1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
8001 8 1 | 344 {13/13} vibhāṣitam ca api bahvartham .</V>~(8.
8002 8 1 | gatyupasargasañjñe bhavataḥ na ca atra āṅaḥ mandraśabdam prati
8003 8 1 | viśinaṣṭi abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ
8004 8 1 | 344 - 347 {36/39} avaśyam ca etat evam vijñeyam .~(8.
8005 8 1 | gatyupasargasañjñe bhavataḥ na ca āṅaḥ mandraśabdam prati
8006 8 1 | V.347 - 349 {20/24} nanu ca uktam yadyogāt gatiḥ iti
8007 8 1 | 350 {10/10} padapūrvasya ca āmantritasya avidyamānavadbhāvaḥ
8008 8 1 | 352 {15/22} <V>āho utāho ca anantaravidhau .</V> āho
8009 8 1 | anantaravidhau .</V> āho utāho ca anantaravidhau prayojanam .~(
8010 8 1 | 1 - 8 R V.353 {7/14} kim ca prati etat bhavati .~(8.
8011 8 1 | 8 R V.353 {12/14} kim ca prati etat bhavati .~(8.
8012 8 2 | saptamīnirdeśāḥ pañcamīnirdeśāḥ ca ucyante ṣaṣṭhīnirdeśāḥ ca
8013 8 2 | ca ucyante ṣaṣṭhīnirdeśāḥ ca ucyante te api asiddhāḥ
8014 8 2 | vipratiṣedhaḥ bhavati na ca pūrvatrāsiddhe param pūrvam
8015 8 2 | utsargalakṣaṇabhāvārtham ca iti .~(8.2.1.3) P III.386.
8016 8 2 | utsargalakṣaṇabhāvārtham ca .~(8.2.1.3) P III.386.12 -
8017 8 2 | utsargalakṣaṇabhāvārtham ca .~(8.2.1.3) P III.386.12 -
8018 8 2 | sañjñāgrahaṇānarthakyam ca tannimittatvāt lopasya .~(
8019 8 2 | 361 {6/24} sañjñāgrahaṇam ca anarthakam .~(8.2.2.2) P
8020 8 2 | ṣaṭsañjñāyām jaśśasoḥ luk na ca akṛte luki padasañjñā na
8021 8 2 | akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ
8022 8 2 | 24} <V>svare avadhāraṇāt ca .</V> svare avadhāraṇāt
8023 8 2 | V> svare avadhāraṇāt ca sañjñāgrahaṇam anarthakam .~(
8024 8 2 | 361 {18/24} <V>tugvidhau ca uktam .</V> kim uktam .~(
8025 8 2 | asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti .~(
8026 8 2 | V.361 - 362 {14/29} nanu ca uktam ne yat kāryam prāpnoti
8027 8 2 | asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti iti .~(
8028 8 2 | 361 - 362 {20/29} āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ
8029 8 2 | āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ bhavanti .~(8.2.
8030 8 2 | R V.361 - 362 {27/29} na ca tāvat asyāḥ patiḥ bhavati
8031 8 2 | ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ tatra
8032 8 2 | 364 {17/26} svaritayaṇaḥ ca parasya anudāttasya svaritaḥ
8033 8 2 | V.362 - 364 {22/26} nanu ca svaritayaṇā vyavahitatvāt
8034 8 2 | anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ
8035 8 2 | anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ
8036 8 2 | akṛte prāpnoti śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ
8037 8 2 | 365 - 375 {58/208} nanu ca idam asti yantī vantī .~(
8038 8 2 | akṛte nighāte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ
8039 8 2 | 375 {98/208} <V>plutiḥ ca .</V> plutiḥ ca uttve siddhā
8040 8 2 | V>plutiḥ ca .</V> plutiḥ ca uttve siddhā vaktavyā .~(
8041 8 2 | 365 - 375 {126/208} nanu ca yaḥ pratyayavidhau siddhaḥ
8042 8 2 | 208} <V>pragṛhyasañjñāyām ca .</V> pragṛhyasañjñāyām
8043 8 2 | V> pragṛhyasañjñāyām ca siddhe vaktavye .~(8.2.6.
8044 8 2 | dṛṣṭam pragṛhyasañjñāyām ca iti tad api paṭhitam .~(
8045 8 2 | V.365 - 375 {158/208} na ca idānīm ācāryāḥ sūtrāṇi kṛtvā
8046 8 2 | 375 {205/208} ubhayathā ca ayam doṣaḥ yadi api sthāne
8047 8 2 | ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī paśyāmaḥ .~(
8048 8 2 | 27/36} sambuddhyarthena ca api na arthaḥ .~(8.2.8)
8049 8 2 | vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena
8050 8 2 | bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena gamyate
8051 8 2 | 13 R V.379 {2/11} kim ca ataḥ .~(8.2.11 - 12) P III.
8052 8 2 | 13 R V.379 {10/11} nanu ca uktam ikṣumatī drumatī atra
8053 8 2 | V.379 - 380 {11/28} iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ
8054 8 2 | R V.380 - 382 {6/46} ruḥ ca pratiṣedhyaḥ .~(8.2.16)
8055 8 2 | vatvapratiṣedhaḥ avagrahaḥ ca .</V> yadi parādiḥ vatvasya
8056 8 2 | 382 {13/46} avagrahaḥ ca aniṣṭe deśe prāpnoti .~(
8057 8 2 | V.380 - 382 {16/46} nanu ca uktam anaḥ nuki vināmaruvidhipratiṣedhaḥ
8058 8 2 | 382 {21/46} <V>ghagrahaṇam ca .</V> ghagrahaṇam ca kartavyam .~(
8059 8 2 | ghagrahaṇam ca .</V> ghagrahaṇam ca kartavyam .~(8.2.16) P III.
8060 8 2 | 382 {24/46} bhasañjñā ca vaktavyā .~(8.2.16) P III.
8061 8 2 | 382 {26/46} ghagrahaṇam ca kartavyam iti .~(8.2.16)
8062 8 2 | matubgrahaṇam chandasi ghagrahaṇam ca kartavyam iti na kartavyam .~(
8063 8 2 | V.380 - 382 {39/46} nanu ca uktam parādau vatvapratiṣedhaḥ
8064 8 2 | vatvapratiṣedhaḥ avagrahaḥ ca iti .~(8.2.16) P III.397.
8065 8 2 | R V.383 - 384 {3/28} kaḥ ca atra viśeṣaḥ .~(8.2.19)
8066 8 2 | V.383 - 384 {21/28} nanu ca uktam rephasya ayatau iti
8067 8 2 | V.383 - 384 {23/28} nanu ca uktam asti vacane prayojanam
8068 8 2 | 5/13} aci iti ucyate na ca atra ajādim paśyāmaḥ .~(
8069 8 2 | 3 - 4 R V.385 {1/3} yoge ca iti vaktavyam .~(8.2.22.
8070 8 2 | 388 {3/10} saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ .~(
8071 8 2 | 34} saṃyogāntalopaḥ sasya ca iti vaktavyam .~(8.2.23.
8072 8 2 | V.388 - 389 {15/34} nanu ca atra api jaśtvam prāpnoti .~(
8073 8 2 | tasya bādhanam bhavati na ca aprāpte jaśtve ruḥ ārabhyate
8074 8 2 | ārabhyate lope punaḥ prāpte ca aprāpte ca .~(8.2.23.2)
8075 8 2 | punaḥ prāpte ca aprāpte ca .~(8.2.23.2) P III.401.10 -
8076 8 2 | 388 - 389 {25/34} sasya ca lopaḥ bhavati saṃyogāntasya .~(
8077 8 2 | pratiṣiddhārtham rubādhanārtham ca .~(8.2.23.2) P III.401.10 -
8078 8 2 | 388 - 389 {31/34} sasya ca saṃyogāntasya lopaḥ bhavati .~(
8079 8 2 | 391 {11/62} <V>śrutiḥ ca api na bhidyate .</V> śrutikṛtaḥ
8080 8 2 | bhidyate .</V> śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati .~(
8081 8 2 | 389 - 391 {12/62} <V>luṅaḥ ca api na mūrdhanye grahaṇam .</
8082 8 2 | ṣatve sicaḥ dhasya ṣṭutve ca kṛte jaśtvena siddham .~(
8083 8 2 | 389 - 391 {19/62} sagdhiḥ ca me sapītiḥ ca me, babdhām
8084 8 2 | 62} sagdhiḥ ca me sapītiḥ ca me, babdhām te harī dhānāḥ
8085 8 2 | 391 {23/62} katham sagdhiḥ ca me sapītiḥ ca me , babdham
8086 8 2 | katham sagdhiḥ ca me sapītiḥ ca me , babdham te harī dhānāḥ
8087 8 2 | rātsasya iti ucyate na ca anyaḥ rephāt paraḥ sakāraḥ
8088 8 2 | V.389 - 391 {45/62} nanu ca ayam asti mātuḥ pituḥ iti .~(
8089 8 2 | 389 - 391 {56/62} śrutiḥ ca api na bhidyate .~(8.2.25)
8090 8 2 | 389 - 391 {57/62} luṅaḥ ca api na mūrdhanye grahaṇam .~(
8091 8 2 | R V.392 - 393 {10/14} sā ca avaśyam avayavayogā ṣaṣṭhī
8092 8 2 | R V.393 {6/6} udgrābham ca nigrābham ca brahma devāḥ
8093 8 2 | udgrābham ca nigrābham ca brahma devāḥ avīvṛdhan~(
8094 8 2 | 24 R V.393 {8/22} nanu ca jaśtve kṛte baśādiḥ .~(8.
8095 8 2 | 24 R V.393 {21/22} sa ca avaśyam pratiṣedhaḥ āśrayitavyaḥ .~(
8096 8 2 | 2 R V.394 {1/3} tathoḥ ca api grahaṇam śakyam akartum .~(
8097 8 2 | jhaṣantasya iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ bhavati
8098 8 2 | 7 R V.394 {3/5} kva cit ca sannipātakṛtam ānantaryam
8099 8 2 | 12 R V.394 {11/12} ante ca jhalām jaśaḥ bhavanti .~(
8100 8 2 | 10 R V.395 {3/13} nanu ca radābhyām iti ucyamāne api
8101 8 2 | V.396 - 397 {10/32} kim ca ataḥ .~(8.2.42.2) P III.
8102 8 2 | 397 {13/32} ubhayathā ca phaulliḥ asaṅgṛhītaḥ .~(
8103 8 2 | V.396 - 397 {16/32} nanu ca uktam kṣaitiḥ saṅgrhītaḥ
8104 8 2 | 396 - 397 {17/32} kārtiḥ ca saṅgṛhītaḥ .~(8.2.42.2)
8105 8 2 | V.396 - 397 {21/32} nanu ca uktam kārtiḥ saṅgṛhītaḥ
8106 8 2 | 396 - 397 {22/32} kṣaitiḥ ca saṅgṛhītaḥ .~(8.2.42.2)
8107 8 2 | V.396 - 397 {32/32} evam ca kṛtvā latvam api siddham
8108 8 2 | 5/14} <V>dugvoḥ dīrghaḥ ca .</V> dugvoḥ dīrghaḥ ca
8109 8 2 | ca .</V> dugvoḥ dīrghaḥ ca iti vaktavyam .~(8.2.44)
8110 8 2 | V.398 - 399 {13/24} nanu ca adhātuḥ iti pratiṣedhaḥ
8111 8 2 | tarhi añcateḥ aṅkaḥ aṅkaḥ ca prakāśanam .~(8.2.48) P
8112 8 2 | 28} añjeḥ añjanam añjanam ca prakāśanam .~(8.2.48) P
8113 8 2 | iti ucyate yat tat sitam ca asitam ca etat prakāśayati .~(
8114 8 2 | yat tat sitam ca asitam ca etat prakāśayati .~(8.2.
8115 8 2 | añjeḥ vyañjanam vyañjanam ca prakāśanam .~(8.2.48) P
8116 8 2 | yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām svasmin
8117 8 2 | R V.403 - 404 {2/25} kim ca ataḥ .~(8.2.56) P III.410.
8118 8 2 | V.403 - 404 {12/25} nanu ca uktam nakāragrahaṇam kartavyam .~(
8119 8 2 | V.403 - 404 {23/25} nanu ca uktam hrīgrahaṇam anarthakam
8120 8 2 | llukau tābhyām chidivac ca iṭ ca iṣyate .</V> aparaḥ
8121 8 2 | llukau tābhyām chidivac ca iṭ ca iṣyate .</V> aparaḥ āha : <
8122 8 2 | 405 {12/13} vintteḥ vinnaḥ ca vittaḥ ca vittaḥ bhogeṣu
8123 8 2 | vintteḥ vinnaḥ ca vittaḥ ca vittaḥ bhogeṣu vindateḥ .~(
8124 8 2 | 405 - 406 {6/7} śakalena ca api abhihite na bhavati
8125 8 2 | 18 R V.407 {3/15} nanu ca lope kṛte na bhaviṣyati .~(
8126 8 2 | 408 - 409 {11/12} <V>luki ca uktam .</V> kim uktam .~(
8127 8 2 | 8} <V>chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam .~(
8128 8 2 | 2/8} chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam
8129 8 2 | tasya bādhanam bhavati na ca aprāpte rau datvam ārabhyate
8130 8 2 | ārabhyate lope punaḥ prāpte ca aprāpte ca .~(8.2.72) P
8131 8 2 | punaḥ prāpte ca aprāpte ca .~(8.2.72) P III.412.16 -
8132 8 2 | 409 - 410 {28/28} datvam ca prati numaḥ pratipadavidhiḥ
8133 8 2 | dhātuḥ eva viśeṣyaḥ dhātau ca viśeṣyamāṇe upadhāyām ca
8134 8 2 | ca viśeṣyamāṇe upadhāyām ca iti vaktavyam~(8.2.78.2)
8135 8 2 | 21} <V>uṇādipratiṣedhaḥ ca .</V> uṇādīnām ca pratiṣedhaḥ
8136 8 2 | uṇādipratiṣedhaḥ ca .</V> uṇādīnām ca pratiṣedhaḥ vaktavyaḥ .~(
8137 8 2 | 10/21} hali iti ucyate na ca atra halādim paśyāmaḥ .~(
8138 8 2 | 16/21} jivripratiṣedhaḥ ca na vaktavyaḥ .~(8.2.78.2)
8139 8 2 | 414 - 416 {12/22} iṣyate ca vākyapadayoḥ antyasya syāt
8140 8 2 | vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na sidhyati
8141 8 2 | iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti .~(
8142 8 2 | ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam .~(
8143 8 2 | hūte iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ .~(
8144 8 2 | V.420 - 421 {11/15} nanu ca etat gurvapekṣam syāt .~(
8145 8 2 | V>prāgvacanānarthakyam ca ekaikasya iti vacanāt .</
8146 8 2 | 16 R V.424 {3/3} iṣyate ca antyasya syāt iti tat ca
8147 8 2 | ca antyasya syāt iti tat ca antareṇa yatnam na sidhyati
8148 8 2 | siddham tu ośrāvaye parasya ca iti vacanāt .</V> siddham
8149 8 2 | 10} agnītpreṣaṇe parasya ca vibhāṣā .~(8.2.92.2) P III.
8150 8 2 | yadā nityāḥ śabdāḥ nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ
8151 8 2 | 426 - 427 {23/27} sūtram ca bhidyate .~(8.2.106) P III.
8152 8 2 | V.426 - 427 {25/27} nanu ca uktam tatra ayatheṣṭaprasaṅgaḥ
8153 8 2 | 21} <V>viṣayaparigaṇanam ca .~(8.2.107.1) P III.421.
8154 8 2 | 3/21} viṣayaparigaṇanam ca kartavyam .~(8.2.107.1)
8155 8 2 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(8.2.108.1)
8156 8 2 | asiddhaḥ plutaḥ plutavikārau ca imau .~(8.2.108.2) P III.
8157 8 2 | 10/31} dīrghatvam śākalam ca mā bhūt iti .~(8.2.108.2)
8158 8 2 | V.429 - 430 {24/31} nanu ca uktam tat api avaśyam vaktavyam
8159 8 2 | V.429 - 430 {30/31} tau ca mama svarasandhiṣu siddhau
8160 8 2 | 430 {31/31} tena tayoḥ ca na śākaladīrghau yaṇsvarabādhanam
8161 8 3 | bhavadbhagavadaghavatām ot ca avasya .</V> chandasi bhāṣāyām
8162 8 3 | V> chandasi bhāṣāyām ca bhavat bhagavat aghavat
8163 8 3 | vibhāṣā ruḥ vaktavyaḥ ot ca avasya vaktavyaḥ .~(8.3.
8164 8 3 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā
8165 8 3 | 434 - 435 {20/22} kva cit ca sannipātakṛtam ānantaryam
8166 8 3 | śāstrakṛtam anānantaryam kva cit ca na eva sannipātakṛtam na
8167 8 3 | R V.435 - 439 {14/29} na ca atra antaraṅgabahiraṅgayoḥ
8168 8 3 | R V.435 - 439 {17/29} na ca anabhinirvṛtte bahiraṅge
8169 8 3 | samavasthitayoḥ pūrvatra asiddham iti ca asiddham bahiraṅgam antaraṅge
8170 8 3 | bahiraṅgam antaraṅge iti ca pūrvatrāsiddham iti etām
8171 8 3 | V.440 - 441 {6/24} nanu ca ayam asti. chandaḥsu payaḥsu
8172 8 3 | V.440 - 441 {13/24} nanu ca iha api sthānivadbhāvāt
8173 8 3 | R V.443 - 444 {3/30} kaḥ ca atra viśeṣaḥ .~(8.3.28 -
8174 8 3 | chatvam vidheyam ṣatvam ca pratiṣedhyam .~(8.3.28 -
8175 8 3 | 443 - 444 {25/30} ṣatvam ca pratiṣedhyam .~(8.3.28 -
8176 8 3 | 10 R V.444 {8/8} ścuḥ ca bhavati stoḥ ścunā sannipāte~(
8177 8 3 | uktam etat uttarapadatve ca apadādividhau lumatā lupte
8178 8 3 | padasya iti vartate ṅamaḥ iti ca na eṣā pañcamī .~(8.3.32.
8179 8 3 | V.444 - 446 {28/28} uñi ca pade iti~(8.3.33) P III.
8180 8 3 | R V.447 - 450 {9/31} kaḥ ca sādhīyaḥ .~(8.3.34) P III.
8181 8 3 | V.447 - 450 {16/31} tat ca laghu bhavati visarjanīyasya
8182 8 3 | visarjanīyasya saḥ iti etat ca na vaktavyaṃ bhavati .~(
8183 8 3 | evam api kupvoḥ XkkaXppau ca iti evamādinā anukramaṇena
8184 8 3 | anuvartate mayaḥ uñaḥ vaḥ vā hali ca iti hali api vatvam prāpnoti .~(
8185 8 3 | uttaratra anuvartiṣyate tasmin ca śarpare visarjanīyaḥ asiddhaḥ .~(
8186 8 3 | anyat sampadyate tasmin ca śarpare visarjanīyaḥ siddhaḥ .~(
8187 8 3 | V.450 - 453 {20/32} evam ca krtvā śarparayoḥ eva kupvoḥ
8188 8 3 | 450 - 453 {27/32} kupvoḥ ca śarparayoḥ visarjanīyasya
8189 8 3 | iti etat kupvoḥ hkkahppau ca iti atra anuvartiṣyate~(
8190 8 3 | 454 {12/34} upadhmānīyasya ca satvam vaktavyam .~(8.3.
8191 8 3 | tasya satve kṛte jaśbhāve ca abhyudgaḥ samudgaḥ iti etat
8192 8 3 | 453 - 454 {22/34} udjeḥ ca ścunā sannipāte bhaḥ bhavati
8193 8 3 | R V.454 - 456 {2/41} kim ca ataḥ .~(8.3.39) P III.432.
8194 8 3 | R V.454 - 456 {5/41} kim ca ataḥ .~(8.3.39) P III.432.
8195 8 3 | 454 - 456 {8/41} tasmin ca kriyamāṇe ṣatvam api anuvartate
8196 8 3 | R V.454 - 456 {9/41} kim ca ataḥ .~(8.3.39) P III.432.
8197 8 3 | atha nivṛttam idudupadhasya ca apratyasya iti atra ṣakāragrahaṇam
8198 8 3 | 454 - 456 {12/41} tasmin ca kriyamāṇe satvam api anuvartate
8199 8 3 | V.454 - 456 {13/41} kim ca ataḥ .~(8.3.39) P III.432.
8200 8 3 | 454 - 456 {16/41} tasmin ca kriyamāṇe ṣatvam api anuvartate
8201 8 3 | V.454 - 456 {17/41} kim ca ataḥ .~(8.3.39) P III.432.
8202 8 3 | 454 - 456 {20/41} tasmin ca kriyamāṇe satvam api anuvartate
8203 8 3 | V.454 - 456 {21/41} kim ca ataḥ .~(8.3.39) P III.432.
8204 8 3 | V.454 - 456 {26/41} nanu ca uktam niṣkṛtam , niṣpītam
8205 8 3 | V.454 - 456 {31/41} nanu ca uktam satvam api anuvartate
8206 8 3 | anuvartate utāho na kim ca ataḥ yadi anuvartate satvam
8207 8 3 | 456 {37/41} idudupadhasya ca apratyayasya ṣakāraḥ namaspurasoḥ
8208 8 3 | anyatarasyām sakāraḥ idudupadhasya ca apratyayasya ṣakāraḥ .~(
8209 8 3 | 1/12} <V>idudupadhasya ca apratyayasya iti cet pummuhusoḥ
8210 8 3 | 457 {2/12} idudupadhasya ca apratyayasya iti cet pummuhusoḥ
8211 8 3 | 6/12} <V>plutānām tādau ca .</V> plutānām tādau ca
8212 8 3 | ca .</V> plutānām tādau ca kupvoḥ ca iti vaktavyam .~(
8213 8 3 | plutānām tādau ca kupvoḥ ca iti vaktavyam .~(8.3.41.
8214 8 3 | ucyate pratyayavisarjanīyaḥ ca ayam .~(8.3.41.2) P III.
8215 8 3 | ucyate pratyayavisarjanīyaḥ ca ayam .~(8.3.43) P III.434.
8216 8 3 | ṣatvam kāryam tat yuktam tat ca me na iha .~(8.3.45) P III.
8217 8 3 | vyapekṣāsāmarthye pūrvayogaḥ na ca atra vyapekṣāsāmarthyam .~(
8218 8 3 | 460 - 462 {16/29} <V>vākye ca me vibhāṣā pratiṣedhaḥ na
8219 8 3 | 462 {18/29} <V>siddham ca me samāse .~(8.3.45) P III.
8220 8 3 | ṣatvam kāryam tat yuktam tat ca me na iha .~(8.3.45) P III.
8221 8 3 | 460 - 462 {27/29} vākye ca me vibhāṣā pratiṣedhaḥ na
8222 8 3 | 460 - 462 {29/29} siddham ca me samāse pratiṣedhārthaḥ
8223 8 3 | kartavyam ihārtham uttarārtham ca .~(8.3.55) P III.436.25 -
8224 8 3 | V.463 {9/12} uttarārtham ca .~(8.3.55) P III.436.25 -
8225 8 3 | V.464 - 465 {3/27} nanu ca antyasya mūrdhanyavacane
8226 8 3 | 465 {10/27} uttarārtham ca sakāragrahaṇam kriyate .~(
8227 8 3 | sāḍśabdasya grahaṇam na ca eṣaḥ arthavān .~(8.3.56)
8228 8 3 | V.465 - 466 {13/24} nanu ca ayam api asti dṛṣṭāntaḥ
8229 8 3 | 465 - 466 {16/24} arthinaḥ ca rājānaḥ hiraṇyena bhavanti
8230 8 3 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(
8231 8 3 | R V.467 - 469 {3/47} kaḥ ca atra viśeṣaḥ .~(8.3.59.2)
8232 8 3 | 47} <V>samānādhikaraṇānām ca aprāptiḥ .</V> samānādhikaraṇānām
8233 8 3 | V> samānādhikaraṇānām ca ṣatvasya aprāptiḥ .~(8.3.
8234 8 3 | 22/47} <V>nānāvibhaktīnām ca samāsānupapattiḥ .</V> nānāvibhaktīnām
8235 8 3 | samāsānupapattiḥ .</V> nānāvibhaktīnām ca samāsaḥ na upapadyate ādeśapratyayayoḥ
8236 8 3 | V.467 - 469 {30/47} nanu ca uktam ādeśapratyayayoḥ iti
8237 8 3 | ucyate samānādhikaraṇānām ca aprāptiḥ iti vyapadeśivadbhāvena
8238 8 3 | dve prathamārtham ṣatve ca ādeśasampratyayārtham avacanāt
8239 8 3 | yat api nānāvibhaktīnām ca samāsānupapattiḥ iti ācāryapravṛttiḥ
8240 8 3 | V.470 - 471 {32/35} nanu ca ṣaṇi iti ucyate .~(8.3.61)
8241 8 3 | atha kimartham abhyāsena ca iti ucyate .~(8.3.64) P
8242 8 3 | 472 {8/13} <V>tadvyavāye ca aṣopadeśārtham .</V> tadvyavāye
8243 8 3 | tadvyavāye abhyāsavyavāye ca aṣopadeśasya api yathā syāt .~(
8244 8 3 | avarṇārtham ṣaṇi pratiṣedhārtham ca .</V> avaṇārtham tavat .~(
8245 8 3 | upasargāt ṣatvam ucyate na ca nis* iṇantaḥ .~(8.3.65.1)
8246 8 3 | tadviśeṣakaḥ upasargaḥ dhātuḥ ca .~(8.3.65.1) P III.442.9 -
8247 8 3 | tadviśeṣakaḥ upasargaḥ dhātuḥ ca .~(8.3.65.1) P III.442.9 -
8248 8 3 | 21/23} dhātūpasargayoḥ ca abhisambandhaḥ kṛtaḥ .~(
8249 8 3 | gatyupasargasañjñe bhavataḥ na ca atra sunotim prati kriyāyogaḥ .~(
8250 8 3 | 18 R V.475 {11/12} kasya ca ālambanāvidūrye staḥ .~(
8251 8 3 | 7} atha yaḥ prāṇī aprāṇī ca katham tatra bhavitavyam .~(
8252 8 3 | itarathā hi viparibhyām ca skandeḥ aniṣṭhāyām iti eva
8253 8 3 | R V.476 - 478 {3/45} kaḥ ca atra viśeṣaḥ .~(8.3.79)
8254 8 3 | 21/45} <V>iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre
8255 8 3 | ḍhatvaprasaṅgaḥ .</V> iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre
8256 8 3 | 478 {24/45} aṅgagrahaṇāt ca doṣaḥ .~(8.3.79) P III.444.
8257 8 3 | tasmāt uttaraḥ iṭ yasmāt ca uttaraḥ iṭ na asau aṅgāntyaḥ
8258 8 3 | V.476 - 478 {29/45} nanu ca uktam tatra pratyayaparatve
8259 8 3 | V.476 - 478 {31/45} nanu ca uktam asti vacane prayojanam .~(
8260 8 3 | V.476 - 478 {36/45} nanu ca uktam dhakāraparatve ṣīdhvami
8261 8 3 | V.476 - 478 {38/45} nanu ca uktam asti vacane prayojanam .~(
8262 8 3 | api ucyate iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre
8263 8 3 | V.476 - 478 {43/45} nanu ca uktam aṅgagrahaṇāt ca doṣaḥ
8264 8 3 | nanu ca uktam aṅgagrahaṇāt ca doṣaḥ iti .~(8.3.79) P III.
8265 8 3 | 479 {16/16} śabdāśraye ca vṛddhyātve~(8.3.85) P III.
8266 8 3 | R V.480 {1/9} sāntābhyām ca iti vaktavyam .~(8.3.85)
8267 8 3 | gatyupasargasañjñe bhavataḥ na ca etam sakāram prati kriyāyogaḥ .~(
8268 8 3 | V.480 - 481 {9/20} ātaḥ ca kriyāvacanaḥ vyatyanuṣate
8269 8 3 | 10/20} karmavyatihāraḥ ca kaḥ .~(8.3.87) P III.446.
8270 8 3 | 481 {13/20} prāduḥśabdaḥ ca niyataviṣayaḥ kṛbhvastiyoge
8271 8 3 | V.480 - 481 {16/20} ātaś ca iṣyate .~(8.3.87) P III.
8272 8 3 | 481 {19/20} prāduḥśabdaḥ ca niyataviṣayaḥ kṛbhvastiyoge
8273 8 3 | V.481 - 483 {11/25} ātaḥ ca iṣyate .~(8.3.88) P III.
8274 8 3 | sitasaṃśabdanāt saḥ niyamaḥ uttaraḥ ca supiḥ paṭhyate .~(8.3.88)
8275 8 3 | 3 - 9 R V.484 {2/11} kim ca ataḥ .~(8.3.97) P III.448.
8276 8 3 | 20} <V>sanoteḥ anaḥ iti ca .~(8.3.108) P III.449.1 -
8277 8 3 | tatra anuvartate aniṇantaḥ ca ayam .~(8.3.110) P III.449.
8278 8 3 | tasya bādhanam bhavati na ca aprāpte padādilakṣaṇe pratiṣedhe
8279 8 3 | iti etasmin punaḥ prāpte ca aprāpte ca .~(8.3.112) P
8280 8 3 | punaḥ prāpte ca aprāpte ca .~(8.3.112) P III.450.1 -
8281 8 4 | naḥ ṇaḥ samānapade ṛkārāt ca iti vaktavyam .~(8.4.1)
8282 8 4 | 44} <V>ekadeśe nuḍādiṣu ca uktam </V>. kim uktam .~(
8283 8 4 | V.488 - 490 {23/44} yat ca atra rephāt param bhakteḥ
8284 8 4 | 488 - 490 {27/44} vyavāye ca raṣābhyām naḥ ṇaḥ bhavati
8285 8 4 | V.488 - 490 {37/44} yat ca api nṛnamanaśabdam paṭhati .~(
8286 8 4 | V.488 - 490 {38/44} nanu ca uktam vṛddhyartham etat
8287 8 4 | 14/20} yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra
8288 8 4 | yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam
8289 8 4 | 17 R V.491 {11/19} nanu ca ayam api asti dṛṣṭāntaḥ
8290 8 4 | R V.491 {14/19} arthinaḥ ca rājānaḥ hiraṇyena bhavanti
8291 8 4 | rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .~(
8292 8 4 | bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ
8293 8 4 | na sambhujyate samuditaiḥ ca~(8.4.2.3) P III.453.18 -
8294 8 4 | 492 {7/22} <V>anāgame ca ṇatvam .</V> anāgame ca
8295 8 4 | ca ṇatvam .</V> anāgame ca ṇatvam vaktavyam .~(8.4.
8296 8 4 | taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt .~(8.
8297 8 4 | uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati .~(
8298 8 4 | 16 R V.493 {10/11} kim ca prati etat bhavati .~(8.
8299 8 4 | tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam
8300 8 4 | sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti .~(
8301 8 4 | 25} gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ
8302 8 4 | 493 - 494 {12/25} uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām
8303 8 4 | samānapade iti ucyate na ca etat samānapadam .~(8.4.
8304 8 4 | samānam eva yat nityam na ca etat nityam samānapadam
8305 8 4 | samānagrahaṇasāmarthyāt. yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam
8306 8 4 | yat samānam ca asamānam ca tatra syāt samanagrahaṇam
8307 8 4 | prathamā pūrvasūtranirdeśaḥ ca .~(8.4.7) P III.455.13 -
8308 8 4 | V>liṅgaviśiṣṭagrahaṇe ca uktam .</V> kim uktam .~(
8309 8 4 | 12/20} yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ
8310 8 4 | tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena .~(
8311 8 4 | gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ .~(
8312 8 4 | asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ
8313 8 4 | 458.2 R V.498 {13/17} nanu ca uktam ṇopadeśam prati upasargābhāvāt
8314 8 4 | gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ .~(
8315 8 4 | 10 R V.500 {4/13} āṅā ca iti vaktavyam .~(8.4.17)
8316 8 4 | 10 R V.500 {6/13} nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena
8317 8 4 | aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ
8318 8 4 | kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ .~(8.4.17) P
8319 8 4 | 16 R V.502 {4/12} kim ca ataḥ .~(8.4.28) P III.460.
8320 8 4 | R V.502 {7/12} ubhayathā ca prakrame doṣaḥ bhavati .~(
8321 8 4 | 504 {3/37} ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt
8322 8 4 | V.503 - 504 {12/37} iha ca asti vidheyam .~(8.4.32)
8323 8 4 | 504 {23/37} <V>kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam .</
8324 8 4 | grahaṇam .</V> kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam
8325 8 4 | V.503 - 504 {26/37} nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ
8326 8 4 | ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ .~(8.4.32) P
8327 8 4 | R V.505 {5/9} ṇyantasya ca upasaṅkhyanam .</V> ṇyantasya
8328 8 4 | upasaṅkhyanam .</V> ṇyantasya ca upasaṅkhyānam kartavyam .~(
8329 8 4 | 4/4} anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām ,
8330 8 4 | pratyaye bhāṣāyām nityam iti ca vaktavyam .~(8.4.45) P III.
8331 8 4 | 508 {10/19} <V>avasāne ca .</V> avasāne ca dve bhavataḥ
8332 8 4 | avasāne ca .</V> avasāne ca dve bhavataḥ iti vaktavyam .~(
8333 8 4 | ākrośe putrasya iti tatpare ca .~(8.4.48) P III.464.18 -
8334 8 4 | putrasya iti atra tatpare ca iti vaktavyam .~(8.4.48)
8335 8 4 | 4} <V>vā hatajagdhapare ca .~(8.4.48) P III.464.21 -
8336 8 4 | 465.7 R V.509 {1/2} roge ca iti vaktavyam .~(8.4.61)
8337 8 4 | 11 - 15 R V.509 {5/7} kim ca syāt .~(8.4.65) P III.465.
8338 8 4 | 512 {9/51} savarṇārtham ca .~(8.4.68) P III.465.16 -
8339 8 4 | 509 - 512 {12/51} tathā ca atikhaṭvaḥ , atimālaḥ iti
8340 8 4 | 512 {19/51} <V>ādeśasya ca anaṇtvāt na savarṇagrahaṇam .</
8341 8 4 | savarṇagrahaṇam .</V> ādeśasya ca anaṇtvāt savarṇānām grahaṇam
8342 8 4 | V.509 - 512 {36/51} nanu ca atra api dīrghavacanasamarthyāt
8343 8 4 | 509 - 512 {40/51} atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt
8344 8 4 | eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |