1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
1501 1 2 | 53} yadi yaḥ hal ca anyaḥ ca tatra syāt halgrahaṇam anarthakam
1502 1 2 | tatpuruṣaḥ nāma anekārthāśrayam ca sāmānādhikaraṇyam .~(1.2.
1503 1 2 | II.62 - 63 {11/15} nanu ca uktam tatpuruṣaḥ samānādhikaraṇaḥ
1504 1 2 | aikasvaryam ekavibhaktikatvam ca .~(1.2.42). P I.214.2 -
1505 1 2 | II.64 - 67 {12/31} sañjñā ca nāma yataḥ na laghīyaḥ .~(
1506 1 2 | pradhānam upasarjanam iti ca sambandhiśabdau etau .~(
1507 1 2 | 64 - 67 {23/31} evam na ca idam akṛtam bhavet upsarjanam
1508 1 2 | upsarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya
1509 1 2 | 67 - 68 {10/15} pūrveṇa ca prāpnoti .~(1.2.44.1) P
1510 1 2 | iti vyapadeśāya : varṇānām ca mā bhūt iti .~(1.2.45.1)
1511 1 2 | R II.69 - 71 {2/15} kim ca syāt .~(1.2.45.1) P I.217.
1512 1 2 | idam nagaram iti ucyate na ca tatra sarve āḍhyāḥ bhavanti
1513 1 2 | yathā loke iti ucyate loke ca avayavāḥ eva arthavantaḥ
1514 1 2 | R II.71 - 77 {8/66} ātaḥ ca avayavāḥ eva arthavantaḥ
1515 1 2 | tena kāryam karoti yasya ca gāvaḥ santi saḥ tāsām kṣīram
1516 1 2 | saḥ tāsām kṣīram ghṛtam ca upabhuṅkte .~(1.2.45.2)
1517 1 2 | nirdiṣṭaḥ karma kriyāguṇau ca anirdiṣṭau .~(1.2.45.2)
1518 1 2 | nirdiṣṭam kartā kriyāguṇau ca anirdiṣṭau .~(1.2.45.2)
1519 1 2 | nirdiṣṭā kartṛkarmaṇī guṇaḥ ca anirdiṣṭaḥ .~(1.2.45.2)
1520 1 2 | nirdiṣṭaḥ kartṛkarmaṇī kriyā ca anirdiṣṭā .~(1.2.45.2) P
1521 1 2 | prasajyeta bahupaṭavaḥ iti ca iṣyate .~(1.2.45.2) P I.
1522 1 2 | R II.71 - 77 {49/66} saḥ ca tadantapratiṣedhaḥ .~(1.
1523 1 2 | II.71 - 77 {51/66} nanu ca ayam prāptyarthaḥ api vaktavyaḥ .~(
1524 1 2 | R II.71 - 77 {57/66} kaḥ ca tulyajātīyaḥ .~(1.2.45.2)
1525 1 2 | bahulam ābhīkṣṇye kartāram ca abhidadhāti iti .~(1.2.45.
1526 1 2 | II.77 - 79 {17/40} evam ca kila nāma kṛtvā codyate :
1527 1 2 | 21/40} anvayāt vyatirekāt ca .~(1.2.45.3) P I.219.10 -
1528 1 2 | vṛkṣaśabdaḥ akārāntaḥ sakārāntaḥ ca pratyayaḥ .~(1.2.45.3) P
1529 1 2 | mūlaskandhaphalapalāśavān ekatvam ca .~(1.2.45.3) P I.219.10 -
1530 1 2 | II.77 - 79 {32/40} ekaḥ ca śabdaḥ bahvarthaḥ .~(1.2.
1531 1 2 | 79 {38/40} sāmānyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam
1532 1 2 | 80 {5/23} varṇavyatyaye ca arthāntaragamanāt .~(1.2.
1533 1 2 | 6/23} varṇānupalabdhau ca anarthagateḥ .~(1.2.45.4)
1534 1 2 | 23} saṅghātārthavattvāt ca .~(1.2.45.4) P I.220.9 -
1535 1 2 | aparihṛtam : saṅghātārthavattvāt ca iti .~(1.2.45.4) P I.220.
1536 1 2 | V>saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena
1537 1 2 | 23} saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ
1538 1 2 | asamarthaḥ tatsamudāyaḥ ca kambalaḥ samarthaḥ .~(1.
1539 1 2 | asamarthaḥ tatsamudāyaḥ ca vardhatikam samarthaḥ .~(
1540 1 2 | II.79 - 80 {18/23} ekaḥ ca balvajaḥ bandhane asamarthaḥ
1541 1 2 | asamarthaḥ tatsamudāyaḥ ca rajjuḥ samarthā bhavati .~(
1542 1 2 | 23} bhavati hi tatra yā ca yāvatī ca arthamātrā .~(
1543 1 2 | bhavati hi tatra yā ca yāvatī ca arthamātrā .~(1.2.45.4)
1544 1 2 | tvaktrāṇe samarthaḥ ekaḥ ca taṇḍulaḥ kṣutpratighāte
1545 1 2 | kṣutpratighāte samarthaḥ ekaḥ ca balvajaḥ bandhane samarthaḥ .~(
1546 1 2 | asamarthāni bhavanti tatsamudāyaḥ ca rathaḥ samarthaḥ evam eṣām
1547 1 2 | artheṣu svādayaḥ vidhīyante na ca eṣām ekatvādayaḥ santi .~(
1548 1 2 | R II.81 - 82 {16/21} ke ca prakṛtāḥ .~(1.2.45.5). P
1549 1 2 | R II.82 - 85 {2/34} kaḥ ca atra viśeṣaḥ .~(1.2.45.6)
1550 1 2 | 85 {20/34} <V>sublope ca pratyayalakṣaṇatvāt</V> .~(
1551 1 2 | 82 - 85 {21/34} sublope ca pratyayalakṣaṇena pratiṣedhaḥ
1552 1 2 | II.82 - 85 {26/34} nanu ca uktam : apratyayaḥ iti cet
1553 1 2 | 82 - 85 {29/34} gṛhyate ca prātipadikāprātipadikayoḥ
1554 1 2 | R II.82 - 85 {31/34} kim ca napuṃsake .~(1.2.45.6) P
1555 1 2 | II.82 - 85 {33/34} kasya ca napuṃsakam guṇaḥ .~(1.2.
1556 1 2 | 85 - 88 {23/34} tibantam ca api kim cit vibhaktyarthapradhānam
1557 1 2 | R II.85 - 88 {25/34} na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām
1558 1 2 | 85 - 88 {26/34} avaśyam ca etat evam vijñeyam .~(1.
1559 1 2 | 85 - 88 {29/34} gṛhyate ca prātipadikāprātipadikayoḥ
1560 1 2 | R II.85 - 88 {31/34} kim ca napuṃsake .~(1.2.47.1).
1561 1 2 | II.85 - 88 {33/34} kasya ca napuṃsakam guṇaḥ .~(1.2.
1562 1 2 | V>upasarjanahrasvatve ca</V> .~(1.2.48.1) P I.223.
1563 1 2 | 10} upasarjanahrasvatve ca .~(1.2.48.1) P I.223.18 -
1564 1 2 | 10} upasarjanahrasvatve ca .~(1.2.48.1) P I.223.18 -
1565 1 2 | kṛtstriyāḥ dhātustriyāḥ ca hrasvatvam mā bhūt iti :
1566 1 2 | 22/70} <V>pūrvapadasya ca pratiṣedhaḥ gosamāsanivṛttyartham</
1567 1 2 | 94 {23/70} pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ .~(
1568 1 2 | gonivṛttyartham samāsanivṛttyartham ca .~(1.2.48.2) P I.223.22 -
1569 1 2 | hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam stryantam
1570 1 2 | II.89 - 94 {31/70} nanu ca idam asti : khaṭvāpādaḥ ,
1571 1 2 | hrasvaḥ bhavati iti ucyate na ca etat gontam .~(1.2.48.2)
1572 1 2 | II.89 - 94 {36/70} nanu ca etat api vyapadeśivadbhāvena
1573 1 2 | 70} samāsanivṛttyarthena ca api na arthaḥ .~(1.2.48.
1574 1 2 | pradhānam upasarjanam iti ca sambandhiśabdau etau .~(
1575 1 2 | 89 - 94 {42/70} avaśyam ca etat evam vijñeyam .~(1.
1576 1 2 | 89 - 94 {44/70} <V>kapi ca</V> .~(1.2.48.2) P I.223.
1577 1 2 | II.89 - 94 {45/70} kapi ca pratiṣedhaḥ vaktavyaḥ :
1578 1 2 | 94 {46/70} <V>dvandve ca</V> .~(1.2.48.2) P I.223.
1579 1 2 | 89 - 94 {47/70} dvandve ca pratiṣedhaḥ vaktavyaḥ :
1580 1 2 | 89 - 94 {55/70} avaśyam ca etat evam vijñeyam .~(1.
1581 1 2 | 56/70} yaḥ hi manyate yā ca yāvatīca hrasvaprāptiḥ tasyāḥ
1582 1 2 | II.89 - 94 {63/70} nanu ca ayam kap samāsāntaḥ ici
1583 1 2 | 16 - 23 R II.95 {9/18} na ca atra lukam paśyāmaḥ .~(1.
1584 1 2 | 23 R II.95 {18/18} na ca jātiḥ upasarjanam .~(1.2.
1585 1 2 | R II.98 - 100 {4/21} kim ca syāt .~(1.2.51.1) P I.226.
1586 1 2 | api vṛtteḥ yuktam vṛttam ca api</V> .<V> iha yāvatā
1587 1 2 | iha yāvatā yuktam vaktuḥ ca kāmacāraḥ prāk vṛtteḥ liṅgasaṅkhye
1588 1 2 | vanaspatibhiḥ nagaram vṛttam ca api yuktam vanaspatibhiḥ
1589 1 2 | II.98 - 100 {19/21} vṛtte ca yuktavadbhāvaḥ vidhīyate .~(
1590 1 2 | 100 {20/21} kāmacāraḥ ca prayoktuḥ prāk vṛtteḥ ye
1591 1 2 | 100 - 102 {7/22} iṣyante ca abhidhānavat syuḥ iti .~(
1592 1 2 | II.100 - 102 {8/22} tat ca antareṇa yatnam na sidhyati
1593 1 2 | II.100 - 102 {14/22} na ca adarśanasya liṅgasaṅkhye
1594 1 2 | 102 {21/22} <V>yogābhāvāt ca anyasya</V> .~(1.2.51.2)
1595 1 2 | 102 {22/22} adarśanena ca yogaḥ na asti iti kṛtvā
1596 1 2 | R II.102 - 103 {2/9} kim ca ataḥ .~(1.2.52.1) P I.228.
1597 1 2 | 104 {14/17} vaktavyaḥ ca .~(1.2.52.2) P I.228.11 -
1598 1 2 | gārgyatvam tat ekam tac ca vivakṣitam .~(1.2.58) P
1599 1 2 | 106 - 109 {10/53} iṣyate ca bahuvacanam syāt iti .~(
1600 1 2 | II.106 - 109 {11/53} tat ca antareṇa yatnam na sidhyati
1601 1 2 | asmadaḥ nāmayuvapratyayayoḥ ca </V>. asmadaḥ nāmaprayoge
1602 1 2 | nāmaprayoge yuvapratyayaprayoge ca pratiṣedhaḥ vaktavyaḥ .~(
1603 1 2 | 53} saḥ paśyati : paśyati ca ayam gāḥ pṛcchati ca kām
1604 1 2 | paśyati ca ayam gāḥ pṛcchati ca kām cid atra gām paśyasi
1605 1 2 | 110 - 113 {4/24} tiṣyaḥ ca māṇavakaḥ punarvasū maṇavakau
1606 1 2 | R 110 - 113 {7/24} asti ca kālavācī .~(1.2.63) P I.
1607 1 2 | 110 - 113 {17/24} katham ca atra ekavacanam .~(1.2.63)
1608 1 2 | sarvam samānam śabdaḥ arthaḥ ca tatra eva syāt : vṛkṣāḥ ,
1609 1 2 | nimittatvena āśrīyate śrutau ca rūpagrahaṇam .~(1.2.64.1)
1610 1 2 | 114 - 116 {12/24} aśvaḥ ca asvaḥ ca aśvau : āntaryataḥ
1611 1 2 | 116 {12/24} aśvaḥ ca asvaḥ ca aśvau : āntaryataḥ dvyudāttavataḥ
1612 1 2 | 116 {13/24} lopyalopitā ca na prakalpeta .~(1.2.64.
1613 1 2 | 116 {24/24} brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi
1614 1 2 | brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi iti .~(1.2.64.2) P
1615 1 2 | 117 - 119 {9/22} iṣyate ca ekena api anekasya abhidhānam
1616 1 2 | II.117 - 119 {10/22} tat ca antareṇa yatnam na sidhyati .~(
1617 1 2 | II.117 - 119 {17/22} tat ca na .~(1.2.64.2) P I.233.
1618 1 2 | 119 {22/22} sukaratarakam ca ekaśeṣārambham manyate .~(
1619 1 2 | II.119 - 133 {9/186} nanu ca arthavat prātipadikam iti
1620 1 2 | 119 - 133 {18/186} yatra ca pratyayanimittā prakṛtinivṛttiḥ
1621 1 2 | śravaṇam prasajyeta. yatra ca saṃyogāntalopaḥ na asti
1622 1 2 | saṃyogāntalopaḥ na asti tatra ca na sidhyati .~(1.2.64.3).
1623 1 2 | II.119 - 133 {24/186} kva ca saṃyogāntalopaḥ na asti .~(
1624 1 2 | 133 {36/186} svara : aśvaḥ ca aśvaḥ ca aśvau. samāsāntodāttatve
1625 1 2 | svara : aśvaḥ ca aśvaḥ ca aśvau. samāsāntodāttatve
1626 1 2 | 186} samāsāntodāttatve ca doṣaḥ bhavati .~(1.2.64.
1627 1 2 | 42/186} samāsānta : ṛk ca ṛk ca ṛcau .~(1.2.64.3).
1628 1 2 | 186} samāsānta : ṛk ca ṛk ca ṛcau .~(1.2.64.3). P I.234.
1629 1 2 | 133 {47/186} samāsānte ca doṣaḥ bhavati .~(1.2.64.
1630 1 2 | 133 {48/186} <V>aṅgāśraye ca ekaśeṣavacanam </V>. aṅgāśraye
1631 1 2 | ekaśeṣavacanam </V>. aṅgāśraye ca kārye ekaśeṣaḥ vaktavyaḥ .~(
1632 1 2 | 119 - 133 {49/186} svasā ca svasārau ca svasāraḥ .~(
1633 1 2 | 49/186} svasā ca svasārau ca svasāraḥ .~(1.2.64.3). P
1634 1 2 | V>tiṅvidhipratiṣedhaḥ ca</V> .~(1.2.64.3). P I.234.
1635 1 2 | II.119 - 133 {61/186} tiṅ ca kaḥ cit vidheyaḥ kaḥ cit
1636 1 2 | 119 - 133 {62/186} pacati ca pacati ca pacataḥ : taḥśabdaḥ
1637 1 2 | 62/186} pacati ca pacati ca pacataḥ : taḥśabdaḥ vidheyaḥ
1638 1 2 | 119 - 133 {66/186} nanu ca utpatatā eva vacanalopam
1639 1 2 | dvivacanabahuvacanavidhim dvandvapratiṣedham ca vakṣyati tadartham punaḥ
1640 1 2 | dvivacanabahuvacanāni vidheyāni : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ
1641 1 2 | vidheyāni : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ
1642 1 2 | vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ
1643 1 2 | vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(
1644 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3).
1645 1 2 | 186} <V>dvandvapratiṣedhaḥ ca</V> .~(1.2.64.3). P I.234.
1646 1 2 | 133 {71/186} dvandvasya ca pratiṣedhaḥ vaktavyaḥ :
1647 1 2 | pratiṣedhaḥ vaktavyaḥ : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ
1648 1 2 | vaktavyaḥ : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ
1649 1 2 | vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ
1650 1 2 | vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(
1651 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3).
1652 1 2 | mā bhūt : brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi .~(
1653 1 2 | brāhmaṇābhyām ca kṛtam brāhmaṇābhyām ca dehi .~(1.2.64.3). P I.234.
1654 1 2 | 186} <V>anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ</V> .~(1.
1655 1 2 | dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .~(1.2.64.3). P I.234.
1656 1 2 | pratiṣedhaḥ vaktavyaḥ : mātā ca janayitrī mātārau ca dhānyasya
1657 1 2 | mātā ca janayitrī mātārau ca dhānyasya mātṛmātāraḥ .~(
1658 1 2 | vibhaktyantāni sarūpāṇi : mātṛbhyām ca mātṛbhyāṃ ca iti .~(1.2.
1659 1 2 | mātṛbhyām ca mātṛbhyāṃ ca iti .~(1.2.64.3). P I.234.
1660 1 2 | 119 - 133 {108/186} evam ca kṛtvā codyate .~(1.2.64.
1661 1 2 | hariṇasya api hariṇī , hariṇī ca hariṇī ca hariṇyau .~(1.
1662 1 2 | hariṇī , hariṇī ca hariṇī ca hariṇyau .~(1.2.64.3). P
1663 1 2 | śyenasya api śyenī , śyenī ca śyenī ca śyenyau .~(1.2.
1664 1 2 | api śyenī , śyenī ca śyenī ca śyenyau .~(1.2.64.3). P
1665 1 2 | rohiṇasya api rohiṇī , rohiṇī ca rohiṇī ca rohiṇyau .~(1.
1666 1 2 | rohiṇī , rohiṇī ca rohiṇī ca rohiṇyau .~(1.2.64.3). P
1667 1 2 | prayujyate vibhaktyantam ca padam .~(1.2.64.3). P I.
1668 1 2 | 119 - 133 {118/186} rūpam ca iha āśrīyate .~(1.2.64.3).
1669 1 2 | 119/186} rūpanirgrahaḥ ca śabdasya na antareṇa laukikam
1670 1 2 | 119 - 133 {120/186} tasmin ca laukike prayoge sarūpāṇi
1671 1 2 | prayujyate vibhaktyantam ca padam .~(1.2.64.3). P I.
1672 1 2 | 119 - 133 {126/186} rūpam ca iha āśrīyate rūpanirgrahaḥ
1673 1 2 | iha āśrīyate rūpanirgrahaḥ ca śabdasya na antareṇa laukikam
1674 1 2 | 119 - 133 {127/186} tasmin ca laukike prayoge prātipadikānām
1675 1 2 | 119 - 133 {151/186} nanu ca uktaṃ : kaḥ cit vacanalopaḥ
1676 1 2 | dvivacanabahuvacanavidhiḥ dvandvapratiṣedhaḥ ca iti .~(1.2.64.3). P I.234.
1677 1 2 | idānīm idam bhavati : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ
1678 1 2 | bhavati : vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ
1679 1 2 | vṛkṣaḥ ca vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ
1680 1 2 | vṛkṣau , vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(
1681 1 2 | vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣaḥ ca vṛkṣāḥ iti .~(1.2.64.3).
1682 1 2 | nidarśayitavyam : vṛkṣau ca vṛkṣau ca vṛkṣau , vṛkṣāḥ
1683 1 2 | nidarśayitavyam : vṛkṣau ca vṛkṣau ca vṛkṣau , vṛkṣāḥ ca vṛkṣāḥ
1684 1 2 | vṛkṣau ca vṛkṣau , vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ
1685 1 2 | vṛkṣau , vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti .~(
1686 1 2 | vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ ca vṛkṣāḥ iti .~(1.2.64.3).
1687 1 2 | ucyate dvandvapratiṣedhaḥ ca vaktavyaḥ iti .~(1.2.64.
1688 1 2 | 119 - 133 {162/186} nanu ca uktam sāvakāśaḥ ekaśeṣaḥ .~(
1689 1 2 | II.119 - 133 {168/186} na ca tiṅantānām dvitīyasya padasya
1690 1 2 | 119 - 133 {177/186} nanu ca uktam ekavibhaktau iti cet
1691 1 2 | 119 - 133 {180/186} nanu ca uktam niyamāt na prāpnoti
1692 1 2 | 119 - 133 {183/186} kaḥ ca tulyajātīyaḥ .~(1.2.64.3).
1693 1 2 | iti ucyate prātipadikāṇām ca ekaśeṣe siddham .~(1.2.64.
1694 1 2 | apatyādiṣu iti ucyate bahavaḥ ca apatyādayaḥ : gargasya apatyam
1695 1 2 | 30} ekā prakṛtiḥ bahavaḥ ca yañaḥ .~(1.2.64.4). P I.
1696 1 2 | II.133 - 136 {7/30} nanu ca yathā eva bahavaḥ yañaḥ
1697 1 2 | II.133 - 136 {13/30} nanu ca uktam : na evam śakyam .~(
1698 1 2 | tatra gotrasya grahaṇam na ca etat laukikam gotram .~(
1699 1 2 | astu ekā prakṛtiḥ bahavaḥ ca yañaḥ .~(1.2.64.4). P I.
1700 1 2 | II.133 - 136 {18/30} nanu ca uktam : asārūpyāt ekaśeṣaḥ
1701 1 2 | vaktavyaḥ : vakradaṇḍaḥ ca kuṭiladaṇḍaḥ ca vakradaṇḍau
1702 1 2 | vakradaṇḍaḥ ca kuṭiladaṇḍaḥ ca vakradaṇḍau kuṭiladaṇḍāu
1703 1 2 | 133 - 136 {30/30} akṣaḥ ca akṣaḥ ca akṣau , mīmaṃsakaḥ
1704 1 2 | 30/30} akṣaḥ ca akṣaḥ ca akṣau , mīmaṃsakaḥ ca mīmāṃsakaḥ
1705 1 2 | akṣaḥ ca akṣau , mīmaṃsakaḥ ca mīmāṃsakaḥ ca mīmaṃsakau .~(
1706 1 2 | mīmaṃsakaḥ ca mīmāṃsakaḥ ca mīmaṃsakau .~(1.2.64.5)
1707 1 2 | kasmāt na bhavati : ekaḥ ca ekaḥ ca , dvau ca dvau ca
1708 1 2 | na bhavati : ekaḥ ca ekaḥ ca , dvau ca dvau ca iti .~(
1709 1 2 | ekaḥ ca ekaḥ ca , dvau ca dvau ca iti .~(1.2.64.5)
1710 1 2 | ca ekaḥ ca , dvau ca dvau ca iti .~(1.2.64.5) P I.239.
1711 1 2 | arthāsampratyayāt anyapadārthatvāt ca anekaśeṣaḥ</V> .~(1.2.64.
1712 1 2 | 5/40} anyapadārthatvāt ca saṅkhyāyāḥ ekaśeṣaḥ na bhaviṣyati .~(
1713 1 2 | II.136 - 139 {6/40} ekaḥ ca ekaḥ ca iti asya dvau iti
1714 1 2 | 139 {6/40} ekaḥ ca ekaḥ ca iti asya dvau iti arthaḥ .~(
1715 1 2 | II.136 - 139 {7/40} dvau ca dvau ca iti asya catvāraḥ
1716 1 2 | 139 {7/40} dvau ca dvau ca iti asya catvāraḥ iti arthaḥ .~(
1717 1 2 | 136 - 139 {12/40} gārgyaḥ ca gārgyāyaṇaḥ ca gārgyau .~(
1718 1 2 | gārgyaḥ ca gārgyāyaṇaḥ ca gārgyau .~(1.2.64.5) P I.
1719 1 2 | II.136 - 139 {13/40} na ca ucyate vṛddhayuvānau iti
1720 1 2 | vṛddhayuvānau iti bhavati ca ekaśeṣaḥ .~(1.2.64.5) P
1721 1 2 | ucyate : anyapadārthatvāt ca iti .~(1.2.64.5) P I.239.
1722 1 2 | 40} tat yathā : viṃśatiḥ ca viṃśatiḥ ca viṃśatī iti .~(
1723 1 2 | yathā : viṃśatiḥ ca viṃśatiḥ ca viṃśatī iti .~(1.2.64.5)
1724 1 2 | arthāsampratyayāt anyapadārthatvāt ca iti .~(1.2.64.5) P I.239.
1725 1 2 | II.136 - 139 {39/40} etat ca vārttam .~(1.2.64.5) P I.
1726 1 2 | udyamanam cet na udyacchati ca antareṇa tat tulyam | tasmāt
1727 1 2 | ekaśeṣaḥ vaktavyaḥ : pacati ca pacasi ca pacathaḥ , pacasi
1728 1 2 | vaktavyaḥ : pacati ca pacasi ca pacathaḥ , pacasi ca pacāmi
1729 1 2 | pacasi ca pacathaḥ , pacasi ca pacāmi ca pacāvaḥ , pacati
1730 1 2 | pacathaḥ , pacasi ca pacāmi ca pacāvaḥ , pacati ca pacasi
1731 1 2 | pacāmi ca pacāvaḥ , pacati ca pacasi ca pacāmi ca pacāmaḥ .~(
1732 1 2 | pacāvaḥ , pacati ca pacasi ca pacāmi ca pacāmaḥ .~(1.2.
1733 1 2 | pacati ca pacasi ca pacāmi ca pacāmaḥ .~(1.2.64.6) P I.
1734 1 2 | dvivacanabahuvacanāprasiddhiḥ ca ekārthatvāt </V>. dvivacanabahuvacanayoḥ
1735 1 2 | dvivacanabahuvacanayoḥ ca aprasiddhiḥ .~(1.2.64.7)
1736 1 2 | 140 - 144 {8/61} kimarthaḥ ca ekaḥ .~(1.2.64.7) P I.240.
1737 1 2 | 61} dvyarthaḥ bahvarthaḥ ca .~(1.2.64.7) P I.240.16 -
1738 1 2 | ekaḥ ayam aviśiṣyate saḥ ca dvyarthaḥ bhavati bahvarthaḥ
1739 1 2 | dvyarthaḥ bhavati bahvarthaḥ ca iti .~(1.2.64.7) P I.240.
1740 1 2 | II.140 - 144 {24/61} tat ca ekaśeṣakṛtam .~(1.2.64.7)
1741 1 2 | 140 - 144 {26/61} paśyāmaḥ ca punaḥ antareṇa api tadvācinaḥ
1742 1 2 | II.140 - 144 {32/61} loke ca ekasmin vṛkṣaḥ iti prayuñjate
1743 1 2 | II.140 - 144 {37/61} nanu ca uktam : pratyartham śabdaniveśāt
1744 1 2 | II.140 - 144 {38/61} yadi ca ekena śabdena anekasya arthasya
1745 1 2 | 57/61} <V>ubhayadarśanāt ca</V> .~(1.2.64.7) P I.240.
1746 1 2 | manyate : ekā ākṛtiḥ sā ca abhidhīyate iti .~(1.2.64.
1747 1 2 | punaḥ jñāyate ekā ākṛtiḥ sā ca abhidhīyate iti .~(1.2.64.
1748 1 2 | 54} <V>avyapavargagateḥ ca</V> .~(1.2.64.8). P I.242.
1749 1 2 | 7/54} avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate
1750 1 2 | 150 {9/54} <V>jñāyate ca ekopadiṣṭam </V>. jñāyate
1751 1 2 | deśe anyasmin kāle anyasyām ca vayovasthāyām dṛṣṭvā jānāti
1752 1 2 | prakhyāviśeṣāt jñāyate ca ekopadiṣṭam iti .~(1.2.64.
1753 1 2 | 14/54} <V>dharmaśāstram ca tathā </V>. evam ca kṛtvā
1754 1 2 | dharmaśāstram ca tathā </V>. evam ca kṛtvā dharmaśāstram pravṛttam :
1755 1 2 | brāhmaṇamātram na hanyate surāmātram ca na pīyate .~(1.2.64.8).
1756 1 2 | ekam brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ
1757 1 2 | viśeṣaḥ avyapavargagateḥ ca iti ataḥ .~(1.2.64.8). P
1758 1 2 | etat : avyapavargagateḥ ca dharmaśāstram ca tathā iti .~(
1759 1 2 | avyapavargagateḥ ca dharmaśāstram ca tathā iti .~(1.2.64.8).
1760 1 2 | 144 - 150 {20/54} <V>asti ca ekam anekādhikaraṇastham
1761 1 2 | 144 - 150 {28/54} avaśyam ca etat evam vijñeyam ekam
1762 1 2 | 144 - 150 {31/54} avaśyam ca etat evam vijñeyam ākṛtiḥ
1763 1 2 | 150 {39/54} aśāstrokte ca kriyamāṇe viguṇam karma
1764 1 2 | 144 - 150 {40/54} viguṇe ca karmaṇi phalānavāptiḥ .~(
1765 1 2 | II.144 - 150 {41/54} nanu ca yasya api ākṛtiḥ padārthaḥ
1766 1 2 | yadi anavayavena codyate na ca anubadhyate viguṇam karma
1767 1 2 | 144 - 150 {42/54} viguṇe ca karmaṇi phalānavāptiḥ .~(
1768 1 2 | 43/54} ekā ākṛtiḥ iti ca pratijñā hīyeta .~(1.2.64.
1769 1 2 | II.144 - 150 {44/54} yat ca asya pakṣasya upādāne prayojanam
1770 1 2 | ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati .~(
1771 1 2 | anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ .~(
1772 1 2 | II.144 - 150 {46/54} nanu ca yasya api dravyam padārthaḥ
1773 1 2 | anavayavena codyate pratyekam ca parisamāpyate .~(1.2.64.
1774 1 2 | 150 {49/54} <V>codanāyām ca ekasya upādhivṛtteḥ</V> .~(
1775 1 2 | 150 {50/54} codanāyām ca ekasya upādhivṛtteḥ manyāmahe
1776 1 2 | nirupya dvitīyas tṛtīyaḥ ca nirupyate .~(1.2.64.8).
1777 1 2 | II.144 - 150 {52/54} yadi ca dravyam padārthaḥ syāt ekam
1778 1 2 | nirupya dvitīyasya tṛtīyasya ca nirvapaṇam na prakalpeta .~(
1779 1 2 | 150 - 152 {2/21} <V>tathā ca liṅgavacanasiddhiḥ</V> .~(
1780 1 2 | II.150 - 152 {3/21} evam ca kṛtvā liṅgavacanāni siddhāni
1781 1 2 | 152 {4/21} <V>codanāsu ca tasya ārambhāt</V> .~(1.
1782 1 2 | 150 - 152 {5/21} codanāsu ca tasya ārambhāt manyāmahe
1783 1 2 | II.150 - 152 {7/21} <V>na ca ekam anekādhikaraṇastham
1784 1 2 | srughne bhavati mathurāyām ca .~(1.2.64.9). P I.244.8 -
1785 1 2 | 21} <V>vināśe prādurbhāve ca sarvam tathā syāt</V> .~(
1786 1 2 | 150 - 152 {12/21} vinaśyet ca prāduḥ ṣyāt ca .~(1.2.64.
1787 1 2 | vinaśyet ca prāduḥ ṣyāt ca .~(1.2.64.9). P I.244.8 -
1788 1 2 | 150 - 152 {15/21} <V>asti ca vairūpyam</V> .~(1.2.64.
1789 1 2 | khalu api vairūpyam : gauḥ ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti .~(
1790 1 2 | vairūpyam : gauḥ ca gauḥ ca khaṇḍaḥ muṇḍaḥ iti .~(1.
1791 1 2 | 150 - 152 {17/21} <V>tathā ca vigrahaḥ</V> .~(1.2.64.9).
1792 1 2 | II.150 - 152 {18/21} evam ca kṛtvā vigrahaḥ upapannaḥ
1793 1 2 | upapannaḥ bhavati : gauḥ ca gauḥ ca iti .~(1.2.64.9).
1794 1 2 | upapannaḥ bhavati : gauḥ ca gauḥ ca iti .~(1.2.64.9). P I.244.
1795 1 2 | 152 {19/21} <V>vyartheṣu ca muktasaṃśayam</V> .~(1.2.
1796 1 2 | 152 {20/21} vyartheṣu ca muktasaṃśayam bhavati .~(
1797 1 2 | guṇāḥ apāyinaḥ upāyinaḥ ca .~(1.2.64.10) P I.245.6 -
1798 1 2 | sattvaguṇāḥ ekatvadvitvabahutvāni ca .~(1.2.64.10) P I.245.6 -
1799 1 2 | II.153 - 159 {12/95} yat ca asya pakṣasya upādāne prayojanam
1800 1 2 | ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati .~(
1801 1 2 | II.153 - 159 {21/95} yat ca asya pakṣasya upādāne prayojanam
1802 1 2 | ekaśeṣaḥ na vaktavyaḥ iti saḥ ca idānīm vaktavyaḥ bhavati .~(
1803 1 2 | 159 {22/95} liṅgaparihāraḥ ca api na upapadyate .~(1.2.
1804 1 2 | II.153 - 159 {32/95} nanu ca loke api styāyateḥ eva strī
1805 1 2 | styāyateḥ eva strī sūteḥ ca pumān .~(1.2.64.10) P I.
1806 1 2 | 159 {34/95} kartṛsādhanaḥ ca pumān : sūte pumān iti .~(
1807 1 2 | bhāvasādhanam : styānam pravṛttiḥ ca .~(1.2.64.10) P I.245.6 -
1808 1 2 | 153 - 159 {40/95} sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ
1809 1 2 | II.153 - 159 {46/95} tat ca ubhayam sarvatra .~(1.2.
1810 1 2 | 51/95} vacanaparihāraḥ ca api upapannaḥ .~(1.2.64.
1811 1 2 | tasya yat liṅgam vacanam ca tat guṇasya api bhavati .~(
1812 1 2 | tasya yat liṅgam vacanam ca tat ākṛteḥ api bhaviṣyati .~(
1813 1 2 | 153 - 159 {67/95} <V>na ca ekam anekādhikaraṇastham
1814 1 2 | anekaḥ ātmā ākṛteḥ dravyasya ca .~(1.2.64.10) P I.245.6 -
1815 1 2 | 159 {87/95} <V>vyartheṣu ca sāmānyāt siddham</V> .~(
1816 1 2 | 159 {88/95} vibhinnārtheṣu ca sāmānyāt siddham sarvam .~(
1817 1 2 | kasmāt na bhavati : ajaḥ ca barkaraḥ ca , aśvaḥ ca kiśoraḥ
1818 1 2 | bhavati : ajaḥ ca barkaraḥ ca , aśvaḥ ca kiśoraḥ ca ,
1819 1 2 | ajaḥ ca barkaraḥ ca , aśvaḥ ca kiśoraḥ ca , uṣṭraḥ ca karabhaḥ
1820 1 2 | barkaraḥ ca , aśvaḥ ca kiśoraḥ ca , uṣṭraḥ ca karabhaḥ ca
1821 1 2 | aśvaḥ ca kiśoraḥ ca , uṣṭraḥ ca karabhaḥ ca iti .~(1.2.65)
1822 1 2 | ca , uṣṭraḥ ca karabhaḥ ca iti .~(1.2.65) P I.247.18 -
1823 1 2 | eva viśeṣaḥ iti ucyate na ca atra tallakṣaṇaḥ eva viśeṣaḥ .~(
1824 1 2 | 248.3 R II.161 {2/7} kim ca ataḥ .~(1.2.66.1) P I.247.
1825 1 2 | vā śabdagrahaṇam vā gārgī ca gārgyāyaṇau ca gargāḥ :
1826 1 2 | vā gārgī ca gārgyāyaṇau ca gargāḥ : kena yaśabdaḥ na
1827 1 2 | 248.3 R II.161 {5/7} iha ca gārgī ca gārgyāyaṇau ca
1828 1 2 | II.161 {5/7} iha ca gārgī ca gārgyāyaṇau ca gargān paśya :
1829 1 2 | ca gārgī ca gārgyāyaṇau ca gargān paśya : tasmāt śasaḥ
1830 1 2 | kasmāt na bhavati : ajā ca barkaraḥ ca , vaḍavā ca
1831 1 2 | bhavati : ajā ca barkaraḥ ca , vaḍavā ca kiśoraḥ ca ,
1832 1 2 | ca barkaraḥ ca , vaḍavā ca kiśoraḥ ca , uṣṭrī ca karabhaḥ
1833 1 2 | barkaraḥ ca , vaḍavā ca kiśoraḥ ca , uṣṭrī ca karabhaḥ ca iti .~(
1834 1 2 | vaḍavā ca kiśoraḥ ca , uṣṭrī ca karabhaḥ ca iti .~(1.2.66.
1835 1 2 | kiśoraḥ ca , uṣṭrī ca karabhaḥ ca iti .~(1.2.66.2) P I.248.
1836 1 2 | 4 - 6 R II.161 {3/4} na ca atra tallakṣaṇaḥ eva viśeṣaḥ .~(
1837 1 2 | kasmāt na bhavati : haṃsaḥ ca varaṭā ca kacchapaḥ ca ḍulī
1838 1 2 | bhavati : haṃsaḥ ca varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ
1839 1 2 | haṃsaḥ ca varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit
1840 1 2 | varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti .~(
1841 1 2 | kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti .~(1.2.67)
1842 1 2 | ḍulī ca , rśyaḥ ca rohit ca iti .~(1.2.67) P I.248.8 -
1843 1 2 | 8 - 10 R II.162 {3/4} na ca atra tallakṣaṇaḥ eva viśeṣaḥ .~(
1844 1 2 | 18 R II.162 {4/11} na ca atra tallakṣaṇaḥ eva viśeṣaḥ .~(
1845 1 2 | 18 R II.162 {8/11} haṃsaḥ ca varaṭā ca , kacchapaḥ ca
1846 1 2 | 8/11} haṃsaḥ ca varaṭā ca , kacchapaḥ ca ḍulī ca ,
1847 1 2 | ca varaṭā ca , kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit
1848 1 2 | varaṭā ca , kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti
1849 1 2 | kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ
1850 1 2 | ḍulī ca , rśyaḥ ca rohit ca iti atra ekaśeṣaḥ na bhavati .~(
1851 1 2 | avivakṣitatvāt sāmānyasya ca vivakṣitatvāt siddham </
1852 1 2 | yuvasthavirastrīpuṃsānām viśeṣaḥ ca avivakṣitaḥ sāmānyam ca
1853 1 2 | ca avivakṣitaḥ sāmānyam ca vivakṣitam .~(1.2.68.2)
1854 1 2 | avivakṣitatvāt sāmānyasya ca vivakṣitatvāt sarūpāṇām
1855 1 2 | bhavati : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(
1856 1 2 | brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(1.2.68.2) P I.248.
1857 1 2 | iha na prāpnoti : kārakaḥ ca kārikā ca kārakau .~(1.2.
1858 1 2 | prāpnoti : kārakaḥ ca kārikā ca kārakau .~(1.2.68.2) P I.
1859 1 2 | II.163 - 165 {11/27} kim ca ataḥ .~(1.2.68.2) P I.248.
1860 1 2 | viśeṣaḥ iti siddham kārakaḥ ca kārikā ca kārakau .~(1.2.
1861 1 2 | siddham kārakaḥ ca kārikā ca kārakau .~(1.2.68.2) P I.
1862 1 2 | idam tu na sidhyati : gomān ca gomatī ca gomantau .~(1.
1863 1 2 | sidhyati : gomān ca gomatī ca gomantau .~(1.2.68.2) P
1864 1 2 | viśeṣaḥ iti siddham gomān ca gomatī ca gomantau .~(1.
1865 1 2 | siddham gomān ca gomatī ca gomantau .~(1.2.68.2) P
1866 1 2 | tu na sidhyati : kārakaḥ ca kārikā ca kārakau .~(1.2.
1867 1 2 | sidhyati : kārakaḥ ca kārikā ca kārakau .~(1.2.68.2) P I.
1868 1 2 | 27} ubhayathā api paṭuḥ ca paṭvī ca paṭū* iti etat
1869 1 2 | ubhayathā api paṭuḥ ca paṭvī ca paṭū* iti etat na sidhyati .~(
1870 1 2 | śabdārthau yā strī tatsadbhāvena ca tallakṣaṇaḥ viśeṣaḥ āśrīyate .~(
1871 1 2 | II.163 - 165 {20/27} evam ca kṛtvā iha api prāptiḥ :
1872 1 2 | prāptiḥ : brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(
1873 1 2 | brāhmaṇavatsā ca brāhmaṇīvatsaḥ ca iti .~(1.2.68.2) P I.248.
1874 1 2 | II.163 - 165 {25/27} kau ca prakṛtau .~(1.2.68.2) P
1875 1 2 | 167 {2/17} katham śuklaḥ ca kambalaḥ śuklam ca vastram
1876 1 2 | śuklaḥ ca kambalaḥ śuklam ca vastram tat idam śuklam ,
1877 1 2 | te* ime śukle , śuklaḥ ca kambalaḥ śuklā ca bṛhatikā
1878 1 2 | śuklaḥ ca kambalaḥ śuklā ca bṛhatikā śuklam ca vastram
1879 1 2 | śuklā ca bṛhatikā śuklam ca vastram tat idam śuklam ,
1880 1 2 | II.166 - 167 {5/17} kim ca pradhānam .~(1.2.69) P I.
1881 1 2 | anirjñāte arthe guṇasandehe ca napuṃsakaliṅgam prayujyate .~(
1882 1 2 | 166 - 167 {10/17} dvayam ca eva hi jāyate strī vā pumān
1883 1 2 | tarhi prayojanam : ekavat ca asya anyatarasyām iti vakṣyāmi
1884 1 2 | 169 {17/27} <V>tadviṣayam ca</V> .~(1.2.68, 70 - 71)
1885 1 2 | 169 {18/27} tadviṣayam ca etat draṣṭavyam bhavati :
1886 1 2 | 168 - 169 {26/27} samāne ca kāle varṇe gauḥ kṛṣṇaḥ iti
1887 1 2 | 168 - 169 {27/27} samāne ca śukle varṇe gauḥ śvetaḥ
1888 1 2 | R II.169 - 170 {3/8} sā ca devadattaḥ ca tau sā ca
1889 1 2 | 170 {3/8} sā ca devadattaḥ ca tau sā ca kuṇḍe ca tāni .~(
1890 1 2 | ca devadattaḥ ca tau sā ca kuṇḍe ca tāni .~(1.2.72.
1891 1 2 | devadattaḥ ca tau sā ca kuṇḍe ca tāni .~(1.2.72.1) P I.251.
1892 1 2 | R II.169 - 170 {7/8} saḥ ca kukkuṭaḥ sā ca mayūrī kukkuṭamayūryau
1893 1 2 | 7/8} saḥ ca kukkuṭaḥ sā ca mayūrī kukkuṭamayūryau te .~(
1894 1 2 | pippalyāḥ tat ardhapippalī ca sā ardhapippalyau te .~(
1895 1 2 | II.170 - 171 {5/31} ātaḥ ca sāmānyam .~(1.2.72.2) P
1896 1 2 | 171 {9/31} <V>parasya ca ubhayavācitvāt</V> .~(1.
1897 1 2 | 31} <V>pūrvaśeṣadarśanāt ca</V> .~(1.2.72.2) P I.251.
1898 1 2 | api śeṣaḥ dṛśyate : saḥ ca yaḥ ca tau ānaya , yau ānaya
1899 1 2 | śeṣaḥ dṛśyate : saḥ ca yaḥ ca tau ānaya , yau ānaya iti .~(
1900 1 2 | V>sāmānyaviśeṣavācinoḥ ca dvandvābhāvāt siddham </
1901 1 2 | V>. sāmānyaviśeṣavācinoḥ ca dvandvaḥ na bhavati iti
1902 1 2 | gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca .~(1.2.72.2)
1903 1 2 | utkālitapuṃskāḥ vāhāya ca vikrayāya ca .~(1.2.72.2) P I.251.15 -
1904 1 2 | gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca .~(1.2.73)
1905 1 2 | utkālitapuṃskāḥ vāhāya ca vikrayāya ca .~(1.2.73) P I.252.13 -
1906 1 2 | 8/19} kutaḥ eva vāhāya ca vikrayāya ca .~(1.2.73)
1907 1 2 | eva vāhāya ca vikrayāya ca .~(1.2.73) P I.252.13 -
1908 1 2 | utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca .~(1.2.73)
1909 1 2 | aśakyāḥ vāhāya ca vikrayāya ca .~(1.2.73) P I.252.13 -
1910 1 2 | utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca .~(1.2.73)
1911 1 2 | aśakyāḥ vāhāya ca vikrayāya ca .~(1.2.73) P I.252.13 -
1912 1 3 | śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti āyuṣmatpuruṣāṇi
1913 1 3 | bhavanti āyuṣmatpuruṣāṇi ca .~(1.3.1.1) P I.253.2 -
1914 1 3 | 178 {7/55} adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti .~(
1915 1 3 | tat jñāpayati ācāryaḥ asti ca pāṭhaḥ bāhyaḥ ca sūtrāt
1916 1 3 | ācāryaḥ asti ca pāṭhaḥ bāhyaḥ ca sūtrāt iti .~(1.3.1.1) P
1917 1 3 | dhātuḥ nu iti pratyayaḥ ca nipātaḥ ca .~(1.3.1.1) P
1918 1 3 | iti pratyayaḥ ca nipātaḥ ca .~(1.3.1.1) P I.253.2 -
1919 1 3 | II.173 - 178 {24/55} kim ca syāt yadi eteṣām api dhātusañjñā
1920 1 3 | tavyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .~(1.3.1.1) P I.
1921 1 3 | 173 - 178 {50/55} aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(
1922 1 3 | aniṣṭam ca prāpnoti iṣṭam ca na sidhyati .~(1.3.1.1)
1923 1 3 | 55} <V>parimāṇagrahaṇam ca</V> .~(1.3.1.1) P I.253.
1924 1 3 | 54/55} parimāṇagrahaṇam ca kartavyam .~(1.3.1.1) P
1925 1 3 | sapratyayakena sopasargeṇa ca .~(1.3.1.2) P I.254.13 -
1926 1 3 | paṭhati : prakṛtyarthaḥ anyaḥ ca anyaḥ ca .~(1.3.1.2) P I.
1927 1 3 | prakṛtyarthaḥ anyaḥ ca anyaḥ ca .~(1.3.1.2) P I.254.13 -
1928 1 3 | 185 {38/84} <V>dhātoḥ ca arthābhedāt pratyayāntareṣu</
1929 1 3 | 179 - 185 {39/84} dhātoḥ ca arthābhedāt pratyayāntareṣu
1930 1 3 | iti : pratyayārthaḥ anyaḥ ca anyaḥ ca bhavati .~(1.3.
1931 1 3 | pratyayārthaḥ anyaḥ ca anyaḥ ca bhavati .~(1.3.1.2) P I.
1932 1 3 | 43/84} anvayāt vyatirekāt ca .~(1.3.1.2) P I.254.13 -
1933 1 3 | pacśabdaḥ cakārāntaḥ atiśabdaḥ ca pratyayaḥ .~(1.3.1.2) P
1934 1 3 | viklittiḥ kartṛtvam ekatvam ca .~(1.3.1.2) P I.254.13 -
1935 1 3 | paṭhikriyā upajāyate kartṛtvam ca ekatvam ca anvayī .~(1.3.
1936 1 3 | upajāyate kartṛtvam ca ekatvam ca anvayī .~(1.3.1.2) P I.254.
1937 1 3 | II.179 - 185 {55/84} ekaḥ ca śabdaḥ bahvarthaḥ .~(1.3.
1938 1 3 | 185 {61/84} sāmānyaśabdāḥ ca na antareṇa prakaraṇam viśeṣam
1939 1 3 | II.179 - 185 {76/84} na ca idam na asti bahvarthāḥ
1940 1 3 | 185 {81/84} nikṣepaṇe ca api vartate : kaṭe kuru ,
1941 1 3 | II.185 - 192 {8/70} ātaḥ ca anyaḥ bhāvaḥ anyaḥ abhāvaḥ
1942 1 3 | saḥ na tasya abhāvam yasya ca abhāvam na tasya bhāvam .~(
1943 1 3 | 192 {10/70} pacādīnām ca dhātusañjñā na prāpnoti .~(
1944 1 3 | kālān sarvān puruṣān sarvāṇi ca vacanāni anuvartate .~(1.
1945 1 3 | bhavatiḥ punaḥ vartamānakālam ca eva ekatvam ca .~(1.3.1.
1946 1 3 | vartamānakālam ca eva ekatvam ca .~(1.3.1.3) P I.256.18 -
1947 1 3 | śakyate vaktum yatra anyā ca anyā ca kriyā yatra khalu
1948 1 3 | vaktum yatra anyā ca anyā ca kriyā yatra khalu sā eva
1949 1 3 | kālabhedāt sādhanabhedāt ca .~(1.3.1.3) P I.256.18 -
1950 1 3 | bhavatiḥ sādhanam sarvakālaḥ ca pratyayaḥ .~(1.3.1.3) P
1951 1 3 | sādhanam vartamānakālaḥ ca pratyayaḥ .~(1.3.1.3) P
1952 1 3 | anyatvam asti pacādayaḥ ca kriyāḥ bhavatikriyāyāḥ kartryaḥ
1953 1 3 | 185 - 192 {29/70} kriyā ca eva hi bhāvyate svabhāvasiddham
1954 1 3 | yāvatā paṭhiṣyati pacādayaḥ ca kriyāḥ bhavatikriyāyāḥ kartryaḥ
1955 1 3 | II.185 - 192 {44/70} kim ca syāt .~(1.3.1.3) P I.256.
1956 1 3 | 47/70} <V>itaretarāśrayam ca pratyaye bhāvavacanatvam
1957 1 3 | pratyaye bhāvavacanatvam tasmāt ca pratyayaḥ</V> .~(1.3.1.3)
1958 1 3 | 48/70} itaretarāśrayam ca bhavati .~(1.3.1.3) P I.
1959 1 3 | pratyaye bhāvavacanatvam tasmāt ca pratyayaḥ .~(1.3.1.3) P
1960 1 3 | bhāvavacanatvam gamyate saḥ ca tāvat bhāvavacanāt utpannaḥ .~(
1961 1 3 | 53/70} itaretarāśrayāṇi ca na prakalpante .~(1.3.1.
1962 1 3 | 185 - 192 {58/70} nityeṣu ca śabdeṣu anāśritya bhāvavacanatvam
1963 1 3 | V>prathamabhāvagrahaṇam ca</V> .~(1.3.1.3) P I.256.
1964 1 3 | 70} prathamabhāvagrahaṇam ca kartavyam .~(1.3.1.3) P
1965 1 3 | II.185 - 192 {64/70} kim ca ataḥ .~(1.3.1.3) P I.256.
1966 1 3 | 193 - 196 {10/26} anyathā ca kārakāṇi śuṣkaudane pravartante
1967 1 3 | śuṣkaudane pravartante anyathā ca māṃsaudane .~(1.3.1.4) P
1968 1 3 | sthitaḥ iti ukte vardhateḥ ca apakṣīyateḥ ca nivṛttiḥ
1969 1 3 | vardhateḥ ca apakṣīyateḥ ca nivṛttiḥ bhavati .~(1.3.
1970 1 3 | 196 {24/26} astyādibhiḥ ca api bhūtabhaviṣyadvartamānāḥ
1971 1 3 | 198 {10/34} pratyekam ca ādiśabdaḥ parisamāpyate .~(
1972 1 3 | 198 {11/34} bhvādayaḥ iti ca vādayaḥ iti ca .~(1.3.1.
1973 1 3 | bhvādayaḥ iti ca vādayaḥ iti ca .~(1.3.1.5) P I.258.22 -
1974 1 3 | 198 {17/34} kartavyaḥ ca .~(1.3.1.5) P I.258.22 -
1975 1 3 | āṇapayatyādinivṛttyarthaḥ ca .~(1.3.1.5) P I.258.22 -
1976 1 3 | V>svarānubandhajñāpanāya ca</V> .~(1.3.1.5) P I.258.
1977 1 3 | svarānubandhajñāpanāya ca pāṭhaḥ kartavyaḥ : svarān
1978 1 3 | kartavyaḥ : svarān anubandhān ca jñāsyāmi iti .~(1.3.1.5)
1979 1 3 | II.196 - 198 {33/34} saḥ ca avaśyam śiṣṭaprayogaḥ upāsyaḥ
1980 1 3 | kasim prayuñjate dṛśyarthe ca diśim .~(1.3.2.1) P I.259.
1981 1 3 | ākhyānam uddeśaḥ guṇaiḥ ca prāpaṇam upadeśaḥ .~(1.3.
1982 1 3 | 199 - 202 {20/63} guṇaiḥ ca prāpaṇam upadeśaḥ .~(1.3.
1983 1 3 | II.199 - 202 {27/63} nanu ca lopaḥ eva itkāryam syāt .~(
1984 1 3 | 199 - 202 {31/63} kāryam ca iha na asti .~(1.3.2.2)
1985 1 3 | 199 - 202 {32/63} kārye ca asati yadi śravaṇam api
1986 1 3 | itsañjñāyām satyām āditaḥ ca iti iṭpratiṣedhaḥ prasajyeta .~(
1987 1 3 | II.199 - 202 {42/63} nanu ca uktam itsañjñāyām sarvaprasaṅgaḥ
1988 1 3 | 47/63} na brūmaḥ akartari ca kārake sañjñāyām iti .~(
1989 1 3 | 199 - 202 {49/63} halaḥ ca iti .~(1.3.2.2) P I.259.
1990 1 3 | II.199 - 202 {51/63} na ca eṣā sañjñā .~(1.3.2.2) P
1991 1 3 | vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~(1.3.2.2) P
1992 1 3 | tarhi : vākinādīnām kuk ca putrāt anyatarasyām iti
1993 1 3 | vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~(1.3.2.2) P
1994 1 3 | 199 - 202 {61/63} evam na ca idam akṛtam bhavati na upādheḥ
1995 1 3 | viśeṣaṇasya vā viśeṣaṇam iti na ca kaḥ cit doṣaḥ bhavati .~(
1996 1 3 | II.199 - 202 {62/63} evam ca kṛtvā ghañ na prāpnoti .~(
1997 1 3 | II.202 - 203 {17/26} nanu ca uktam halantye sarvprasaṅgaḥ
1998 1 3 | 202 - 203 {20/26} sarvaḥ ca hal tam tam avadhim prati
1999 1 3 | II.202 - 203 {22/26} kaḥ ca sādhīyaḥ .~(1.3.3.1) P I.
2000 1 3 | II.202 - 203 {25/26} na ca anyat kim cit apekṣyam asti .~(
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |