiṣyate .~(
7309 6 4 | IV.799 - 804 {32/61} asti ca sambhavaḥ yat ubhayam syāt .~(
7310 6 4 | IV.799 - 804 {43/61} asti ca sambhavaḥ yat ubhayam syāt
7311 6 4 | iti etasmin punaḥ prāpte ca aprāpte ca .~(6.4.163) P
7312 6 4 | punaḥ prāpte ca aprāpte ca .~(6.4.163) P III.231.25 -
7313 6 4 | samānaḥ haitanāmanaḥ iti ca .~(6.4.171) P III.233.14 -
7314 6 4 | 14 - 234.3 {2/24} katha ca lopātham syāt katham va
7315 6 4 | 234.3 {20/24} aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(
7316 6 4 | aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(6.4.171)
7317 6 4 | 4/7} aṇi iti ucyate ṇaḥ ca ayam .~(6.4.172) P III.234.
7318 7 1 | 3 {19/31} evam tarhi na ca aparam nimittam sañjñā ca
7319 7 1 | ca aparam nimittam sañjñā ca pratyayalakṣaṇena .~(7.1.
7320 7 1 | 16 R V.1 - 3 {20/31} na ca iha param nimittam āśrīyate :
7321 7 1 | 1 - 3 {22/31} aṅgasañjñā ca bhavati pratyayalakṣaṇena .~(
7322 7 1 | 16 R V.1 - 3 {27/31} kim ca aṅgasya yuvū .~(7.1.1.1)
7323 7 1 | R V.1 - 3 {30/31} kayoḥ ca etat bhavati .~(7.1.1.1)
7324 7 1 | 7 {4/57} <V>bhujyvādīnām ca </V>. bhujyvādīnām ca pratiṣedhaḥ
7325 7 1 | bhujyvādīnām ca </V>. bhujyvādīnām ca pratiṣedhaḥ vaktavyaḥ .~(
7326 7 1 | anunāsikaparayoḥ yuvoḥ grahaṇam na ca etau anunāsikaparau .~(7.
7327 7 1 | prāpnutaḥ .<V> dhātvantasya ca </V>. dhātvantasya ca pratiṣedhaḥ
7328 7 1 | dhātvantasya ca </V>. dhātvantasya ca pratiṣedhaḥ vaktavyaḥ .~(
7329 7 1 | śilpini ṣvun ṭyuṭyulau tuṭ ca iti tat jñāpayati ācāryaḥ
7330 7 1 | 13 R V.3 - 7 {19/57} yadi ca atra ugitkāryam syāt ṣiṭṭitkaraṇam
7331 7 1 | bhavati ugitaḥ upasarjanāt ca anupasarjanāt ca .~(7.1.
7332 7 1 | upasarjanāt ca anupasarjanāt ca .~(7.1.1.2) P III.236.17 -
7333 7 1 | param iti ucyate pūrvaḥ ca ṭāp paraḥ ṅīp .~(7.1.1.2)
7334 7 1 | R V.3 - 7 {46/57} ugitaḥ ca ṅīp bhavati ataḥ ṭāp .~(
7335 7 1 | V.3 - 7 {47/57} vanaḥ ra ca vanaḥ ṅīp bhavati ugitaḥ
7336 7 1 | 13 R V.3 - 7 {50/57} ṛci ca ṭāp bhavati .~(7.1.1.2)
7337 7 1 | 13 R V.3 - 7 {53/57} etat ca saṅgṛhītam bhavati .~(7.
7338 7 1 | bhavati iti .<V> dhātvantasya ca arthavadgrahaṇāt .~(7.1.
7339 7 1 | arthavatoḥ yuvoḥ grahaṇam na ca dhātvantaḥ arthavān~(7.1.
7340 7 1 | 24 R V.7 - 9 {4/33} tat ca avaśyam kartavyam .<V> liṅgaviśiṣṭapratiṣedhārtham </
7341 7 1 | atra api syāt .<V> anaḍuhaḥ ca āmvidhau .~(7.1.1.3) R III.
7342 7 1 | 9 {15/33} </V>anaḍuhaḥ ca āmvidhau prayojanam .~(7.
7343 7 1 | V.7 - 9 {33/33} etasyām ca satyām na arthaḥ jhalgrahaṇena~(
7344 7 1 | 9 - 10 {12/28} ajantasya ca napuṃsakaliṅgasya num bhavati .~(
7345 7 1 | hrasvatvam prasajyeta nityam ca iṣyate .~(7.1.1.4) P III.
7346 7 1 | R V.9 - 10 {18/28} atra ca eva doṣaḥ bhavati ugitaḥ
7347 7 1 | parā nadī aiṣumatitarāyām ca prāpnoti .~(7.1.1.4) P III.
7348 7 1 | sānunāsikāḥ niranunāsikāḥ ca .~(7.1.2) P III.240.17 -
7349 7 1 | karoti agrāt yat ghacchau ca tat jñāpayati ācāryaḥ upadeśāvasthāyām
7350 7 1 | 11.2 -13.2 {14/32} yadi ca upadeśāvasthāyām āyanādayaḥ
7351 7 1 | jñāpakārthaḥ bhavati na ca ṛteḥ chaṅā sidhyati .~(7.
7352 7 1 | V> prātipadikavijñānāt ca pāṇineḥ siddham </V>prātipadikavijñānāt
7353 7 1 | V>prātipadikavijñānāt ca bhagavataḥ pāṇineḥ ācāryasya
7354 7 1 | 13.4 - 15.5 {29/49} ruṭ ca .~(7.1.3) P III.241.23 -
7355 7 1 | 13.4 - 15.5 {30/49} kim ca .~(7.1.3) P III.241.23 -
7356 7 1 | 13.4 - 15.5 {31/49} yat ca anyat prāpnoti .~(7.1.3)
7357 7 1 | 13.4 - 15.5 {32/49} kim ca anyat prāpnoti .~(7.1.3)
7358 7 1 | 13.4 - 15.5 {40/49} ruṭ ca bhavati śīṅaḥ iti .~(7.1.
7359 7 1 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(7.1.3) P III.
7360 7 1 | 5/42} parasmin iti kṅiti ca iti pratiṣedhaḥ bhaviṣyati .~(
7361 7 1 | 15.7 - 17.6 {9/42} sūtram ca bhidyate .~(7.1.6) P III.
7362 7 1 | 15.7 - 17.6 {11/42} nanu ca uktam ruṭi dṛśiguṇapratiṣedhaḥ
7363 7 1 | ārabhyate saḥ yathā eva kṅiti ca iti etam pratiṣedham bādhate
7364 7 1 | akpratyayāntaram vaktavyam pitaram ca dṛśeyam mātaram ca dṛśeyam
7365 7 1 | pitaram ca dṛśeyam mātaram ca dṛśeyam iti evam artham .~(
7366 7 1 | V>antaraṅgalakṣaṇatvāt ca</V> .~(7.1.6) P III.243.
7367 7 1 | 11 - 17 {13/15} chandasi ca vibhāṣā .~(7.1.7-10) P III.
7368 7 1 | bahuvacane jhali et osi ca .~(7.1.12) P III.245.5 -
7369 7 1 | 20.3 {7/38} tataḥ āṅi ca .~(7.1.12) P III.245.5 -
7370 7 1 | 18.15 - 20.3 {8/38} āṅi ca parataḥ ataḥ ettvam bhavati .~(
7371 7 1 | 38} tataḥ āpaḥ sambuddhau ca .~(7.1.12) P III.245.5 -
7372 7 1 | 20.3 {11/38} āpaḥ āṅi ca osi ca iti .~(7.1.12) P
7373 7 1 | 11/38} āpaḥ āṅi ca osi ca iti .~(7.1.12) P III.245.
7374 7 1 | 15 - 20.3 {21/38} an ne ca api ca iti .~(7.1.12) P
7375 7 1 | 20.3 {21/38} an ne ca api ca iti .~(7.1.12) P III.245.
7376 7 1 | halādau cet rūpalopaḥ na ca akṛtae idrūpalope ekādeśaḥ
7377 7 1 | kimartham śībhāvaḥ śibhāvaḥ ca ucyate na śibhāvaḥ eva ucyeta .~(
7378 7 1 | tasmāt śībhāvaḥ śibhāvaḥ ca vaktavyaḥ .~(7.1.18) P III.
7379 7 1 | idam bhavati varṇagrahaṇeṣu ca etat bhavati yasmin vidhiḥ
7380 7 1 | varṇagrahaṇam idam bhavati na ca etat varṇagrahaṇeṣu bhavati :
7381 7 1 | pūrvasūtranirdeśaḥ ayam pūrvasūtreṣu ca ye anubandhāḥ na taiḥ iha
7382 7 1 | śīvidhau ṅit gṛhītaḥ ṅit ca asmākam na asti kaḥ ayam
7383 7 1 | 19/21} sāmānyārthaḥ tasya ca āsañjane asmin ṅitkāryam
7384 7 1 | varṇanirdeśamātram varṇe yat syāt tat ca vidyāt tadādau .~(7.1.18)
7385 7 1 | 2 - 23.6 {21/21} varṇaḥ ca ayam tena ṅittve api adoṣaḥ
7386 7 1 | 23.8 - 25.13 {31/34} nanu ca nityam ātvam .~(7.1.21)
7387 7 1 | svamoḥ luk tyadādibhyaḥ ca</V> svamoḥ luk tyadādibhyaḥ
7388 7 1 | svamoḥ luk tyadādibhyaḥ ca iti vaktavyam .~(7.1.23)
7389 7 1 | 37} tasmāt tyadādibhyaḥ ca iti vaktavyam .~(7.1.23)
7390 7 1 | 26.2 - 28.6 {14/37} kaḥ ca atra viśeṣaḥ .~(7.1.23)
7391 7 1 | 26.2 - 28.6 {21/37} nanu ca uktam śiśīlugnumbidhiṣu
7392 7 1 | 26.2 - 28.6 {26/37} kim ca prakṛtam .~(7.1.23) P III.
7393 7 1 | 10 - 31.14 {21/32} nanu ca ādeśaḥ yā vibhaktiḥ iti
7394 7 1 | aci iti tatra vartate na ca ajādī prathamau staḥ .~(
7395 7 1 | 32.2 - 33.8 {10/20} nanu ca evam vijñāyate ajādī yau
7396 7 1 | 32.2 - 33.8 {17/20} kva ca tena na sidhyati .~(7.1.
7397 7 1 | 18/20} striyām napuṃsake ca .~(7.1.28) P III.251.19 -
7398 7 1 | yuṣmadasmadoḥ anādeśe dvitīyāyām ca iti āha tat jñāpayati ācāryaḥ
7399 7 1 | 33.10 - 34.6 {4/14} kim ca ataḥ .~(7.1.30) P III.252.
7400 7 1 | tāvat bhyamśabdaḥ śeṣe lopaḥ ca antyasya etvam prāpnoti .~(
7401 7 1 | abhyamśabdaḥ śeṣe lopaḥ ca ṭilopaḥ udāttnivṛttisvaraḥ
7402 7 1 | abhyamśabdaḥ śeṣe lopaḥ ca antyasya .~(7.1.30) P III.
7403 7 1 | 33.10 - 34.6 {9/14} nanu ca uktam ettvam prāpnoti iti .~(
7404 7 1 | astu abhamśabdaḥ śeṣe lopaḥ ca ṭilopaḥ .~(7.1.30) P III.
7405 7 1 | 33.10 - 34.6 {13/14} nanu ca uktam udāttanivṛttisvaraḥ
7406 7 1 | 34.8 - 38.4 {8/50} iṣyate ca syāt iti tat ca antareṇa
7407 7 1 | iṣyate ca syāt iti tat ca antareṇa yatnam na sidhyati
7408 7 1 | 34.8 - 38.4 {42/50} nanu ca na etena evam bhavitavyam .~(
7409 7 1 | 8 - 38.4 {46/50} avaśyam ca etat evam vijñeyam .~(7.
7410 7 1 | V.40.2 - 41.1 {5/14} kim ca kāraṇam na syāt .~(7.1.36)
7411 7 1 | V.41 - 47 {37/81} santi ca eva atra ke cit pare ādeśāḥ
7412 7 1 | atra ke cit pare ādeśāḥ api ca <V>bahiraṅgalakṣaṇatvāt</
7413 7 1 | 81} <V>snātvākālakādiṣu ca pratiṣedhaḥ</V> snātvākālakādiṣu
7414 7 1 | pratiṣedhaḥ</V> snātvākālakādiṣu ca pratiṣedhaḥ vaktavyaḥ .~(
7415 7 1 | ktvāntasya lyapā bhavitavyam na ca etat ktvāntam .~(7.1.37)
7416 7 1 | parasya lyapā bhavitavyam na ca atra anañam paśyāmaḥ .~(
7417 7 1 | R V.41 - 47 {54/81} nanu ca dhātuḥ eva anañ .~(7.1.37)
7418 7 1 | R V.41 - 47 {64/81} kim ca anyat anañ nañsadṛśam .~(
7419 7 1 | R V.41 - 47 {67/81} nanu ca iyam api paribhāṣā asti :
7420 7 1 | 41 - 47 {73/81} aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(
7421 7 1 | aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(7.1.37) P
7422 7 1 | kṛdgrahaṇe gatikārakapūrvasya iti ca iyam iha paribhāṣā bhavati
7423 7 1 | ayam hi nañ na gatiḥ na ca kārakam tatra kaḥ prasaṅgaḥ
7424 7 1 | pratiṣedhena na gatiḥ na ca kārakam yāvatā nañi pūrve
7425 7 1 | R V.47 - 49 {1/36} supām ca supaḥ bhavanti iti vaktavyam .~(
7426 7 1 | R V.47 - 49 {3/36} tiṅām ca tiṅaḥ bhavanti iti vaktavyam .~(
7427 7 1 | R V.47 - 49 {11/36} nanu ca etat api pūrvasavarṇena
7428 7 1 | R V.47 - 49 {14/36} idam ca api udāharaṇam .~(7.1.39)
7429 7 1 | R V.47 - 49 {16/36} nanu ca uktam pūrvasavarṇena api
7430 7 1 | 49 {30/36} āṅayājayārām ca upasaṅkhyānam kartavyam .~(
7431 7 1 | 51.2 {11/27} pararūpam ca prati akāroccāraṇam anarthakam
7432 7 1 | 50.5 - 51.2 {21/27} nanu ca uktam ye pūrvāsaḥ ye uparāsaḥ
7433 7 1 | 16 - 54.14 {10/68} nanu ca avaśyam makārasya itsañjñāparitrāṇārthaḥ
7434 7 1 | na pratyayāntāt ijādeśaḥ ca gurumataḥ anṛcchaḥ iti .~(
7435 7 1 | 16 - 54.14 {42/68} nanu ca avaśyam ugitkāryārthaḥ anubandhaḥ
7436 7 1 | liṅgavibhaktiprakaraṇe sarvam ugitkāryam na ca āmaḥ liṅgavibhaktī staḥ .~(
7437 7 1 | 51.16 - 54.14 {61/68} kim ca syāt .~(7.1.52 - 54) P III.
7438 7 1 | sūtagrāmaṇīnām iti sūtāḥ ca grāmaṇyaḥ ca sūtagrāmaṇi
7439 7 1 | sūtagrāmaṇīnām iti sūtāḥ ca grāmaṇyaḥ ca sūtagrāmaṇi tatra hrasvanadyāpaḥ
7440 7 1 | 55.9 - 56.13 {18/23} nanu ca anyat dhātugrahaṇasya prayojanam
7441 7 1 | 55.9 - 56.13 {23/23} yat ca atra ikāreṇa kriyate akāreṇa
7442 7 1 | 8 {7/9} ālambhyā* iti ca iṣyate .~(7.1.65) P III.
7443 7 1 | pūjāyām atiḥ atikramaṇe ca iti .~(7.1.68) P III.262.
7444 7 1 | 59.10 - 61.2 {13/21} idam ca api udāharaṇam .~(7.1.68)
7445 7 1 | 59.10 - 61.2 {15/21} nanu ca uktam preṇa vyavahitatvāt
7446 7 1 | 61.2 {21/21} vyavahitaḥ ca api upasṛṣṭaḥ bhavati~(7.
7447 7 1 | 16 R V.62- 66 {4/79} nanu ca jhallakṣaṇaḥ ugillakṣaṇam
7448 7 1 | sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt .~(
7449 7 1 | 16 R V.62- 66 {7/79} kim ca syāt yadi atra ugillakṣaṇaḥ
7450 7 1 | R V.62- 66 {10/79} nanu ca pratijñābhedaḥ bhavati .~(
7451 7 1 | R V.62- 66 {12/79} nanu ca śrutikṛtaḥ api bhedaḥ asti .~(
7452 7 1 | V.62- 66 {18/79} asiddhe ca parasavarṇaḥ .~(7.1.72)
7453 7 1 | R V.62- 66 {29/79} nanu ca punaḥprasaṅgavijñānāt ugillakṣaṇaḥ
7454 7 1 | sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt
7455 7 1 | R V.62- 66 {40/79} nanu ca uktam cvayoḥ nakārayoḥ śravaṇam
7456 7 1 | R V.62- 66 {42/79} nanu ca uktam pratijñābhedaḥ bhavati
7457 7 1 | R V.62- 66 {44/79} nanu ca śrutikṛtaḥ api bhedaḥ uktaḥ
7458 7 1 | antyāt paraḥ iti ucyate na ca dvayoḥ mitoḥ acām antyāt
7459 7 1 | 16 R V.62- 66 {60/79} kim ca ataḥ .~(7.1.72) P III.263.
7460 7 1 | 16 R V.62- 66 {69/79} yaḥ ca atra acaḥ uttaraḥ na asau
7461 7 1 | tadantam napuṃsakam yadantam ca napuṃsakam na asau acaḥ
7462 7 1 | tadantam napuṃsakam yadantam ca napuṃsakam na asau acaḥ
7463 7 1 | R V.66 - 69 {40/74} kim ca syāt .~(7.1.73) P III.265.
7464 7 1 | inhanpūṣāryamṇām śau sau ca iti asmāt niyamāt na prāpnoti
7465 7 1 | 69 {52/74} <V>uttarārtham ca</V> .~(7.1.73) P III.265.
7466 7 1 | vibhaktau iti ucyate na ca atra vibhaktim paśyāmaḥ .~(
7467 7 1 | 74} rāyātvam tisṛbhāvaḥ ca vyavadhānāt numā api nuṭ
7468 7 1 | vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum .~(
7469 7 1 | apratiṣiddham hrasvāśrayāḥ ca ete vidhayaḥ prāpnuvanti .~(
7470 7 1 | 49} <V>hrasvābhāvārtham ca</V> .~(7.1.74) P III.267.
7471 7 1 | 70.2 - 72.7 {30/49} kim ca .~(7.1.74) P III.267.14 -
7472 7 1 | 31/49} numpratiṣedhārtham ca .~(7.1.74) P III.267.14 -
7473 7 1 | V>taddhitalukpratiṣedhaḥ ca</V> .~(7.1.74) P III.267.
7474 7 1 | 7 {38/49} taddhitalukaḥ ca pratiṣedhaḥ vaktavyaḥ .~(
7475 7 1 | bhāṣitapuṃskam ākṛtyantare ca etat bhāṣitapuṃskam .~(7.
7476 7 1 | 72.9 - 73.8 {7/21} idam ca api udāharaṇam .~(7.1.77)
7477 7 1 | 72.9 - 73.8 {9/21} nanu ca uktam pūrvasavarṇena api
7478 7 1 | 72.9 - 73.8 {16/21} nanu ca puṃvadbhāvātideśāt eva svaraḥ
7479 7 1 | iha ihārtham uttarārtham ca .~(7.1.78) P III.269.2 -
7480 7 1 | R V.74.2 - 8 {11/11} iha ca eva pratiṣedhaḥ siddhaḥ
7481 7 1 | pratiṣedhaḥ siddhaḥ bhavati iha ca āt śīnadyoḥ num iti numgrahaṇam
7482 7 1 | punaḥprasaṅgaḥ vipratiṣedhaḥ ca dvayoḥ sāvakāśayoḥ bhavati .~(
7483 7 1 | V.79.7 - 81.7 {2/39} kaḥ ca atra viśeṣaḥ .~(7.1.90)
7484 7 1 | ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .~(
7485 7 1 | 79.7 - 81.7 {18/39} nanu ca uktam sarvanāmasthāne ṇittvavacane
7486 7 1 | 79.7 - 81.7 {33/39} saḥ ca avaśyam pratiṣedhaḥ āśrayitavyaḥ .~(
7487 7 1 | 79.7 - 81.7 {38/39} nanu ca idānīm asati api sthānivadbhāvapratiṣedhe
7488 7 1 | 19 R V.81- 84 {2/32} kim ca ataḥ .~(7.1.95- 96.1) P
7489 7 1 | ṛnnebhyaḥ ṅīp iti ucyate īkāre ca tṛjvadbhāvaḥ .~(7.1.95-
7490 7 1 | 20/32} itaretarāśrayāṇi ca na prakalpante .~(7.1.95-
7491 7 1 | 19 R V.81- 84 {27/32} iha ca na prāpnoti .~(7.1.95- 96.
7492 7 1 | 84 {29/32} evam tarhi na ca aparam nimittam sañjñā ca
7493 7 1 | ca aparam nimittam sañjñā ca pratyayalakṣaṇena .~(7.1.
7494 7 1 | 19 R V.81- 84 {30/32} na ca aparam nimittam āśrīyate :
7495 7 1 | 81- 84 {32/32} aṅgasañjñā ca bhavati pratyayalakṣaṇena~(
7496 7 1 | 22 R V.84 - 91 {3/82} kaḥ ca atra viśeṣaḥ .~(7.1.95 -
7497 7 1 | V.84 - 91 {6/82} katham ca ciṇi .~(7.1.95 - 96.2) P
7498 7 1 | R V.84 - 91 {21/82} kim ca ataḥ .~(7.1.95 - 96.2) P
7499 7 1 | R V.84 - 91 {25/82} nanu ca uktam dīrghatvam atidiṣṭam
7500 7 1 | upadhāyāḥ iti vartate na ca akṛteṣu eteṣu dīrghabhāvini
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |