1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
1001 1 1 | abhyastasvara : abhyastasvaraḥ ca na sidhyati : ma hi sma
1002 1 1 | halādiśeṣa : halādiśeṣaḥ ca na sidhyati : vavṛte vavṛdhe .~(
1003 1 1 | visarjanīya : visarjanīyasya ca pratiṣedhaḥ vaktavyaḥ :
1004 1 1 | visarjanīyapratiṣedhaḥ yaksvaraḥ ca</V> .~(1.1.51.4) P I.127.
1005 1 1 | visarjanīyapratiṣedhaḥ : visarjanīyasya ca pratiṣedhaḥ vaktavyaḥ :
1006 1 1 | 100} yaksvaraḥ : yaksvaraḥ ca na sidhyati : gīryate svayam
1007 1 1 | abhyastatādisvaraḥ dīrghatvam ca</V> .~(1.1.51.4) P I.127.
1008 1 1 | 71/100} autva : autvam ca pratiṣedhyam : cakāra jahāra .~(
1009 1 1 | 100} pukpratiṣedhaḥ : puk ca pratiṣedhyaḥ : kārayati
1010 1 1 | 100} caṅi upadhāhrasvatvam ca na sidhyati : acīkarat ajīharat .~(
1011 1 1 | iṭaḥ avyavasthā : iṭaḥ ca vyavasthā na prakalpate :
1012 1 1 | abhyāsalopaḥ : abhyāsalopaḥ ca vaktavyaḥ : vavṛte vavṛdhe .~(
1013 1 1 | abhyastasvara : abhyastasvaraḥ ca na sidhyati : ma hi sma
1014 1 1 | tādisvaraḥ : tādisvaraḥ ca na sidhyati : prakartā prakartum ,
1015 1 1 | 385 - 391 {95/100} tādau ca niti kṛti atau iti eṣaḥ
1016 1 1 | dīrghatvam : dīrghatvam ca na sidhyati : gīḥ , pūḥ .~(
1017 1 1 | R I.391 - 392 {2/14} kim ca ataḥ .~(1.1.52.1) P I.130.
1018 1 1 | I.391 - 392 {14/14} ṅit ca alaḥ antyasya iti etat niyamārtham
1019 1 1 | 394 {8/12} <V>yogaśeṣe ca</V> .~(1.1.52.2) P I.130.
1020 1 1 | R I.394 - 395 {2/12} ṅit ca alaḥ antyasya iti prāpnoti .~(
1021 1 1 | I.394 - 395 {9/12} yadi ca ayam niyogataḥ sarvādeśaḥ
1022 1 1 | I.396 - 397 {6/27} nanu ca atra api śitkaraṇāt eva
1023 1 1 | I.396 - 397 {8/27} nanu ca atra api śitkaraṇāt eva
1024 1 1 | I.398 - 401 {11/26} kaḥ ca sthāne bhavati .~(1.1.56.
1025 1 1 | 26} prātipadikarnirdeśāḥ ca arthatantrāḥ bhavanti .~(
1026 1 1 | 401 - 402 {7/32} iṣyate ca vadheḥ api syāt iti .~(1.
1027 1 1 | R I.401 - 402 {8/32} tat ca antareṇa yatnam na sidhyati .~(
1028 1 1 | I.401 - 402 {19/32} asti ca iha kaḥ cit puruṣārambhaḥ .~(
1029 1 1 | 36} valādeḥ iti ucyate na ca atra valādim paśyāmaḥ .~(
1030 1 1 | I.403 - 406 {6/36} nanu ca evamarthaḥ eva ayam yatnaḥ
1031 1 1 | I.403 - 406 {16/36} iha ca pratiṣedhaḥ na bhaviṣyati :
1032 1 1 | sāmānyam api atidiśyate viśeṣaḥ ca <V>sati āśraye vidhiḥ iṣṭaḥ</
1033 1 1 | I.403 - 406 {19/36} sati ca valāditve iṭā bhavitavyam :
1034 1 1 | aviśeṣeṇa ādeśe ādeśini ca .~(1.1.56.4) P I.135.9 -
1035 1 1 | R I.406 - 408 {2/37} kaḥ ca atra viśeṣaḥ .~(1.1.56.4)
1036 1 1 | sthānivadbhāvāt aṅgasañjñā śvāśrayam ca laghūpadhatvam .~(1.1.56.
1037 1 1 | sthānivadbhāvāt aṅgasañjñā śvāśrayam ca adupadhatvam .~(1.1.56.4)
1038 1 1 | sthānivadbhāvāt aṅgasañjñā śvāśrayam ca laghūpadhatvam .~(1.1.56.
1039 1 1 | aviśeṣeṇa ādeśe ādeśini ca .~(1.1.56.4) P I.135.9 -
1040 1 1 | sthānivadbhāvāt supsañjñā svāśrayam ca yañāditvam .~(1.1.56.4)
1041 1 1 | sārvadhātukasañjñā svāśrayam ca valāditvam .~(1.1.56.4)
1042 1 1 | pratyayasañjñā svāśrayam ca ajāditvam .~(1.1.56.4) P
1043 1 1 | ucchiṣṭabhojanāt pādopasaṅgrahaṇāc ca iti .~(1.1.56.4) P I.135.
1044 1 1 | I.406 - 408 {30/37} yadi ca guruputraḥ api guruḥ bhavati
1045 1 1 | I.406 - 408 {32/37} nanu ca uktam ādeśyalvidhipratiṣedhe
1046 1 1 | tatra saḥ eva ayam vikṛtaḥ ca etat nityeṣu na upapadyate .~(
1047 1 1 | I.408 - 411 {19/45} kim ca kāraṇam na syāt .~(1.1.56.
1048 1 1 | sthānivat iti ucyate , na ca ime ādeśāḥ .~(1.1.56.5)
1049 1 1 | 411 {22/45} <V>rūpānyatvāt ca</V> .~(1.1.56.5) P I.136.
1050 1 1 | I.408 - 411 {27/45} ime ca api ādiśyante .~(1.1.56.
1051 1 1 | ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(
1052 1 1 | 408 - 411 {40/45} ucyate ca idam analvidhau iti .~(1.
1053 1 1 | I.408 - 411 {42/45} kaḥ ca sādhīyaḥ alvidhiḥ .~(1.1.
1054 1 1 | I.411 - 412 {7/40} etat ca nityeṣu śabdeṣu na upapadyate
1055 1 1 | yathā laukikeṣu vaidikeṣu ca kṛtānteṣu abhūtapūrve api
1056 1 1 | sthāne śiṣyaḥ iti ucyate na ca tatra upādhyāyaḥ bhūtapūrvaḥ
1057 1 1 | abhiṣuṇuyāt iti ucyate na ca tatra somaḥ bhūtapūrvaḥ
1058 1 1 | I.411 - 412 {19/40} nanu ca kāryāvipariṇāmāt iti bhavitavyam .~(
1059 1 1 | 411 - 412 {20/40} santi ca eva hi auttarpadikāni hrasvatvāni .~(
1060 1 1 | I.411 - 412 {21/40} api ca buddhiḥ sampratyayaḥ iti
1061 1 1 | 411 - 412 {24/40} katham ca idam parihārāntaram syāt .~(
1062 1 1 | 412 {26/40} bhūtapūrve ca api sthānaśabdaḥ vartate .~(
1063 1 1 | tataḥ paśyati buddhyā āmrān ca apakṛṣyamāṇān nyagrodhān
1064 1 1 | apakṛṣyamāṇān nyagrodhān ca ādhīyamānān .~(1.1.56.6)
1065 1 1 | 412 {33/40} nityāḥ eva ca svasmin viṣaye āmrāḥ nityāḥ
1066 1 1 | svasmin viṣaye āmrāḥ nityāḥ ca nyagrodhāḥ .~(1.1.56.6)
1067 1 1 | tataḥ paśyati buddhyā astim ca apakṛṣyamāṇam bhavatim ca
1068 1 1 | ca apakṛṣyamāṇam bhavatim ca ādhīyamānam .~(1.1.56.6)
1069 1 1 | 19} apavāde utsargakṛtam ca prāpnoti .~(1.1.56.7) P
1070 1 1 | 414 - 421 {27/137} nanu ca dīrghāt iti ucyate .~(1.
1071 1 1 | sthānivadbhāve dīrghatve kṛte pit ca asau bhūtapūrvaḥ iti kṛtvā
1072 1 1 | 414 - 421 {35/137} nanu ca idānīm sati api sthānivadbhāve
1073 1 1 | 421 {51/137} bhavateḥ ca api na vaktavyaḥ .~(1.1.
1074 1 1 | 421 {59/137} <V>iḍvidhiḥ ca</V> .~(1.1.56.8) P I.138.
1075 1 1 | īkārāntasya bhī* ī* īkārāntasya ca iti .~(1.1.56.8) P I.138.
1076 1 1 | 421 {91/137} <V>āmvidhau ca</V> .~(1.1.56.8) P I.138.
1077 1 1 | 421 {92/137} āmvidhau ca srantasya pratiṣedhaḥ vaktavyaḥ :
1078 1 1 | 137} anumaḥ iti ucyate na ca atra numam paśyāmaḥ .~(1.
1079 1 1 | 421 {114/137} avaśyam ca etat evam vijñeyam .~(1.
1080 1 1 | tasya sthānivadbhāvāt che ca iti tuk prāpnoti .~(1.1.
1081 1 1 | ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(
1082 1 1 | ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(
1083 1 1 | 421 - 431 {40/134} nanu ca atra api punarvacanasāmarthyāt
1084 1 1 | 421 - 431 {44/134} idam ca api udāharaṇam : ādīdhye ,
1085 1 1 | ādeśaḥ na asau āśrīyate yaḥ ca āśrīyate na asau ādeśaḥ .~(
1086 1 1 | 134} prātipadikarnirdeśāḥ ca arthatantrāḥ bhavanti .~(
1087 1 1 | 421 - 431 {124/134} nanu ca īkārayaṇā vyavahitatvāt
1088 1 1 | iti evam āṭ bhaviṣyati iṭ ca na bhaviṣyati .~(1.1.57.
1089 1 1 | śvobhūte śātanīm pātanīm ca .~(1.1.57.2) P I.144.18 -
1090 1 1 | āgacchatam dhāraṇim rāvaṇim ca tataḥ paścāt sraṃsyate dhvaṃsyate
1091 1 1 | paścāt sraṃsyate dhvaṃsyate ca</V> .~(1.1.57.2) P I.144.
1092 1 1 | I.431 - 435 {15/64} kaḥ ca yajādīnām kit .~(1.1.57.
1093 1 1 | 431 - 435 {28/64} avaśyam ca eṣā paribhāṣā āśrayitavyā
1094 1 1 | 431 - 435 {36/64} <V>paraḥ ca asau vyavasthā</V> .~(1.
1095 1 1 | 435 {37/64} vyavasthayā ca asau paraḥ .~(1.1.57.2)
1096 1 1 | R I.431 - 435 {39/64} na ca asti yaugapadyena sambhavaḥ .~(
1097 1 1 | 431 - 435 {40/64} katham ca sidhyati .~(1.1.57.2) P
1098 1 1 | I.431 - 435 {47/64} nanu ca iyam api kartavyā : asiddham
1099 1 1 | R I.431 - 435 {50/64} sā ca api eṣā lokataḥ siddhā .~(
1100 1 1 | 435 {54/64} prātipadikam ca api upadiṣṭam sāmānyabhūte
1101 1 1 | 435 - 436 {5/22} ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ .~(1.1.
1102 1 1 | 435 - 436 {11/22} ādeśaḥ ca viśeṣitaḥ .~(1.1.57.3) P
1103 1 1 | 435 - 436 {15/22} anyat ca na kartavyam .~(1.1.57.3)
1104 1 1 | I.436 - 438 {9/41} nanu ca etat api asiddhavacanāt
1105 1 1 | sthānivadvacanam asiddhatvam ca</V> .~(1.1.57.4) P I.146.
1106 1 1 | sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca .~(1.1.57.4) P I.146.17 -
1107 1 1 | 436 - 438 {27/41} tad eva ca api tasmin asiddham bhavati .~(
1108 1 1 | apratyayatvāt talopasya ca asiddhatvāt iti .~(1.1.57.
1109 1 1 | kāmam atidiśyatām vā sat ca asat ca api na iha bhāraḥ
1110 1 1 | atidiśyatām vā sat ca asat ca api na iha bhāraḥ asti .~(
1111 1 1 | 438 {33/41} kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum .~(
1112 1 1 | R I.438 - 441 {2/40} kaḥ ca atra viśeṣaḥ .~(1.1.57.5)
1113 1 1 | 441 {15/40} <V>gurusañjñā ca</V> .~(1.1.57.5) P I.147.
1114 1 1 | 441 {16/40} gurusañjñā ca na sidhyati : śleṣmā3ghna
1115 1 1 | I.438 - 441 {20/40} nanu ca yasya api anantarasya vidhim
1116 1 1 | iti ucyate ubhayanimittaḥ ca ayam .~(1.1.57.5) P I.147.
1117 1 1 | 34/40} <V>ubhayādeśatvāt ca</V> .~(1.1.57.5) P I.147.
1118 1 1 | acaḥ ādeśaḥ ici ucyate acoḥ ca ayam ādeśaḥ .~(1.1.57.5)
1119 1 1 | api ucyate ubhayādeśatvāt ca iti .:iha yaḥ dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ
1120 1 1 | R I.441 - 443 {2/19} kaḥ ca atra viśeṣaḥ .~(1.1.57.6)
1121 1 1 | 10/19} <V>uttarapadalope ca</V> .~(1.1.57.6) P I.149.
1122 1 1 | 443 {11/19} uttarapadalope ca doṣaḥ bhavati : dadhyupasiktāḥ
1123 1 1 | R I.443 - 447 {2/44} kaḥ ca atra viśeṣaḥ .~(1.1.57.7)
1124 1 1 | 6/44} <V>dvirvacanādayaḥ ca pratiṣedhe</V> .~(1.1.57.
1125 1 1 | 447 {7/44} dvirvacanādayaḥ ca pratiṣedhe vaktavyāḥ : dvirvacanavareyalopa
1126 1 1 | 443 - 447 {11/44} hanteḥ ca ghatvam vaktavyam : ghnanti
1127 1 1 | 21/44} nityam karoteḥ ye ca iti ukāralopaḥ prāpnoti .~(
1128 1 1 | 44} <V>rāyātvapratiṣedhaḥ ca</V> .~(1.1.57.7) P I.149.
1129 1 1 | 447 {27/44} rāyaḥ ātvasya ca pratiṣedhaḥ vaktavyaḥ :
1130 1 1 | 44} dīrghe kṛte āpatyasya ca taddhite anāti iti pratiṣedhaḥ
1131 1 1 | I.443 - 447 {38/44} nanu ca uktam aviśeṣeṇa sthānivat
1132 1 1 | guruvidhiḥ dvirvacanādayaḥ ca pratiṣedhe , ksalope lugvacanam ,
1133 1 1 | api ucyate dvirvacanādayaḥ ca pratiṣedhe vaktavyāḥ iti :
1134 1 1 | I.447 - 453 {7/54} nanu ca evam vijñāsyate : yaḥ samprati
1135 1 1 | I.447 - 453 {9/54} ayam ca vidhiśabdaḥ asti eva karmasādhanaḥ :
1136 1 1 | I.447 - 453 {12/54} iha ca : brahmabandhvā brahmabandhvai :
1137 1 1 | 447 - 453 {16/54} ṣaḍikaḥ ca api siddhaḥ bhavati .~(1.
1138 1 1 | upaplavante rutvam jaśtvam ca evam idam api padakāryam
1139 1 1 | avarṇalopavidhim prati yalopavidhim ca prati iti .~(1.1.58.1) P
1140 1 1 | 40/54} tataḥ yalopavidhim ca prati na sthānivat iti .~(
1141 1 1 | R I.453 - 454 {18/21} na ca etani ānupūrvyeṇa sanniviṣṭāni .~(
1142 1 1 | I.455 - 459 {34/71} nanu ca etat api puṃvadbhāvena eva
1143 1 1 | 455 - 459 {38/71} yajādau ca bham bhavati na ca atra
1144 1 1 | yajādau ca bham bhavati na ca atra yajādim paśyāmaḥ .~(
1145 1 1 | 71} evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati .~(1.
1146 1 1 | 459 {42/71} ṭakchasoḥ ca iti ucyate .~(1.1.58.3)
1147 1 1 | R I.455 - 459 {43/71} na ca atra ṭakchasau paśyāmaḥ .~(
1148 1 1 | 57/71} caṅparanirhrāse ca upasaṅkhyanam kartavyam .~(
1149 1 1 | I.455 - 459 {61/71} nanu ca etat api upadhātvavidhim
1150 1 1 | 455 - 459 {66/71} kutve ca upasaṅkhyanam kartavyam .~(
1151 1 1 | 1/28} <V>pūrvatrāsiddhe ca</V> .~(1.1.58.4) P I.154.
1152 1 1 | 461 {2/28} pūrvatrāsiddhe ca na sthānivat iti vaktavyam .~(
1153 1 1 | 461 {8/28} dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ
1154 1 1 | 14/28} <V>dvirvacanādīni ca</V> .~(1.1.58.4) P I.154.
1155 1 1 | 461 {15/28} dvirvacanādīni ca na paṭhitavyāni bhavanti .~(
1156 1 1 | 20/28} vareyalopam svaram ca varjayitvā .~(1.1.58.4)
1157 1 1 | 28} skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti .~(1.
1158 1 1 | anena kriyate : pratyayaḥ ca viśeṣyate dvirvacanam ca .~(
1159 1 1 | ca viśeṣyate dvirvacanam ca .~(1.1.59.2) P I.155.19 -
1160 1 1 | ekaśeṣanirdeśaḥ ayam : dvirvacanam ca dvirvacanam ca dvirvacanam .~(
1161 1 1 | dvirvacanam ca dvirvacanam ca dvirvacanam .~(1.1.59.2)
1162 1 1 | 466 {44/56} dvirvacane ca kartavye dvirvacane aci
1163 1 1 | I.462 - 466 {51/56} kaḥ ca tulyajātīyaḥ .~(1.1.59.2)
1164 1 1 | 53/56} kathañjātīyakāḥ ca ete .~(1.1.59.2) P I.155.
1165 1 1 | I.466 - 468 {13/17} nanu ca tvayā api ittvam vaktavyam .~(
1166 1 1 | bhaviṣyati : utparasya ataḥ ti ca iti .~(1.1.59.3) P I.157.
1167 1 1 | 471 {2/50} itaretarāśrayam ca bhavati .~(1.1.60) P I.158.
1168 1 1 | sañjñayā bhavitavyam sañjñaya ca adarśanam bhāvyate .~(1.
1169 1 1 | 6/50} itaretarāśrayāṇi ca kāryāṇi na prakalpante .~(
1170 1 1 | 469 - 471 {12/50} nityeṣu ca śabdeṣu sataḥ adarśanasya
1171 1 1 | 469 - 471 {30/50} yasmāt ca atra pratyayavidhiḥ na tat
1172 1 1 | tat pratyaye parataḥ yat ca pratyaye parataḥ na tasmāt
1173 1 1 | 471 {47/50} yatra gamyate ca arthaḥ na ca prayujyate .~(
1174 1 1 | yatra gamyate ca arthaḥ na ca prayujyate .~(1.1.60) P
1175 1 1 | kaṃsīyaparaśavyayoḥ luki ca goprakṛtinivṛttyartham </
1176 1 1 | gonivṛttyartham kaṃsīyaparaśavyayoḥ ca luki prakṛtinivṛttyartham .~(
1177 1 1 | kaṃsīyaparaśavyayoḥ yañañau luk ca iti prakṛteḥ api luk prāpnoti .~(
1178 1 1 | yañañau bhavataḥ chayatoḥ ca luk bhavati iti .~(1.1.61)
1179 1 1 | I.471 - 476 {20/56} saḥ ca avaśyam viśiṣṭanirdeśaḥ
1180 1 1 | āṅgabhapadasañjñārtham yacchayoḥ ca lugartham iti .~(1.1.61)
1181 1 1 | 38/56} pratyayaḥ paraḥ ca iti .~(1.1.61) P I.159.6 -
1182 1 1 | prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .~(1.1.61) P
1183 1 1 | R I.471 - 476 {42/56} na ca pratyayavidhau pañcamyaḥ
1184 1 1 | vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~(1.1.61) P
1185 1 1 | 479 - 482 {7/48} iṣyate ca syāt iti .~(1.1.62.2) P
1186 1 1 | R I.479 - 482 {8/48} tat ca antareṇa yatnam na sidhyati .~(
1187 1 1 | 482 {23/48} lumatsañjñāḥ ca adarśanasya kriyante .~(
1188 1 1 | I.479 - 482 {42/48} nanu ca atra api pṛthaksañjñākaraṇāt
1189 1 1 | I.482 - 486 {5/65} asti ca pratyayalakṣaṇena yajādiparatā
1190 1 1 | 6/65} <V>tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt
1191 1 1 | 486 {7/65} tugdīrghatvayoḥ ca vipratiṣedhaḥ na upapadyate .~(
1192 1 1 | anena eva tuk anena eva ca dīrghatvam iti .~(1.1.62.
1193 1 1 | 17/65} ekayogalakṣaṇāni ca na prakalpante .~(1.1.62.
1194 1 1 | bhasañjñāṅīpṣphagorātveṣu ca siddham</V> .~(1.1.62.3)
1195 1 1 | bhasañjñāṅīpṣphagorātveṣu ca siddham bhavati .~(1.1.62.
1196 1 1 | 482 - 486 {60/65} sūtram ca bhidyate .~(1.1.62.3) P
1197 1 1 | I.482 - 486 {62/65} nanu ca uktam sataḥ nimittābhāvāt
1198 1 1 | padasañjñābhāvaḥ tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt
1199 1 1 | 3/56} apṛktalope śilope ca kṛte num amāmau guṇavṛddhī
1200 1 1 | R I.486 - 490 {19/56} na ca lopaḥ ādeśaḥ .~(1.1.62.4)
1201 1 1 | I.486 - 490 {27/56} kva ca sthānivadbhāvaḥ na asti .~(
1202 1 1 | 490 {51/56} vaktavyaḥ ca .~(1.1.62.4) P I.164.11 -
1203 1 1 | kartavyam. ekapadasvare ca lumatā lupte pratyayalakṣaṇam
1204 1 1 | āmantritasvaravam sijluksvaram ca varjayitvā .~(1.1.63.1)
1205 1 1 | āgacchata : āmantritasya ca iti ādyudāttatvam yathā
1206 1 1 | I.490 - 492 {14/20} iha ca : atrayaḥ : kitaḥ iti antodāttatvam
1207 1 1 | 1/75} <V>uttarapadatve ca apadādividhau </V>. uttarapadatve
1208 1 1 | apadādividhau </V>. uttarapadatve ca apadādividhau lumatā lupte
1209 1 1 | I.493 - 498 {18/75} nanu ca uktam uttarapadādhikāraḥ
1210 1 1 | suptiṅvidhiḥ tadādi subantam ca .~(1.1.63.2) P I.166.9 -
1211 1 1 | yasmāt kyavidhiḥ subantam ca .~(1.1.63.2) P I.166.9 -
1212 1 1 | I.493 - 498 {27/75} siti ca .~(1.1.63.2) P I.166.9 -
1213 1 1 | I.493 - 498 {28/75} siti ca pūrvam padasañjñam bhavati
1214 1 1 | sidvidhiḥ tadādi subantam ca .~(1.1.63.2) P I.166.9 -
1215 1 1 | svādividhiḥ tadādi subantam ca .~(1.1.63.2) P I.166.9 -
1216 1 1 | yajādividhiḥ tadādi subantam ca .~(1.1.63.2) P I.166.9 -
1217 1 1 | I.493 - 498 {37/75} asti ca pratyayalakṣaṇena sarvanāmasthānaparatā
1218 1 1 | sarvanāmasthānaparatā iti kṛtvā pratiṣedhāḥ ca balīyāṃsaḥ bhavanti iti
1219 1 1 | 493 - 498 {44/75} pūrveṇa ca prāpnoti .~(1.1.63.2) P
1220 1 1 | I.493 - 498 {50/75} nanu ca iyam prāptiḥ pūrvām prāptim
1221 1 1 | evam tarhi uttarapadatve ca padādividhau lumatā lupte
1222 1 1 | 498 {72/75} bahucpūrvasya ca padādividhau na padāntavidhau
1223 1 1 | iti vartate vibhaktyantam ca padam .~(1.1.63.3) P I.168.
1224 1 1 | 498 - 500 {22/33} tasya ca nighātaḥ tasmāt ca anighātaḥ
1225 1 1 | tasya ca nighātaḥ tasmāt ca anighātaḥ prāpnoti .~(1.
1226 1 1 | 33} <V>āmi lilopāt tasya ca anighātaḥ tasmāt ca nighātaḥ</
1227 1 1 | tasya ca anighātaḥ tasmāt ca nighātaḥ</V> .~(1.1.63.3)
1228 1 1 | 24/33} āmi lilopāt tasya ca anighātaḥ tasmāt ca nighātaḥ
1229 1 1 | tasya ca anighātaḥ tasmāt ca nighātaḥ siddhaḥ bhaviṣyati .~(
1230 1 1 | 33} <V>krameḥ dīrghatvam ca</V> .~(1.1.63.3) P I.168.
1231 1 1 | I.498 - 500 {29/33} kim ca .~(1.1.63.3) P I.168.1 -
1232 1 1 | I.498 - 500 {30/33} iṭaḥ ca vidhipratiṣedhau .~(1.1.
1233 1 1 | 498 - 500 {33/33} krameḥ ca dīrghatvam : utkrāma saṅkrāma
1234 1 1 | pratyayalakṣaṇena bhavati kim cit ca anyatra na bhavati .~(1.
1235 1 1 | vidhipratiṣedhau krameḥ dīrghatvam ca .~(1.1.63.4) P I.168.24 -
1236 1 1 | I.500 - 502 {21/30} iha ca : sarvastomaḥ , sarvapṛṣṭhaḥ
1237 1 1 | I.500 - 502 {22/30} tat ca api vaktavyam .~(1.1.63.
1238 1 1 | 502 - 503 {14/21} sūtram ca bhidyate .~(1.1.65.1) P
1239 1 1 | I.502 - 503 {16/21} nanu ca uktam upadhāsañjñāyām algrahaṇam
1240 1 1 | bhṛñām it , artipipartyoḥ ca iti .~(1.1.65.2) P I.170.
1241 1 1 | ghvasoḥ et hau abhyāsalopaḥ ca</V> .~(1.1.65.2) P I.170.
1242 1 1 | ghvasoḥ et hau abhyāsalopaḥ ca iti antyasya prāpnoti .~(
1243 1 1 | 40/62} ṣaṣṭhīnirdiṣtena ca iha arthaḥ .~(1.1.65.2)
1244 1 1 | pūrvasya iti : tasmin aṇi ca yuṣmākāsmākau iti .~(1.1.
1245 1 1 | I.507 - 511 {8/42} idam ca api udāharaṇam : ikaḥ yaṇ
1246 1 1 | nirdeśaḥ kriyate sarvanāma ca sāmānyavāci .~(1.1.66 -
1247 1 1 | 507 - 511 {15/42} bhavati ca .~(1.1.66 - 67.1) P I.171.
1248 1 1 | 511 {17/42} prakalpete ca .~(1.1.66 - 67.1) P I.171.
1249 1 1 | aparaḥ āha : prakalpete ca .~(1.1.66 - 67.1) P I.171.
1250 1 1 | 507 - 511 {36/42} śabdaḥ ca śabdāt bahirbhūtaḥ arthaḥ
1251 1 1 | 511 - 515 {13/50} iṣyate ca atra aci pūrvasya syāt ,
1252 1 1 | I.511 - 515 {14/50} tat ca antareṇa yatnam na sidhyati
1253 1 1 | 515 - 518 {16/62} uktam ca etat : niyamārthaḥ ayam
1254 1 1 | V>prakṛtivikārāvyavasthā ca</V> .~(1.1.66 - 67.3) P
1255 1 1 | 27/62} prakṛtivikārayoḥ ca vyavasthā na prakalpeta .~(
1256 1 1 | 62} <V>saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ
1257 1 1 | 30/62} saptamīpañcamyoḥ ca bhāvāt ubhayatra eva ṣaṣṭhī
1258 1 1 | I.515 - 518 {43/62} nanu ca uktam guptijkibhyaḥ san
1259 1 1 | I.515 - 518 {46/62} nanu ca uktam : na evam śakyam .~(
1260 1 1 | kṛtāyām itsañjñāyām lope ca kṛte ādeśaḥ bhaviṣyati .~(
1261 1 1 | I.515 - 518 {53/62} yadā ca utpannaḥ san tadā kṛtasāmarthyā
1262 1 1 | prakṛtivikārāvyavasthā ca iti .~(1.1.66 - 67.3) P
1263 1 1 | 515 - 518 {56/62} yatra ca nāma sautrī ṣaṣṭhī na asti
1264 1 1 | I.515 - 518 {58/62} yadi ca idānīm aci iti eṣā saptamī
1265 1 1 | ucyate : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ
1266 1 1 | iti arthaḥ ānīyate arthaḥ ca bhujyate .~(1.1.68.2) P
1267 1 1 | 520 - 523 {8/42} iṣyate ca tasmāt eva syāt iti .~(1.
1268 1 1 | R I.520 - 523 {9/42} tat ca antareṇa yatnam na sidhyati
1269 1 1 | I.520 - 523 {16/42} ātaḥ ca śabdapūrvakaḥ : yaḥ api
1270 1 1 | 523 {17/42} śabdapūrvakaḥ ca arthasya sampratyayaḥ iha
1271 1 1 | arthasya sampratyayaḥ iha ca vyākaraṇe śabde kāryasya
1272 1 1 | 22/42} sañjñāpratiṣedhaḥ ca anarthakaḥ .~(1.1.68.2)
1273 1 1 | I.520 - 523 {26/42} nanu ca vacanaprāmāṇyāt sañjñinām
1274 1 1 | sampratyayaḥ syāt svarūpagrahaṇāt ca sañjñāyāḥ .~(1.1.68.2) P
1275 1 1 | sampratyayaḥ syāt svarūpagrahaṇāt ca ṣakārāntāyāḥ .~(1.1.68.2)
1276 1 1 | tat mantraśabde ṛkśabde ca yajuḥśabde ca mā bhūt .~(
1277 1 1 | mantraśabde ṛkśabde ca yajuḥśabde ca mā bhūt .~(1.1.68.2) P I.
1278 1 1 | tat mantraśabde ṛkśabde ca yajuḥśabde ca tasya kāryasya
1279 1 1 | mantraśabde ṛkśabde ca yajuḥśabde ca tasya kāryasya sambhavaḥ
1280 1 1 | V>pit paryāyavacanasya ca svādyartham</V> .~(1.1.68.
1281 1 1 | paryāyavacanasya tadviśeṣāṇām ca grahaṇam bhavati svasya
1282 1 1 | grahaṇam bhavati svasya ca rūpasya iti .~(1.1.68.3)
1283 1 1 | 525 {20/29} tadviśeṣāṇām ca na bhavati : puṣyamitrasabhā
1284 1 1 | 525 {21/29} <V>jhit tasya ca tadviśeṣāṇām ca matsyādyartham</
1285 1 1 | jhit tasya ca tadviśeṣāṇām ca matsyādyartham</V> .~(1.
1286 1 1 | tataḥ vaktavyam : tasya ca grahaṇam bhavati tadviśeṣāṇām
1287 1 1 | grahaṇam bhavati tadviśeṣāṇām ca iti .~(1.1.68.3) P I.176.
1288 1 1 | ānunāsikyabhedāt kālabhedāt ca aṇ savarṇān na gṛhṇīyāt .~(
1289 1 1 | 528 - 531 {5/46} iṣyate ca savarṇagrahaṇam syāt iti .~(
1290 1 1 | R I.528 - 531 {6/46} tat ca antareṇa yatnam na sidhyati
1291 1 1 | 531 {14/46} hrasvānām ca kriyate .~(1.1.69.2) P I.
1292 1 1 | I.528 - 531 {16/46} nanu ca hrasvāḥ pratīyamānāḥ dīrghān
1293 1 1 | savarṇasañjñottarakālam aṇudit savarṇasya ca apratyayaḥ iti .~(1.1.69.
1294 1 1 | prāpnoti : asya cvau yasya īti ca .~(1.1.69.2) P I.178.8 -
1295 1 1 | anuvṛttau na anupadeśāt ca pratyāhāre na .~(1.1.69.
1296 1 1 | 528 - 531 {40/46} ucyate ca idam aṇ savarṇān gṛhṇāti
1297 1 1 | I.531 - 535 {8/38} nanu ca anyā ākṛtiḥ akārasya ākārasya
1298 1 1 | ākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179.12 -
1299 1 1 | 535 {9/38} <V>ananyatvāt ca</V> .~(1.1.69.3) P I.179.
1300 1 1 | ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179.12 -
1301 1 1 | tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam
1302 1 1 | yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti .~(
1303 1 1 | 14/38} yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam
1304 1 1 | tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti .~(
1305 1 1 | ananyākṛtiḥ akārasya ākārasya ca .~(1.1.69.3) P I.179.12 -
1306 1 1 | tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam
1307 1 1 | yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti .~(
1308 1 1 | 23/38} yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam
1309 1 1 | tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti .~(
1310 1 1 | 535 {24/38} <V>tadvat ca halgrahaṇeṣu</V> .~(1.1.
1311 1 1 | I.531 - 535 {25/38} evam ca kṛtvā ca halgrahaṇeṣu siddham
1312 1 1 | 535 {25/38} evam ca kṛtvā ca halgrahaṇeṣu siddham bhavati .~(
1313 1 1 | 38} <V>drutavilambitayoḥ ca anupadeśāt</V> .~(1.1.69.
1314 1 1 | 29/38} drutavilambitayoḥ ca anupadeśāt manyāmahe ākṛtigrahaṇāt
1315 1 1 | pratinirdiśyate tat iti ayam ca varṇaḥ .~(1.1.70.1) P I.
1316 1 1 | 537 - 540 {2/43} katham ca niyamārtham syāt katham
1317 1 1 | R I.537 - 540 {5/43} kaḥ ca atra viśeṣaḥ .~(1.1.70.2)
1318 1 1 | 537 - 540 {41/43} sphoṭaḥ ca tāvān eva bhavati .~(1.1.
1319 1 1 | 43/43} dhvaniḥ sphoṭaḥ ca śabdānām dhvaniḥ tu khalu
1320 1 1 | khalu lakṣyate | alpaḥ mahān ca keṣām cit ubhayam tat svabhāvataḥ .~(
1321 1 1 | saha itā gṛhyamāṇaḥ svasya ca rūpasya grāhakaḥ tanmadhyānām
1322 1 1 | rūpasya grāhakaḥ tanmadhyānām ca iti vaktavyam .~(1.1.71)
1323 1 1 | R I.541 - 542 {13/15} na ca ucyate svasyām mātari svasmin
1324 1 1 | svasmin pitari iti sambandhāt ca gamyate yā yasya mātā yaḥ
1325 1 1 | gamyate yā yasya mātā yaḥ ca yasya pitā iti .~(1.1.71)
1326 1 1 | yam prati ādiḥ antyaḥ iti ca bhavati tasya grahaṇam bhavati
1327 1 1 | grahaṇam bhavati svasya ca rūpasya iti .~(1.1.72.1)
1328 1 1 | I.542 - 544 {9/20} yadi ca evam kva cit vairūpyam tatra
1329 1 1 | I.542 - 544 {10/20} api ca antaraṅgabahiraṅge na prakalpyeyātām .~(
1330 1 1 | 542 - 544 {14/20} alvidhiḥ ca na prakalpeta : dyauḥ ,
1331 1 1 | karaṇe eṣā tṛtīyā anyena ca anyasya vidhiḥ bhavati .~(
1332 1 1 | samāśam śarāvaiḥ odanena ca yajñadattaḥ pratividhatte ,
1333 1 1 | I.544 - 546 {5/22} utaḥ ca pratyayāt asaṃyogapūrvāt
1334 1 1 | oṣṭhyapūrvagrahaṇena iha ca prasajyeta : saṅkīrṇam iti .~(
1335 1 1 | I.544 - 546 {12/22} iha ca na syāt : nipūrtāḥ piṇḍāḥ
1336 1 1 | yatheṣṭam iha tāvat : utaḥ ca pratyayāt asaṃyogapūrvāt
1337 1 1 | samāsavidhau pratyayavidhau ca pratiṣedhaḥ vaktavyaḥ .~(
1338 1 1 | ugidgrahaṇam varṇagrahaṇam ca varjayitvā .~(1.1.72.3)
1339 1 1 | I.546 - 550 {13/53} asti ca idānīm kaḥ cit kevalaḥ akāraḥ
1340 1 1 | R I.546 - 550 {22/53} na ca idam tat na api tadantam .~(
1341 1 1 | anekā nadī gaṅgām yamunām ca praviṣṭā gaṅgāyamunāgrahaṇena
1342 1 1 | saṅkhyāśabdāḥ parimāṇaśabdāḥ ca .~(1.1.72.3) P I.183.17 -
1343 1 1 | ete jātiśabdāḥ guṇaśabdāḥ ca .~(1.1.72.3) P I.183.17 -
1344 1 1 | I.546 - 550 {47/53} imāḥ ca api sañjñāḥ aktaparimāṇānām
1345 1 1 | aparimāṇabistādigrahaṇam ca pratiṣedhe</V> .~(1.1.72.
1346 1 1 | aparimāṇabistādigrahaṇam ca pratiṣedhe prayojanam .~(
1347 1 1 | 554 {14/59} ditigrahaṇam ca prayojanam .~(1.1.72.4)
1348 1 1 | 18/59} roṇyāḥ aṇgrahaṇam ca prayojanam : ājakaroṇaḥ ,
1349 1 1 | 550 - 554 {19/59} <V>tasya ca</V> .~(1.1.72.4) P I.184.
1350 1 1 | 550 - 554 {20/59} tasya ca iti vaktavyam : rauṇaḥ .~(
1351 1 1 | 550 - 554 {22/59} tadantāt ca tadantavidhinā siddham kevalāt
1352 1 1 | tadantavidhinā siddham kevalāt ca vyapdeśivadbhāvena .~(1.
1353 1 1 | 59} siddham atra tadantāt ca tadantavidhinā kevalāt ca
1354 1 1 | ca tadantavidhinā kevalāt ca vyapdeśivadbhāvena .~(1.
1355 1 1 | ayam pūrvāt iniḥ sapūrvāt ca iti āha .~(1.1.72.4) P I.
1356 1 1 | ayam asya eva śeṣaḥ : tasya ca iti .~(1.1.72.4) P I.184.
1357 1 1 | I.550 - 554 {42/59} yat ca anukrāntam yat ca anukraṃsayte
1358 1 1 | 59} yat ca anukrāntam yat ca anukraṃsayte sarvasya eva
1359 1 1 | sarvasya eva śeṣaḥ tasya ca iti .~(1.1.72.4) P I.184.
1360 1 1 | 550 - 554 {59/59} adharmāt ca iti na vaktavyam bhavati~(
1361 1 1 | V>padāṅgādhikāre tasya ca taduttarapadasya ca</V> .~(
1362 1 1 | tasya ca taduttarapadasya ca</V> .~(1.1.72.5) P I.187.
1363 1 1 | 64} padāṅgādhikāre tasya ca taduttarapadasya ca iti
1364 1 1 | tasya ca taduttarapadasya ca iti vaktavyam .~(1.1.72.
1365 1 1 | I.555 - 561 {16/64} asti ca idānīm kaḥ cit kevalaḥ pācchabhdaḥ
1366 1 1 | prayojanam uktam : himakāṣihatiṣu ca : yathā patkāṣiṇau patkāṣiṇaḥ
1367 1 1 | I.555 - 561 {21/64} nanu ca uktam na asti kevalaḥ pācchabdaḥ
1368 1 1 | tyadādividhibhastrādistrīgrahaṇam ca</V> .~(1.1.72.5) P I.187.
1369 1 1 | tyadādividhibhastrādistrīgrahaṇam ca prayojanam : saḥ , atisaḥ ,
1370 1 1 | 561 {31/64} strīgrahaṇam ca prayojanam .~(1.1.72.5)
1371 1 1 | 33/64} <V>varṇagrahaṇam ca sarvatra</V> .~(1.1.72.5)
1372 1 1 | 561 {34/64} varṇagrahaṇam ca sarvatra prayojanam .~(1.
1373 1 1 | 561 {36/64} aṅgādhikāre ca anyatra ca .~(1.1.72.5)
1374 1 1 | aṅgādhikāre ca anyatra ca .~(1.1.72.5) P I.187.1 -
1375 1 1 | ataḥ dīrghaḥ yañi supi ca : iha eva syāt : ābhyām .~(
1376 1 1 | 64} <V>pratyayagrahaṇam ca apañcamyāḥ </V>. pratyayagrahaṇam
1377 1 1 | apañcamyāḥ </V>. pratyayagrahaṇam ca apañcamyāḥ prayojanam :
1378 1 1 | na padāṅgādhikāre tasya ca taduttarapadasya ca iti
1379 1 1 | tasya ca taduttarapadasya ca iti eva siddham .~(1.1.72.
1380 1 1 | R I.555 - 561 {51/64} na ca idam tat na api taduttarapadam .~(
1381 1 1 | 57/64} aninasmangrahaṇāni ca arthavatā ca anarthakena
1382 1 1 | aninasmangrahaṇāni ca arthavatā ca anarthakena ca tadantavidhim
1383 1 1 | arthavatā ca anarthakena ca tadantavidhim prayojayanti .~(
1384 1 1 | I.562 - 565 {15/30} nanu ca evam vijñāyate : ac eva
1385 1 1 | 565 {20/30} <V>ekāntāditve ca sarvaprasaṅgaḥ</V> .~(1.
1386 1 1 | 13} <V>gotrottarapadasya ca</V> .~(1.1.73.2) P I.189.
1387 1 1 | 4/13} gotrottarapadasya ca vṛddhasañjñā vaktavyā :
1388 1 1 | jihvākātyam haritakātyam ca varjayitvā : jaihavākātāḥ ,
1389 1 1 | R I.566 - 567 {2/15} kim ca ataḥ .~(1.1.74) P I.190.
1390 1 1 | 15} yadi anuvartate iha ca prasajyeta : tvatputrasya
1391 1 1 | tvātputrāḥ , mātputrāḥ iha ca na syāt : tvadīyaḥ , madīyaḥ
1392 1 1 | 566 - 567 {9/15} tyadādīni ca vṛddhasañjñāni bhavanti .~(
1393 1 2 | abhisambandhaḥ śakyate kartum na ca atra ṅakārakakārau itau
1394 1 2 | ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ .~(
1395 1 2 | anyaḥ kiti iti ṅiti iti ca .~(1.2.1.1) P I.191.2 -
1396 1 2 | kidgrahaṇeṣu ṅidgrahaṇeṣu ca anayoḥ eva sampratyayaḥ
1397 1 2 | asamprasāraṇam sārvadhātuke caṅādiṣu ca. sārvadhātuke prayojanam :
1398 1 2 | V>ktvāyām kitpratiṣedhaḥ ca</V> .~(1.2.1.2) P I.192.
1399 1 2 | ktvāyām kitpratiṣedhaḥ ca prayojanam .~(1.2.1.2) P
1400 1 2 | R II.7 - 10 {24/35} kim ca .~(1.2.1.2) P I.192.13 -
1401 1 2 | 10 {25/35} iṭpratiṣedhaḥ ca .~(1.2.1.2) P I.192.13 -
1402 1 2 | II.7 - 10 {28/35} ktvāyām ca kitpratiṣedhaḥ iti .~(1.
1403 1 2 | ktvāyām kitpratiṣedhaḥ ca iṭpratiṣedhaḥ ca .~(1.2.
1404 1 2 | kitpratiṣedhaḥ ca iṭpratiṣedhaḥ ca .~(1.2.1.2) P I.192.13 -
1405 1 2 | R II.10 - 11 {8/13} kaḥ ca tulyajātīyaḥ .~(1.2.4.1)
1406 1 2 | 10/13} kathañjātīyakāḥ ca ete .~(1.2.4.1) P I.193.
1407 1 2 | R II.11 - 12 {2/19} kaḥ ca atra viśeṣaḥ .~(1.2.4.2)
1408 1 2 | II.11 - 12 {17/19} nanu ca uktam ubhayathā api doṣaḥ
1409 1 2 | 12 R II.15 {9/16} kaḥ ca tulyajātīyaḥ .~(1.2.7) P
1410 1 2 | II.16 - 21 {17/56} nanu ca dīrghāṇām api dīrghavacanasāmarthyāt
1411 1 2 | bhuktavān punaḥ bhuṅkte na ca kṛtaśmaśruḥ punaḥ śmaśrūni
1412 1 2 | II.16 - 21 {21/56} nanu ca punaḥ pravṛttiḥ api dṛṣṭā .~(
1413 1 2 | 16 - 21 {22/56} bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ
1414 1 2 | punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati .~(
1415 1 2 | parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣati .~(1.
1416 1 2 | II.22 - 23 {8/22} sūtram ca bhidyate .~(1.2.10) P I.
1417 1 2 | II.22 - 23 {10/22} nanu ca uktam ayuktaḥ ayam nirdeśaḥ
1418 1 2 | R II.24 - 25 {2/36} kim ca ataḥ. yadi vijñāyate ātmanepadam
1419 1 2 | R II.24 - 25 {6/36} nanu ca uktam .~(1.2.11) P I.197.
1420 1 2 | R II.24 - 25 {8/36} sic ca viśeṣitaḥ .~(1.2.11) P I.
1421 1 2 | II.24 - 25 {12/36} nanu ca uktam sic viśeṣitaḥ liṅ
1422 1 2 | R II.24 - 25 {13/36} liṅ ca viśeṣitaḥ .~(1.2.11) P I.
1423 1 2 | 25 {19/36} ātmanepadeṣu ca eva liṅ jhalādiḥ na parasmaipadeṣu .~(
1424 1 2 | guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ .~(
1425 1 2 | R II.24 - 25 {35/36} kim ca syāt .~(1.2.11) P I.197.
1426 1 2 | II.25 - 27 {1/13} <V>it ca kasya takārettvam</V> .~(
1427 1 2 | 25 - 27 {10/13} <V>plutaḥ ca viṣaye smṛtaḥ</V> .~(1.2.
1428 1 2 | II.25 - 27 {12/13} yadā ca saḥ viṣayaḥ bhavitavyam
1429 1 2 | II.25 - 27 {13/13} <V>it ca kasya takārettvam dīrghaḥ
1430 1 2 | anantare plutaḥ mā bhūt plutaḥ ca viṣaye smṛtaḥ</V>~(1.2.18)
1431 1 2 | R II.27 - 31 {10/68} kim ca syāt .~(1.2.18) P I.199.
1432 1 2 | II.27 - 31 {23/68} yadi ca atra ātideśikasya kittvasya
1433 1 2 | 31 {30/68} sthāghvoḥ it ca jhalādau yathā syāt .~(1.
1434 1 2 | R II.27 - 31 {43/68} kim ca syāt .~(1.2.18) P I.199.
1435 1 2 | tarhi chāndasḥ kvasuḥ liṭ ca chandasi sārvadhātukam api
1436 1 2 | 27 - 31 {59/68} <V>ktvā ca vigrahāt</V> .~(1.2.18)
1437 1 2 | II.27 - 31 {66/68} ktvā ca seṭ na kit bhavati .~(1.
1438 1 2 | kidatīdeśāt nigṛhītiḥ ktvā ca vigrahāt</V> ||~(1.2.21)
1439 1 2 | vacanāt iṭ seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam
1440 1 2 | 32 {19/21} vibhāṣāmadhye ca ye vidhayaḥ te nityāḥ bhavanti .~(
1441 1 2 | thapāntāt vā vañciluñcyṛtaḥ ca iti .~(1.2.25) P I.201.21
1442 1 2 | 2 - 7 R II.33 {2/13} kim ca ataḥ .~(1.2.26) P I.202.
1443 1 2 | 7 R II.33 {9/13} nanu ca uktam : ktvāgrahaṇam anarthakam .~(
1444 1 2 | pratinirdiśyate ū iti ayam ca varṇaḥ .~(1.2.27.1) P I.
1445 1 2 | prakṛtibhāvaḥ plutasañjñā ca anena eva .~(1.2.27.2) P
1446 1 2 | II.34 - 40 {26/91} yadi ca trimātraḥ ādau vā madhye
1447 1 2 | hi ghisañjñā hrasvasañjñā ca anena eva. yadi ca mātrikaḥ
1448 1 2 | hrasvasañjñā ca anena eva. yadi ca mātrikaḥ madhye vā ante
1449 1 2 | II.34 - 40 {33/91} yadi ca mātrikaḥ ante syāt plutasañjñā
1450 1 2 | ayam ataḥ dīrghaḥ yañi supi ca it dīrghatvam śāsti .~(1.
1451 1 2 | II.34 - 40 {38/91} yadi ca mātrikaḥ madhye syāt dīrghasañjñā
1452 1 2 | II.34 - 40 {44/91} yadi ca dvimātrikaḥ ante syāt plutasañjñā
1453 1 2 | 34 - 40 {46/91} mātrikeṇa ca asya pūrvanipātaḥ bādhitaḥ
1454 1 2 | 40 {59/91} <V>drutādiṣu ca uktam</V> .~(1.2.27.2) P
1455 1 2 | II.34 - 40 {66/91} yāvat ca taparakaraṇam tāvat kālagrahaṇam .~(
1456 1 2 | 34 - 40 {67/91} pratyekam ca kālaśabdaḥ parisamāpyate :
1457 1 2 | bhavati yā parā anavakāśā ca iti evam hi dīrghaplutayoḥ
1458 1 2 | anuvartiṣyate : aṇudit savarṇasya ca apratyayaḥ aśabdasañjñāyām
1459 1 2 | II.34 - 40 {73/91} nanu ca idam prayojanam syāt : sañjñayā
1460 1 2 | II.34 - 40 {82/91} sañjñā ca nāma yataḥ na laghīyaḥ .~(
1461 1 2 | 34 - 40 {85/91} laghīyaḥ ca triḥ hrasvapradeśeṣu ecaḥ
1462 1 2 | II.40 - 41 {2/39} katham ca ayam taccheṣaḥ syāt katham
1463 1 2 | 39} yadi ekam vākyam tat ca idam ca : alaḥ antyasya
1464 1 2 | ekam vākyam tat ca idam ca : alaḥ antyasya vidhayaḥ
1465 1 2 | hrasvadīrghaplutāḥ antyasya anantyasya ca iti tataḥ ayam tadapavādaḥ .~(
1466 1 2 | R II.40 - 41 {5/39} kaḥ ca atra viśeṣaḥ .~(1.2.28.1)
1467 1 2 | prakṛtasya eṣaḥ niyamaḥ syāt. kim ca prakṛtam .~(1.2.28.1) P
1468 1 2 | acsamudāyanivṛttyartham ca .~(1.2.28.2) P I.206.3 -
1469 1 2 | R II.43 - 45 {2/23} kim ca ataḥ .~(1.2.29 - 30.1) P
1470 1 2 | R II.43 - 45 {8/23} kim ca arthaḥ anuvṛttyā .~(1.2.
1471 1 2 | II.43 - 45 {10/23} nanu ca pratyakṣam upalabhyante :
1472 1 2 | 48 - 50 {25/34} laghīyaḥ ca triḥ udāttapradeśeṣu svaritagrahaṇam
1473 1 2 | anena kriyate anvākhyānam ca sañjñā ca .~(1.2.32.1) P
1474 1 2 | kriyate anvākhyānam ca sañjñā ca .~(1.2.32.1) P I.208.11 -
1475 1 2 | 32/34} ūrdhvam āttam iti ca ataḥ udāttam .~(1.2.32.1)
1476 1 2 | 29} <V>svaritodāttārtham ca</V> .~(1.2.32.2) P I.209.
1477 1 2 | 10/29} svaritodāttārtham ca tatra eva kartavyam .~(1.
1478 1 2 | 14/29} <V>svaritodāttāt ca asvaritārtham</V> .~(1.2.
1479 1 2 | 52 {15/29} svaritodāttāt ca asvaritārtham tatra eva
1480 1 2 | svaritaparasannatarārtham ca</V> .~(1.2.32.2) P I.209.
1481 1 2 | svaritaparasannatarārtham ca tatra eva kartavyam .~(1.
1482 1 2 | 210.2 - 4 RII.53 {2/5} kim ca ataḥ .~(1.2.33.1) P I.210.
1483 1 2 | 53 - 54 {9/30} anudāttā ca na .~(1.2.33.2) P I.210.
1484 1 2 | 53 - 54 {24/30} anudāttā ca .~(1.2.33.2) P I.210.5 -
1485 1 2 | V>ākāraḥ ākhyāte parādiḥ ca</V> .~(1.2.37) P I.210.19 -
1486 1 2 | ākāraḥ ākhyāte parādiḥ ca udāttaḥ bhavati : indra
1487 1 2 | 56 {6/23} <V>vākyādau ca dve dve</V> .~(1.2.37) P
1488 1 2 | 55 - 56 {7/23} vākyādau ca dve dve udātte bhavataḥ :
1489 1 2 | V>syāntasya upottamam ca</V> .~(1.2.37) P I.210.19 -
1490 1 2 | upottamam udāttam bhavati antaḥ ca .~(1.2.37) P I.210.19 -211.
1491 1 2 | eva nirdeśaḥ kriyate tat ca atantram syāt .~(1.2.39).
1492 1 2 | II.57 - 59 {9/31} tatkārī ca bhavān taddveṣī ca .~(1.
1493 1 2 | tatkārī ca bhavān taddveṣī ca .~(1.2.39). P I.211.19 -
1494 1 2 | II.57 - 59 {24/31} nanu ca uktam : svaritāt saṃhitāyām
1495 1 2 | ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ ca anudāttānām
1496 1 2 | anudāttasya ca : anudāttayoḥ ca anudāttānām ca anudāttānām
1497 1 2 | anudāttayoḥ ca anudāttānām ca anudāttānām iti .~(1.2.39).
1498 1 2 | 62 {38/53} yadi yaḥ al ca anyaḥ ca tatra syāt algrahaṇam
1499 1 2 | 53} yadi yaḥ al ca anyaḥ ca tatra syāt algrahaṇam anarthakam
1500 1 2 | 62 {46/53} yadi yaḥ hal ca anyaḥ ca tatra syāt halgrahaṇam
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |