1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344
Part, -
4001 3 1 | 157 - 160 {25/58} tabādiṣu ca aṅittvam prayojanam .~(3.
4002 3 1 | piti ṅitkṛtam prāpnoti ṅiti ca pitkṛtam kena tat na syāt .~(
4003 3 1 | pit na ṅidvat bhavati ṅit ca na pidvat bhavati iti .~(
4004 3 1 | liṭ kit bhavati iti ṅit ca pit na bhavati .~(3.1.83)
4005 3 1 | 15 R III.160 {4/6} hau ca ahau ca .~(3.1.84) P II.
4006 3 1 | III.160 {4/6} hau ca ahau ca .~(3.1.84) P II.64.13 -
4007 3 1 | III.160 - 162 {5/43} saḥ ca na marati .~(3.1.85) P II.
4008 3 1 | kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt
4009 3 1 | 160 - 162 {43/43} saḥ api ca sidhyati bāhulakena</V> .~(
4010 3 1 | 162 {18/27} śakiruhoḥ ca iti vaktavyam .~(3.1.86)
4011 3 1 | 27} <V>dṛśoḥ ak pitaram ca dṛśeyam mātaram ca</V> .~(
4012 3 1 | pitaram ca dṛśeyam mātaram ca</V> .~(3.1.86) P II.65.8 -
4013 3 1 | dṛśoḥ ak vaktavyaḥ pitaram ca dṛśeyam mātaram ca iti evamartham .~(
4014 3 1 | pitaram ca dṛśeyam mātaram ca iti evamartham .~(3.1.86)
4015 3 1 | karmasthabhāvakānam karmasthakriyāṇām ca</V> .~(3.1.87.2) P II.66.
4016 3 1 | III.164 - 167 {31/31} na ca kartṛsthabhāvakānām kartṛsthakriyāṇām
4017 3 1 | 9 R III.167 {2/14} kim ca ataḥ .~(3.1.87.3) P II.67.
4018 3 1 | ātmanepadam vidheyam śabādīnām ca pratiṣedhaḥ vaktavyaḥ .~(
4019 3 1 | III.168 - 171 {10/68} na ca anyaḥ kartā dṛśyate kriyā
4020 3 1 | anyaḥ kartā dṛśyate kriyā ca upalabhyate .~(3.1.87.4)
4021 3 1 | III.168 - 171 {11/68} kim ca bhoḥ vigrahavatā eva kriyāyāḥ
4022 3 1 | 171 {61/68} <V>padalopaḥ ca</V> .~(3.1.87.4) P II.67.
4023 3 1 | 171 {62/68} padalopaḥ ca draṣṭavyaḥ .~(3.1.87.4)
4024 3 1 | ātmānau antarātmā śarīrātmā ca .~(3.1.87.4) P II.67.10 -
4025 3 1 | 172 - 176 {13/74} <V>tasya ca tapaḥkarmakasya eva</V> .~(
4026 3 1 | 172 - 176 {14/74} tasya ca tapaḥkarmakasya eva kartā
4027 3 1 | 176 {54/74} kriyāntaram ca atra gamyate .~(3.1.87.5)
4028 3 1 | V>bhūṣākarmakiratisanām ca anyatra ātmanepadāt</V> .~(
4029 3 1 | 74} bhūṣākarmakiratisanām ca pratiṣedhaḥ vaktavyaḥ anyatra
4030 3 1 | 177 - 179 {10/57} śyanā ca syādīnām bādhanam prāpnoti .~(
4031 3 1 | III.177 - 179 {20/57} le ca sārvadhātuke ca iti .~(3.
4032 3 1 | 20/57} le ca sārvadhātuke ca iti .~(3.1.90) P II.70.17 -
4033 3 1 | III.177 - 179 {22/57} kim ca ataḥ .~(3.1.90) P II.70.
4034 3 1 | III.177 - 179 {28/57} nanu ca uktam liṅliṭoḥ na sidhyati
4035 3 1 | III.177 - 179 {32/57} evam ca kṛtvā saḥ api adoṣaḥ bhavati
4036 3 1 | 57} yat api ucyate śyanā ca syādīnām bādhanam prāpnoti .~(
4037 3 1 | tataḥ śyan parasmaipadam ca iti .~(3.1.90) P II.70.17 -
4038 3 1 | III.177 - 179 {45/57} yak ca na bhavati duhasnunamām .~(
4039 3 1 | tataḥ śyan parasmaipadam ca .~(3.1.90) P II.70.17 -
4040 3 1 | prācām śyan parasmaipadam ca syatāsī lṛluṭoḥ cli luṅi
4041 3 1 | III.179 - 183 {7/95} kim ca syāt .~(3.1.91.1) P II.71.
4042 3 1 | lugvikaraṇāḥ śluvikaraṇāḥ ca liṅliṭau ca .~(3.1.91.1)
4043 3 1 | śluvikaraṇāḥ ca liṅliṭau ca .~(3.1.91.1) P II.71.24 -
4044 3 1 | III.179 - 183 {22/95} yat ca ṭitsañjñānām etvam vidhatte
4045 3 1 | ṭitsañjñānām etvam vidhatte tat ca vikaraṇaiḥ vyavahitatvāt
4046 3 1 | eśaḥ śittvam </V>. ekāraḥ ca śit kartavyaḥ .~(3.1.91.
4047 3 1 | 179 - 183 {28/95} <V>yat ca loṭaḥ vidhatte</V> .~(3.
4048 3 1 | III.179 - 183 {29/95} tat ca vikaraṇaiḥ vyavahitatvāt
4049 3 1 | laṅvat eḥ uḥ seḥ hi apit ca vā chandasi iti .~(3.1.91.
4050 3 1 | 179 - 183 {32/95} <V>yat ca api uktam laṅliṅoḥ tat ca
4051 3 1 | ca api uktam laṅliṅoḥ tat ca na syāt</V> .~(3.1.91.1)
4052 3 1 | 34/95} nityam ṅitaḥ itaḥ ca tasthasthamipām tāmtamtāmaḥ
4053 3 1 | parasmaipadeṣu udāttaḥ ṅit ca iti .~(3.1.91.1) P II.71.
4054 3 1 | III.179 - 183 {42/95} nanu ca nivṛtte api lādeśe dhātvadhikāre
4055 3 1 | III.179 - 183 {49/95} nanu ca uktam ādye yoge na vyavāye
4056 3 1 | III.179 - 183 {55/95} na ca akṛteṣu ādeśeṣu sārvadhātukatvam
4057 3 1 | vihitam viśeṣayiṣyāmaḥ vidinā ca ānataryam .~(3.1.91.1) P
4058 3 1 | III.179 - 183 {71/95} nanu ca uktam alunan iti atra api
4059 3 1 | III.179 - 183 {90/95} na ca atra halādinā muhūrtam api
4060 3 1 | tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .~(3.1.91.2) P
4061 3 1 | 185 {14/41} <V>aṅgasañjñā ca</V> .~(3.1.91.2) P II.74.
4062 3 1 | 185 {15/41} aṅgasañjñā ca prayojanam .~(3.1.91.2)
4063 3 1 | 185 {17/41} <V>kṛtsañjñā ca</V> .~(3.1.91.2) P II.74.
4064 3 1 | 185 {18/41} kṛtsañjñā ca prayojanam .~(3.1.91.2)
4065 3 1 | 185 {20/41} upapadasañjñā ca. upapadasañjñā ca prayojanam .~(
4066 3 1 | upapadasañjñā ca. upapadasañjñā ca prayojanam .~(3.1.91.2)
4067 3 1 | svapādiṣu tarhi aṅgasañjñā ca prayojanam .~(3.1.91.2)
4068 3 1 | III.183 - 185 {30/41} tat ca avaśyam anuvartyam .~(3.
4069 3 1 | cūrṇacurādibhyaḥ ṇic bhavati dhātoḥ ca iti dhātumātrāt ṇic prāpnoti .~(
4070 3 1 | 36/41} yat ayam hetumati ca iti āha tat jñāpayati ācāryaḥ
4071 3 1 | kaṇḍvādibhyaḥ yak bhavati dhātoḥ ca iti dhātumātrāt yak prāpnoti .~(
4072 3 1 | 185 {38/41} <V>kaṇḍvādiṣu ca vyapadeśivadvacanāt</V> .~(
4073 3 1 | sthagrahaṇe punaḥ kriyamāṇe yatra ca saptamī śrūyate ya ca na
4074 3 1 | yatra ca saptamī śrūyate ya ca na śrūyate yatra ca etena
4075 3 1 | śrūyate ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate
4076 3 1 | śabdena nirdeśaḥ kriyate yatra ca anyena saptamīsthamātre
4077 3 1 | 187 - 190 {6/55} kriyamāṇe ca api samarthagrahaṇe mahāntam
4078 3 1 | III.187 - 190 {11/55} tadā ca prāpnoti .~(3.1.92.2) P
4079 3 1 | yat api ucyate kriyamāṇe ca api samarthagrahaṇe mahāntam
4080 3 1 | 187 - 190 {21/55} sañjñā ca nāma yataḥ na laghīyaḥ .~(
4081 3 1 | III.187 - 190 {25/55} yat ca atra upoccāri na tat padam
4082 3 1 | upoccāri na tat padam yat ca padam na tat upoccāri .~(
4083 3 1 | 187 - 190 {26/55} yāvatā ca idānīm padagandhaḥ asti
4084 3 1 | 190 {27/55} padavidhiḥ ca samarthānām bhavati .~(3.
4085 3 1 | 187 - 190 {35/55} sāpekṣam ca asamartham bhavati .~(3.
4086 3 1 | 38/55} <V>nimittopādanam ca</V> .~(3.1.92.2) P II.75.
4087 3 1 | 190 {39/55} nimittopādanam ca kartavyam .~(3.1.92.2) P
4088 3 1 | III.187 - 190 {52/55} nanu ca anyat tatragrahaṇasya prayojanam
4089 3 1 | III.190 - 192 {6/33} prāk ca lādeśāt dhātvadhikāraḥ .~(
4090 3 1 | III.190 - 192 {11/33} kim ca syāt yati atra kṛtsañjñā
4091 3 1 | III.190 - 192 {16/33} te ca atra tiṅoktāḥ ekatvādayaḥ
4092 3 1 | III.190 - 192 {19/33} na ca tiṅantasya strītvena yogaḥ
4093 3 1 | III.190 - 192 {22/33} na ca tiṅantasya apatyādibhiḥ
4094 3 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(3.1.93) P II.77.2 -
4095 3 1 | III.192 - 193 {3/8} kim ca ataḥ .~(3.1.94.1) P II.78.
4096 3 1 | 198 {10/117} etāvantaḥ ca dhātavaḥ yat uta ajantāḥ
4097 3 1 | yat uta ajantāḥ halantāḥ ca .~(3.1.94.2) P II.78.8 -
4098 3 1 | 193 - 198 {11/117} ucyante ca tavyādayaḥ .~(3.1.94.2)
4099 3 1 | 198 {33/117} tadditeṣu ca sarvam eva utsargāpavādam
4100 3 1 | 193 - 198 {43/117} nanu ca uktam tatra utpattivāprasaṅgaḥ
4101 3 1 | prakṛtyarthe vartate na ca anyaḥ śabdaḥ asti yaḥ tam
4102 3 1 | prakṛtiḥ prayoktavyā na ca kevalaḥ pratyayaḥ iti .~(
4103 3 1 | 193 - 198 {53/117} nanu ca yaḥ eva tasya samayasya
4104 3 1 | 117} pramāṇam asau tatra ca iha ca .~(3.1.94.2) P II.
4105 3 1 | pramāṇam asau tatra ca iha ca .~(3.1.94.2) P II.78.8 -
4106 3 1 | III.193 - 198 {57/117} na ca anutpattau sāmarthyam asti .~(
4107 3 1 | III.193 - 198 {64/117} na ca anutpattiḥ rūpavatī .~(3.
4108 3 1 | III.193 - 198 {67/117} na ca eva asti viśeṣaḥ yat apavādaḥ
4109 3 1 | III.193 - 198 {68/117} api ca sāpekṣaḥ ayam nirdeśaḥ kriyate
4110 3 1 | III.193 - 198 {69/117} na ca utsargavelāyām kim cit apekṣyam
4111 3 1 | yat ayam haśaśvatoḥ laṅ ca iti āha .~(3.1.94.2) P II.
4112 3 1 | 193 - 198 {98/117} upadeśe ca ete sarūpāḥ .~(3.1.94.2)
4113 3 1 | 193 - 198 {99/117} nanu ca uktam anubandhabhinneṣu
4114 3 1 | 193 - 198 {104/117} ekānte ca na doṣaḥ .~(3.1.94.2) P
4115 3 1 | bhavati iti ucyate sarvaḥ ca asarūpaḥ .~(3.1.94.2) P
4116 3 1 | 193 - 198 {112/117} kaḥ ca sādhīyaḥ .~(3.1.94.2) P
4117 3 1 | 198 {113/117} yaḥ prayoge ca prāk ca prayogāt .~(3.1.
4118 3 1 | 117} yaḥ prayoge ca prāk ca prayogāt .~(3.1.94.2) P
4119 3 1 | III.193 - 198 {115/117} na ca evam kaḥ cit api sarūpaḥ .~(
4120 3 1 | 117/117} anubandhabhinnāḥ ca prayoge sarūpāḥ .~(3.1.94.
4121 3 1 | III.199 - 200 {3/25} kaḥ ca atra viśeṣaḥ .~(3.1.94.3)
4122 3 1 | yat ayam arhe kṛtyatṛcaḥ ca iti tṛjgrahaṇam karoti tat
4123 3 1 | vaseḥ tavyat kartari ṇit ca</V> .~(3.1.96) P II.81.16 -
4124 3 1 | 22 R III.201 {9/12} ṇit ca asau bhavati iti vaktavyam .~(
4125 3 1 | 202 - 203 {9/20} etāvantaḥ ca dhātavaḥ yat uta ajantāḥ
4126 3 1 | yat uta ajantāḥ halantāḥ ca .~(3.1.97.1) P II.82.2 -
4127 3 1 | 202 - 203 {10/20} ucyante ca tavyādayaḥ .~(3.1.97.1)
4128 3 1 | kṛte yi pratyayasāmānye ca vāntādeśe kṛte halantāt
4129 3 1 | 8/21} <V>hanaḥ vā vadha ca</V> .~(3.1.97.2) P II.82.
4130 3 1 | vaktavyaḥ vadha iti ayam ca ādeśaḥ vaktavyaḥ .~(3.1.
4131 3 1 | 203 {21/21} asivadhyaḥ iti ca iṣyate .~(3.1.100) P II.
4132 3 1 | V>anupasargāt careḥ āṅi ca agurau</V> .~(3.1.100) P
4133 3 1 | anupasargāt careḥ iti atra āṅi ca agurau iti vaktavyam .~(
4134 3 1 | V>svāmini antodāttatvam ca</V> .~(3.1.103) P II.83.
4135 3 1 | 3} svāmini antodāttatvam ca vaktavyam .~(3.1.103) P
4136 3 1 | 205 - 206 {10/13} hanaḥ ta ca bhāve yathā syāt .~(3.1.
4137 3 1 | III.206 {2/8} hanaḥ taḥ ca iti atra cit striyām chandasi
4138 3 1 | III.206 - 207 {4/25} kim ca anyat prāpnoti .~(3.1.109)
4139 3 1 | 206 - 207 {13/25} <V>añjeḥ ca upasaṅkhyānam sañjñāyām</
4140 3 1 | 14/25} sañjñāyām añjeḥ ca upasaṅkhyānam kartavyam .~(
4141 3 1 | III.206 - 207 {20/25} nanu ca uktam vṛddhiḥ na prāpnoti
4142 3 1 | dīrghoccāraṇam kimartham na i ca khanaḥ iti eva ucyeta .~(
4143 3 1 | R III.207 - 208 {8/9} na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ .~(
4144 3 1 | 207 - 208 {9/9} tasmāt i ca khanaḥ iti eva vaktavyam .~(
4145 3 1 | III.208 - 210 {22/40} nanu ca uktam bhṛñaḥ sañjñāpratiṣedhe
4146 3 1 | 210 {25/40} karmasādhanaḥ ca ayam .~(3.1.112) P II.85.
4147 3 1 | 210 {33/40} karmasādhanaḥ ca ayam .~(3.1.112) P II.85.
4148 3 1 | 208 - 210 {37/40} <V>samaḥ ca bahulam</V> .~(3.1.112)
4149 3 1 | 208 - 210 {38/40} samaḥ ca bahulam upasaṅkhyānam kartavyam .~(
4150 3 1 | kṛṣṭapacyasya antodāttatvam ca karmakartari ca</V> .~(3.
4151 3 1 | antodāttatvam ca karmakartari ca</V> .~(3.1.114) P II.86.
4152 3 1 | kṛṣṭapacyasya antodāttatvam ca karmakartari ca iti vaktavyam .~(
4153 3 1 | antodāttatvam ca karmakartari ca iti vaktavyam .~(3.1.114)
4154 3 1 | 210 {15/16} kṛṣṭapacy.Māḥ ca me akṛṣṭapacy.Māḥ ca me .~(
4155 3 1 | Māḥ ca me akṛṣṭapacy.Māḥ ca me .~(3.1.114) P II.86.16 -
4156 3 1 | 212 {4/9} amāvasyā iti ca iṣyate .~(3.1.122) P II.
4157 3 1 | ekavṛttitā tayoḥ svaraḥ ca me prasidhyati</V> .~(3.
4158 3 1 | 24} ṇyat ekasmāt yaśabdaḥ ca dvau kyapau ṇyadvidhiḥ catuḥ </
4159 3 1 | 213 {11/24} caturbhyaḥ ca yataḥ vidhiḥ .~(3.1.123)
4160 3 1 | 212 - 213 {15/24} yaśabdaḥ ca .~(3.1.123) P II.87.15 -
4161 3 1 | 213 {4/8} <V>samavapūrvāt ca</V> .~(3.1.124) P II.88.
4162 3 1 | III.213 {5/8} samavapūrvāt ca iti vaktavyam .~(3.1.124)
4163 3 1 | 213 {7/8} <V>lapidamibhyām ca</V>. lapidamibhyām ca iti
4164 3 1 | lapidamibhyām ca</V>. lapidamibhyām ca iti vaktavyam .~(3.1.124)
4165 3 1 | 20 R III.214 {3/12} kaḥ ca atra viśeṣaḥ .~(3.1.125.
4166 3 1 | pāyyanikāyyayoḥ ādipatvam ādikatvam ca nipātyate .~(3.1.129) P
4167 3 1 | 216 {15/18} <V>ūhivigrahāt ca brāhmaṇe siddham </V>. ūhivigrahāt
4168 3 1 | siddham </V>. ūhivigrahāt ca brāhmaṇe siddham etat .~(
4169 3 1 | 217- 218 {6/12} kartavyam ca .~(3.1.134) P II.91.13 -
4170 3 1 | anubandhāsañjārtham apavādabādhanārtham ca</V> .~(3.1.134) P II.91.
4171 3 1 | 218 - 219 {4/9} <V>gavi ca vindeḥ sañjñāyām</V> .~(
4172 3 1 | III.218 - 219 {5/9} gavi ca upapade vindeḥ sañjñāyām
4173 3 2 | 220 - 221 {9/25} <V>yatra ca niyuktaḥ </V>. yatra ca
4174 3 2 | ca niyuktaḥ </V>. yatra ca niyuktaḥ tatra upasaṅkhyānam
4175 3 2 | 25} <V>hṛgrahinīvahibhyaḥ ca</V> .~(3.2.1.1) P II.94.
4176 3 2 | 12/25} hṛgrahinīvahibhyaḥ ca iti vaktavyam .~(3.2.1.1)
4177 3 2 | pūrvapadaprakṛtisvaratvam ca</V> .~(3.2.1.3) P II.95.
4178 3 2 | pūrvapadaprakṛtisvaratvam ca vaktavyam .~(3.2.1.3) P
4179 3 2 | 13/36} <V>īkṣikṣamibhyām ca </V>. īkṣikṣamibhyām ca
4180 3 2 | ca </V>. īkṣikṣamibhyām ca iti vaktavyam .~(3.2.1.3)
4181 3 2 | pūrvapadaprakṛtsvaratvam ca vakṣyāmi īkāraḥ ca mā bhūt
4182 3 2 | pūrvapadaprakṛtsvaratvam ca vakṣyāmi īkāraḥ ca mā bhūt iti .~(3.2.1.3)
4183 3 2 | vigrahabhedāt yatra karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ
4184 3 2 | karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ tatra bhavati
4185 3 2 | 225 {31/36} kāṇḍalāve api ca vigrahābhāvāt na jñāpakasya
4186 3 2 | 33/36} <V>ānnādāya iti ca kṛtām vyatyayaḥ chandasi</
4187 3 2 | 225 {34/36} ānnādāya iti ca kṛtām vyatyayaḥ chandasi
4188 3 2 | kṛte samprasāraṇapūrvatve ca uvaṅādeśe āhuvaḥ iti etat
4189 3 2 | III.225 - 228 {36/91} na ca samprasāraṇam eva ākāralopasya
4190 3 2 | 225 - 228 {43/91} ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati .~(
4191 3 2 | III.225 - 228 {66/91} na ca samprasāraṇam eva āttvasya
4192 3 2 | III.225 - 228 {72/91} eṅaḥ ca samprasāraṇāt pūrvaḥ bhavati .~(
4193 3 2 | 25} <V>supi sthaḥ bhāve ca</V> .~(3.2.4) P II.98.2 -
4194 3 2 | supi sthaḥ iti atra bhāve ca iti vaktavyam .~(3.2.4)
4195 3 2 | 12 R III.229 {12/25} supi ca ataḥ kaḥ bhavati .~(3.2.
4196 3 2 | R III.229 {17/25} sthaḥ ca kaḥ bhavati supi iti .~(
4197 3 2 | 12 R III.229 {22/25} na ca anyasmin arthe ādiśyate .~(
4198 3 2 | 20 R III.230 {6/12} yaḥ ca śokam apanudati śokāpanodaḥ
4199 3 2 | III.231 {26/30} <V>sūtre ca dhāryarthe</V> .~(3.2.9)
4200 3 2 | R III.231 {27/30} sūtre ca dhāryarthe graheḥ upasaṅkhyānam .~(
4201 3 2 | śaṅkarā śakunikā tacchilā ca .~(3.2.14) P II.100.2 -
4202 3 2 | 14} <V>digdhasahapūrvāt ca</V> .~(3.2.15) P II.100.
4203 3 2 | 4/14} didghasahapūrvāt ca iti vaktavyam .~(3.2.15)
4204 3 2 | 6 R III.233 {5/8} nanu ca karmaṇi iti api vartate .~(
4205 3 2 | yat ayam bhikṣāsenādāyeṣu ca iti careḥ bhikṣāgrahaṇam
4206 3 2 | 2/7} ātmanaḥ mum bhṛñaḥ ca inpratyayaḥ .~(3.2.26) P
4207 3 2 | bhṛñaḥ kukṣyātmanoḥ mum ca</V> .~(3.2.26) P II.101.
4208 3 2 | bhṛñaḥ kukṣyātmanoḥ mum ca iti vaktavyam .~(3.2.26)
4209 3 2 | 22} tataḥ <V>muṣṭau dhmaḥ ca</V> .~(3.2.29) P II.102.
4210 3 2 | 236 {5/22} muṣṭau dhmaḥ ca dheṭaḥ ca iti vaktavyam .~(
4211 3 2 | muṣṭau dhmaḥ ca dheṭaḥ ca iti vaktavyam .~(3.2.29)
4212 3 2 | 5/14} <V>vihāyasaḥ viha ca</V> .~(3.2.38) P II.102.
4213 3 2 | 4 R III.236 {7/14} khac ca .~(3.2.38) P II.102.19 -
4214 3 2 | R III.236 {9/14} <V>khac ca ḍit vā</V> .~(3.2.38) P
4215 3 2 | 4 R III.236 {10/14} khac ca ḍit vā vaktavyaḥ .~(3.2.
4216 3 2 | 4 R III.236 {12/14} ḍe ca</V> .~(3.2.38) P II.102.
4217 3 2 | 4 R III.236 {13/14} ḍe ca vihāyasaḥ viha iti ayam
4218 3 2 | 237 {4/18} <V>urasaḥ lopaḥ ca</V> .~(3.2.48) P II.103.
4219 3 2 | 237 {5/18} urasaḥ lopaḥ ca vaktavyaḥ .~(3.2.48) P II.
4220 3 2 | dārau āhanaḥ aṇ antyasya ca ṭaḥ sañjñāyām</V> .~(3.2.
4221 3 2 | hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vaktavyaḥ .~(3.2.49)
4222 3 2 | hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vā vaktavyaḥ .~(3.2.
4223 3 2 | 237 {7/9} <V>karmaṇi sami ca</V> .~(3.2.49) P II.103.
4224 3 2 | hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vā vaktavyaḥ .~(3.2.
4225 3 2 | III.237 - 238 {3/16} kim ca ataḥ .~(3.2.52) P II.104.
4226 3 2 | III.238 - 240 {6/38} na ca asti viśeṣaḥ cvyante upapade
4227 3 2 | 238 - 240 {20/38} cyvantam ca gatisañjñam bhavati .~(3.
4228 3 2 | 238 - 240 {29/38} cvyantam ca avyayasañjñam .~(3.2.56)
4229 3 2 | III.238 - 240 {37/38} na ca rūḍḥiśabdāḥ gatibhiḥ viśeṣyante .~(
4230 3 2 | 241 {12/26} sarvasandeheṣu ca idam upatiṣṭhate .~(3.2.
4231 3 2 | 26} kṛtyokeṣṇuccārvādayaḥ ca iti eṣaḥ svaraḥ yathā syāt .~(
4232 3 2 | ayam api iṭi kṛte ṣatve ca iṣṇuc bhaviṣyati .~(3.2.
4233 3 2 | dvirvacanam antodāttatvam ca nipātyate iti .~(3.2.58)
4234 3 2 | 242 {16/19} sarvasandeheṣu ca idam upatiṣṭhate .~(3.2.
4235 3 2 | dvirvacanam antodāttatvam ca</V> .~(3.2.59) P II.106.
4236 3 2 | dvirvacanam antodāttatvam ca nipātyate .~(3.2.60.1) P
4237 3 2 | 18} <V>dṛśeḥ samānānyayoḥ ca upasaṅkhyānam</V> .~(3.2.
4238 3 2 | 2/18} dṛśeḥ samānānyayoḥ ca upasaṅkhyānam kartavyam .~(
4239 3 2 | 243 - 244 {6/14} vaktavyam ca .~(3.2.61) P II.107.18 -
4240 3 2 | 6 R III.244 {6/9} tat ca avaśyam nivartyam amāt iti
4241 3 2 | 246 {4/28} <V>padasya ca</V> .~(3.2.71) P II.108.
4242 3 2 | 245 - 246 {5/28} padasya ca iti vaktavyam .~(3.2.71)
4243 3 2 | avayāḥ śvetavāḥ puroḍāḥ ca iti .~(3.2.71) P II.108.
4244 3 2 | III.245 - 246 {13/28} ātaḥ ca rvartham .~(3.2.71) P II.
4245 3 2 | dīrghatvam atvasantasya ca adhātoḥ iti .~(3.2.71) P
4246 3 2 | III.245 - 246 {21/28} kva ca tena na sidhyati .~(3.2.
4247 3 2 | 246 {25/28} vaktavyaḥ ca .~(3.2.71) P II.108.8 -
4248 3 2 | anyebhyaḥ api dṛśyate iti kaḥ ca ātaḥ anupasarge kaḥ iti .~(
4249 3 2 | III.247 - 248 {4/19} kim ca ataḥ .~(3.2.80) P II.109.
4250 3 2 | 11/19} aśrāddhabhojī iti ca iṣyate .~(3.2.80) P II.109.
4251 3 2 | III.248 - 250 {11/33} nanu ca kartari api vai etena eva
4252 3 2 | evam tarhi <V>karmakartari ca</V> .~(3.2.83) P II.109.
4253 3 2 | 250 {14/33} karmakartari ca iti vaktavyam .~(3.2.83)
4254 3 2 | III.248 - 250 {20/33} nanu ca uktam kartari api vai etena
4255 3 2 | III.248 - 250 {24/33} kaḥ ca atra viśeṣaḥ yakaḥ vā śyanaḥ
4256 3 2 | III.250 - 254 {8/55} na ca śabdasya bhūtabhaviṣyadvartamānatāyām
4257 3 2 | 17/55} nirdeśottarakālam ca bhūtakālatā .~(3.2.84) P
4258 3 2 | 19/55} itaretarāśrayāṇi ca na prakalpante .~(3.2.84)
4259 3 2 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(
4260 3 2 | 254 - 255 {2/13} na kvip ca anyebhyaḥ api dṛśyate iti
4261 3 2 | āha .upapadaviśeṣe etasmin ca viśeṣe .~(3.2.87) P II.112.
4262 3 2 | 254 - 255 {13/13} kvip eva ca brahmādiṣu iti .~(3.2.93)
4263 3 2 | sañjñayā bhavitavyam sañjñayā ca ktaktavatū bhāvyete .~(3.
4264 3 2 | 6/38} itaretarāśrayāṇi ca na prakalpante .~(3.2.102.
4265 3 2 | 257 {13/38} niṣṭhāsañjñau ca ktaktavtū bhavataḥ iti .~(
4266 3 2 | 256 - 257 {29/38} sarvāṇi ca itaretarāśrayāṇi ekatvena
4267 3 2 | III.258 - 259 {14/28} eṣaḥ ca nāma nyāyyaḥ bhūtakālaḥ
4268 3 2 | 258 - 259 {15/28} <V>vā ca adyatanyām</V> .~(3.2.102.
4269 3 2 | III.258 - 259 {16/28} vā ca adyatanyām bhāṣyate .~(3.
4270 3 2 | III.258 - 259 {25/28} na ca tāvatā asya vrajikriyā parisamāptā
4271 3 2 | III.260 - 261 {9/14} liṭ ca chandasi sārvadhātukam api
4272 3 2 | V>anadyatanaparokṣayoḥ ca</V> .~(3.2.108) P II.115.
4273 3 2 | 36} anadyatanaparokṣayoḥ ca vā liṭ vaktavyaḥ .~(3.2.
4274 3 2 | sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati .~(3.2.108)
4275 3 2 | sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati .~(3.2.108)
4276 3 2 | sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati .~(3.2.108)
4277 3 2 | sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati .~(3.2.108)
4278 3 2 | kṛte api dvirvacane ekādeśe ca prāpnoti akṛte api prāpnoti .~(
4279 3 2 | III.263 - 266 {25/60} nanu ca uktam na atra ekādeśaḥ prāpnoti .~(
4280 3 2 | III.263 - 266 {32/60} saḥ ca kva bādhate .~(3.2.109)
4281 3 2 | 44/60} <V>asya punaḥ iṭ ca nityaḥ dvivracanam ca </
4282 3 2 | iṭ ca nityaḥ dvivracanam ca </V>. asya punaḥ iṭ ca eva
4283 3 2 | dvivracanam ca </V>. asya punaḥ iṭ ca eva nityaḥ dvivracanam ca .~(
4284 3 2 | ca eva nityaḥ dvivracanam ca .~(3.2.109) P II.116.11 -
4285 3 2 | 266 {45/60} dvirvacane ca kṛte ekāc bhavati .~(3.2.
4286 3 2 | 266 {57/60} asya punaḥ iṭ ca nityaḥ dvivracanam ca .~(
4287 3 2 | iṭ ca nityaḥ dvivracanam ca .~(3.2.109) P II.116.11 -
4288 3 2 | 266 {59/60} dvirvacane ca ekāctvāt .~(3.2.109) P II.
4289 3 2 | III.266 - 267 {21/35} na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ .~(
4290 3 2 | bhūtakālasāmānyam bhaviṣyatkālasāmānyam ca .~(3.2.110.1) P II.117.25 -
4291 3 2 | 266 - 267 {32/35} asataḥ ca vivakṣā bhavati .~(3.2.110.
4292 3 2 | III.268 - 269 {6/21} adya ca hyaḥ ca abhukṣmahi iti vyāmiśre
4293 3 2 | 269 {6/21} adya ca hyaḥ ca abhukṣmahi iti vyāmiśre
4294 3 2 | 269 {12/21} <V>parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye</
4295 3 2 | 268 - 269 {13/21} parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye
4296 3 2 | III.269 - 270 {11/14} yadi ca ayadi ca .~(3.2.114) P II.
4297 3 2 | 270 {11/14} yadi ca ayadi ca .~(3.2.114) P II.119.9 -
4298 3 2 | III.271 - 273 {7/41} na ca śabdasya pratyakṣaparokṣatāyām
4299 3 2 | 273 {17/41} sādhaneṣu ca bhavataḥ kaḥ sampratyayaḥ .~(
4300 3 2 | viśeṣāḥ cītkārāḥ phūtkārāḥ ca teṣu parokṣeṣu evam api
4301 3 2 | dvyahavṛttam tryahvṛttam ca iti .~(3.2.115.2) P II.120.
4302 3 2 | parokṣe liṭ atyantāapahnave ca .~(3.2.115.3) P II.120.24 -
4303 3 2 | iti atra atyantāapahnave ca iti vaktavyam .~(3.2.115.
4304 3 2 | smalakṣaṇaḥ purālakṣaṇaḥ ca adyatane na bhavataḥ iti .~(
4305 3 2 | smalakṣaṇaḥ purālakṣaṇaḥ ca aviśeṣeṇa bhūtamātre bhavataḥ
4306 3 2 | III.275 - 278 {7/23} kim ca ataḥ .~(3.2.118) P II.121.
4307 3 2 | aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau na purā
4308 3 2 | aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau na purā adyatane
4309 3 2 | 275 - 278 {12/23} <V>tatra ca api laṅgrahaṇam </V>. tatra
4310 3 2 | laṅgrahaṇam </V>. tatra ca api laṅgrahaṇam jñapakam
4311 3 2 | 275 - 278 {15/23} <V>tatra ca api śrṇu bhūyaḥ .~(3.2.118)
4312 3 2 | 18/23} smādau aparokṣe ca iti akāryam iti śakyam etat
4313 3 2 | smalakṣaṇaḥ purālakṣaṇaḥ ca anadyatane bhavataḥ iti .~(
4314 3 2 | haśaśvallakṣaṇāt purālakṣaṇāt ca .~(3.2.122) P II.122.12 -
4315 3 2 | 8/60} <V>nityapravṛtte ca kālāvibhāgāt</V> .~(3.2.
4316 3 2 | 285 {9/60} nityapravṛtte ca śāsitavyā bhavantī .~(3.
4317 3 2 | III.279 - 285 {15/60} na ca atra bhūtabhaviṣyantau kālau
4318 3 2 | 279 - 285 {22/60} <V>asti ca muktasaṃśaye virāmaḥ</V> .~(
4319 3 2 | 279 - 285 {26/60} <V>santi ca kālavibhāgāḥ</V> .~(3.2.
4320 3 2 | III.279 - 285 {41/60} api ca atra ślokān udāharanti :
4321 3 2 | anāgate na patasi atikrānte ca kāka na .~(3.2.123) P II.
4322 3 2 | III.279 - 285 {57/60} api ca atra ślokam udāharanti .~(
4323 3 2 | 14/27} samānam īhamānānām ca adhīyānānām ca ke cit arthaiḥ
4324 3 2 | īhamānānām ca adhīyānānām ca ke cit arthaiḥ yujyante
4325 3 2 | III.286 - 288 {15/27} na ca idānīm kaḥ cit arthavān
4326 3 2 | triviṣṭabdhakaparivrājakayoḥ ca .~(3.2.124.1) P II.125.2 -
4327 3 2 | pratyakṣam dṛśyate anumānāt ca gamyate na etat asti iti .~(
4328 3 2 | 24 R III.292 {2/80} kaḥ ca atra viśeṣaḥ .~(3.2.124.
4329 3 2 | R III.292 {9/80} kurvatī ca asau bhaktiḥ ca kurvadbhaktiḥ
4330 3 2 | kurvatī ca asau bhaktiḥ ca kurvadbhaktiḥ pacabhaktiḥ
4331 3 2 | 24 R III.292 {10/80} ye ca api ete samānādhikaraṇavṛttayaḥ
4332 3 2 | samānādhikaraṇavṛttayaḥ taddhitāḥ tatra ca śatṛśānacau na prāpnutaḥ .~(
4333 3 2 | tu pratyayottarapadayoḥ ca iti vacanāt</V> .~(3.2.124.
4334 3 2 | 80} pratyayottarapadayoḥ ca śatṛśānacau bhavataḥ iti
4335 3 2 | pratyayaḥ pratyayanimittaḥ ca ādeśaḥ .~(3.2.124.2) P II.
4336 3 2 | 20/80} itaretarāśrayāṇi ca na praklpante .~(3.2.124.
4337 3 2 | 21/80} <V>uttarapadasya ca subantanimittatvāt śatṛśānacoḥ
4338 3 2 | 292 {22/80} uttarapadasya ca subantanimittatvāt śatṛśānacoḥ
4339 3 2 | uttarapadanimittaḥ sup subantanimittam ca uttarapadam .~(3.2.124.2)
4340 3 2 | 25/80} itaretarāśrayāṇi ca na praklpante .~(3.2.124.
4341 3 2 | śatṛśānacau tiṅapavādau tau ca nimittavantau .~(3.2.124.
4342 3 2 | 24 R III.292 {45/80} na ca apavādaviṣaye utsargaḥ abhiniviśate .~(
4343 3 2 | 24 R III.292 {54/80} iha ca śatṛśānacau prāpnutaḥ .~(
4344 3 2 | bhavataḥ vyavasthitavibhāṣā ca .~(3.2.124.2) P II.125.21 -
4345 3 2 | III.292 {59/80} tena iha ca bhaviṣyataḥ kaurvataḥ pācataḥ
4346 3 2 | pacamānakalpaḥ pacan paṭhan iti ca laṭaḥ śatṛśānacau .~(3.2.
4347 3 2 | 24 R III.292 {60/80} iha ca na bhaviṣyataḥ pacatitarām
4348 3 2 | jalpatikalpam pacati paṭhati iti ca laṭaḥ śatṛśānacau .~(3.2.
4349 3 2 | III.292 {69/80} puri luṅ ca asme vibhāṣā .~(3.2.124.
4350 3 2 | vartamāne laṭ puri luṅ ca asme vibhāṣā .~(3.2.124.
4351 3 2 | III.292 {72/80} puri luṅ ca asme iti nivṛttam .~(3.2.
4352 3 2 | III.292 {74/80} vaktavyam ca .~(3.2.124.2) P II.125.21 -
4353 3 2 | 292 - 294 {5/49} <V>kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge</
4354 3 2 | 292 - 294 {6/49} kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge
4355 3 2 | 292 - 294 {10/49} yaḥ āste ca adhīte ca saḥ caitraḥ .~(
4356 3 2 | 10/49} yaḥ āste ca adhīte ca saḥ caitraḥ .~(3.2.126)
4357 3 2 | 11/49} <V>tattvānvākhyāne ca</V> .~(3.2.126) P II.127.
4358 3 2 | 12/49} tattvānvākhyāne ca upasaṅkhyānam kartavyam .~(
4359 3 2 | 294 {15/49} <V>sadādayaḥ ca bahulam</V> .~(3.2.126)
4360 3 2 | 294 {16/49} sadādayaḥ ca bahulam iti vaktavyam .~(
4361 3 2 | 292 - 294 {40/49} yaḥ āste ca adhīte ca saḥ caitraḥ iti .~(
4362 3 2 | 40/49} yaḥ āste ca adhīte ca saḥ caitraḥ iti .~(3.2.126)
4363 3 2 | 294 {49/49} sadādayaḥ ca bahulam iṅjuhotyoḥ vā māṅi
4364 3 2 | III.294 - 296 {10/50} nanu ca ete viśeṣāḥ nivarteran .~(
4365 3 2 | III.294 - 296 {22/50} sati ca yogāṅge yogavibhāgaḥ kariṣyate .~(
4366 3 2 | III.294 - 296 {34/50} iha ca asti vidheyam .~(3.2.127.
4367 3 2 | 39/50} <V>yogavibhāgataḥ ca vihitam sat</V> .~(3.2.127.
4368 3 2 | III.294 - 296 {47/50} vā ca lṛṭaḥ śatṛśānacau satsañjñau
4369 3 2 | III.296 - 297 {2/37} kaḥ ca atra viśeṣaḥ .~(3.2.127.
4370 3 2 | 8/37} sādhanābhidhānam ca prāpnoti .~(3.2.127.2) P
4371 3 2 | 297 {9/37} laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti
4372 3 2 | 37} laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti bhāvakarmaṇoḥ
4373 3 2 | 296 - 297 {11/37} svaraḥ ca sādhyaḥ .~(3.2.127.2) P
4374 3 2 | V>upagrahapratiṣedhaḥ ca</V> .~(3.2.127.2) P II.129.
4375 3 2 | 297 {15/37} upagrahasya ca pratiṣedhaḥ vaktavyaḥ .~(
4376 3 2 | III.296 - 297 {36/37} tat ca avaśyam vaktavyam pratyayagrahaṇe
4377 3 2 | 30} <V>tṛnvidhau ṛtvikṣu ca anupasargasya</V> .~(3.2.
4378 3 2 | 2/30} tṛnvidhau ṛtvikṣu ca anupasargasya iti vaktavyam .~(
4379 3 2 | 300 {6/30} <V>nayateḥ ṣuk ca</V> .~(3.2.135) P II.130.
4380 3 2 | III.298 - 300 {8/30} tṛn ca pratyayaḥ vaktavyañ. neṣṭā .~(
4381 3 2 | tviṣeḥ devatāyām akāraḥ ca upadhāyāḥ aniṭvam ca</V> .~(
4382 3 2 | akāraḥ ca upadhāyāḥ aniṭvam ca</V> .~(3.2.135) P II.130.
4383 3 2 | devatāyām tṛn vaktavyaḥ akāraḥ ca upadhāyāḥ aniṭvam ca iti .~(
4384 3 2 | akāraḥ ca upadhāyāḥ aniṭvam ca iti .~(3.2.135) P II.130.
4385 3 2 | III.298 - 300 {23/30} yat ca anukrāntam yat ca anukraṃsyate
4386 3 2 | 30} yat ca anukrāntam yat ca anukraṃsyate sarvasya eṣaḥ
4387 3 2 | 300 {24/30} <V>kṣadeḥ ca yukte</V> .~(3.2.135) P
4388 3 2 | 298 - 300 {25/30} kṣadeḥ ca yukte tṛn vaktavyaḥ .~(3.
4389 3 2 | 27/30} <V>chandasi tṛc ca</V> .~(3.2.135) P II.130.
4390 3 2 | 300 {28/30} chandasi tṛc ca tṛn ca vaktavyaḥ .~(3.2.
4391 3 2 | 30} chandasi tṛc ca tṛn ca vaktavyaḥ .~(3.2.135) P
4392 3 2 | V>bhuvaḥ iṭpratiṣedhaḥ ca</V> .~(3.2.139) P II.131.
4393 3 2 | 52} bhuvaḥ iṭpratiṣedhaḥ ca vaktavyaḥ .~(3.2.139) P
4394 3 2 | III.299 - 300 {11/52} kim ca anyat .~(3.2.139) P II.131.
4395 3 2 | 12/52} guṇapratiṣedhaḥ ca .~(3.2.139) P II.131.15 -
4396 3 2 | 52} astu tarhi kit. nanu ca uktam snoḥ kittve sthaḥ
4397 3 2 | yathānyāsam astu. nanu ca uktam snoḥ kittve sthaḥ
4398 3 2 | 299 - 300 {37/52} kkṅiti ca iti .~(3.2.139) P II.131.
4399 3 2 | padigrahaṇam anarthakam anudāttetaḥ ca halādeḥ iti siddhatvāt</
4400 3 2 | 303 {4/18} anudāttetaḥ ca halādeḥ iti eva atra yuc
4401 3 2 | jñāpyate dūdadīpadīkṣaḥ ca iti dīpagrahaṇam anarthakam .~(
4402 3 2 | tacchīlādiṣu bhaviṣyati anyatra ca .~(3.2.178.1) P II.135.16 -
4403 3 2 | III.305 - 306 {20/20} kvip ca api tṛjādiḥ .~(3.2.178.2)
4404 3 2 | vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca</V> .~(3.2.178.2) P II.136.
4405 3 2 | vacipracchyāyatastukaṭaprujuśrīṇām dīrghatvam ca vaktavyam kvip ca .~(3.2.
4406 3 2 | dīrghatvam ca vaktavyam kvip ca .~(3.2.178.2) P II.136.4 -
4407 3 2 | vacipracchyoḥ asamprasāraṇam ca iti vaktavyam .~(3.2.178.
4408 3 2 | V>dyutigamijuhotīnām dve ca</V> .~(3.2.178.2) P II.136.
4409 3 2 | dyutigamijuhotīnām dve ca iti vaktavyam .~(3.2.178.
4410 3 2 | 40/49} juhoteḥ dīrghaḥ ca .~(3.2.178.2) P II.136.4 -
4411 3 2 | 42/49} dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam .~(
4412 3 2 | dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam .~(
4413 3 2 | dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam .~(3.2.178.
4414 3 2 | V>dhāyateḥ samprasāraṇam ca</V> .~(3.2.178.2) P II.136.
4415 3 2 | dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ .~(3.2.
4416 3 2 | dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ .~(3.2.178.2)
4417 3 2 | 5/11} dhātuvidheḥ tukaḥ ca pratiṣedhaḥ yathā syāt .~(
4418 3 2 | III.307 - 308 {8/11} iha ca mitadrvā mitadrve na ūṅdhātvoḥ
4419 3 2 | ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ
4420 3 2 | iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api
4421 3 3 | III.312 - 313 {6/40} lṛṭ ca anadyatane luṭā bādhyate .~(
4422 3 3 | 9/40} <V>itaretarāśrayam ca</V> .~(3.3.3) P II.139.2 -
4423 3 3 | 10/40} itaretarāśrayam ca bhavati .~(3.3.3) P II.139.
4424 3 3 | 13/40} nirdeśottarakālam ca bhbhaviṣyatkālatā .~(3.3.
4425 3 3 | 15/40} itaretarāśrayāṇi ca na prakalpante .~(3.3.3)
4426 3 3 | vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .~(
4427 3 3 | upapade kriyārthāyām anyatra ca bhaviṣyati .~(3.3.10) P
4428 3 3 | III.314 - 316 {29/45} saḥ ca tāvat taiḥ ayājitaḥ bhavati .~(
4429 3 3 | 314 - 316 {30/45} tasya ca tāvat taiḥ yavāḥ alūnāḥ
4430 3 3 | 314 - 316 {31/45} ucyate ca .~(3.3.10) P II.140.10 -
4431 3 3 | upapade kriyārthāyām anyatra ca bhaviṣyanti .~(3.3.11) P
4432 3 3 | 317 {5/17} bhāvavacanāḥ ca api tṛjādayaḥ .~(3.3.11)
4433 3 3 | III.316 - 317 {16/17} yadi ca yābhyaḥ prakṛtibhyaḥ yena
4434 3 3 | upapade kriyārthāyām anyatra ca bhaviṣyati .~(3.3.12) P
4435 3 3 | III.317 - 318 {8/29} aṇ ca api tṛjādiḥ .~(3.3.12) P
4436 3 3 | 318 {24/29} aṇ karmaṇi ca .~(3.3.12) P II.141.22 -
4437 3 3 | III.317 - 318 {25/29} kim ca anyat .~(3.3.12) P II.141.
4438 3 3 | III.318 - 319 {11/33} lṛṭ ca api tṛjādiḥ .~(3.3.13) P
4439 3 3 | 318 - 319 {18/33} śeṣaḥ ca kaḥ .~(3.3.13) P II.142.
4440 3 3 | 318 - 319 {22/33} lṛṭ śeṣe ca .~(3.3.13) P II.142.15 -
4441 3 3 | III.318 - 319 {24/33} kva ca .~(3.3.13) P II.142.15 -
4442 3 3 | III.318 - 319 {30/33} sati ca yogāṅge yogavibhāgaḥ kariṣyate .~(
4443 3 3 | III.318 - 319 {33/33} śeṣe ca lṛṭ bhavati iti .~(3.3.14)
4444 3 3 | 16 R III.320 {11/11} evam ca kṛtvā saḥ api adoṣaḥ bhavati
4445 3 3 | nirdeśaḥ kriyate ekavacanena ca .~(3.3.18) P II.144.8 -
4446 3 3 | ten puṃliṅge eva ekavacane ca ete prratyayāḥ syuḥ .~(3.
4447 3 3 | strīnapuṃsakayoḥ dvivacanabahuvacnayoḥ ca na syuḥ .~(3.3.18) P II.
4448 3 3 | 35} katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat
4449 3 3 | nāma nirdeśaḥ kriyate tat ca atantram syāt .~(3.3.18)
4450 3 3 | 323 - 324 {12/35} tatkārī ca bhavān taddveṣī ca .~(3.
4451 3 3 | tatkārī ca bhavān taddveṣī ca .~(3.3.18) P II.144.8 -
4452 3 3 | nirdeśaḥ kriyate ekavacanena ca .~(3.3.18) P II.144.8 -
4453 3 3 | kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ .~(
4454 3 3 | nirdeśaḥ kriyate ekavacanāntena ca .~(3.3.18) P II.144.8 -
4455 3 3 | kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ .~(
4456 3 3 | III.323 - 324 {23/35} yat ca atra pacateḥ bhavatiḥ bhavati
4457 3 3 | III.323 - 324 {24/35} yat ca bhavateḥ pacatiḥ bhavati
4458 3 3 | III.323 - 324 {25/35} kim ca pacateḥ bhavatiḥ bhavati .~(
4459 3 3 | III.323 - 324 {27/35} kim ca bhavateḥ pacatiḥ bhavati .~(
4460 3 3 | III.325 - 327 {13/60} asti ca idānīm kaḥ cit sañjñābhūtaḥ
4461 3 3 | III.325 - 327 {17/60} iha ca asti vidheyam .~(3.3.19)
4462 3 3 | 325 - 327 {18/60} akartari ca kārake sañjñāyām ghañ vidheyaḥ .~(
4463 3 3 | III.325 - 327 {21/60} nanu ca uktam vihitaḥ pratyayaḥ
4464 3 3 | 60} nañyuktam ivayuktam ca asnyasmin tatsadṛśe kāryam
4465 3 3 | III.325 - 327 {35/60} kim ca anyat akartṛ kartṛsadṛśam .~(
4466 3 3 | sañjñāgrahaṇānarthakyam ca sarvatra ghañaḥ darśanāt</
4467 3 3 | 327 {47/60} sañjñāgrahaṇam ca anarthakam .~(3.3.19) P
4468 3 3 | III.327 - 329 {17/53} na ca eṣā sañjñā .~(3.3.20.1)
4469 3 3 | III.327 - 329 {23/53} iṅaḥ ca sarvebhyaḥ api yathā syāt .~(
4470 3 3 | III.327 - 329 {24/53} nanu ca ayam iṅ ekaḥ eva vaṇṭaraṇḍākalpaḥ .~(
4471 3 3 | adhyāyanyāyāyodyāvasaṃhārāvāyāḥ ca iti etat nipātanam na kartavyam
4472 3 3 | ṇajgrahaṇam ṇijgrahaṇam ca iti .~(3.3.20.1) P II.146.
4473 3 3 | dārajārau kartari ṇiluk ca</V> .~(3.3.20.2) P II.147.
4474 3 3 | kartari vaktavyau ṇiluk ca vaktavyaḥ .~(3.3.20.2) P
4475 3 3 | R III.330 {1/8} <V>iṅaḥ ca iti apādāne striyām upasaṅkhyānam
4476 3 3 | striyām upasaṅkhyānam tadantāt ca vā ṅīṣ</V> .~(3.3.21) P
4477 3 3 | 23 R III.330 {2/8} iṅaḥ ca iti atra apādāne striyām
4478 3 3 | upasaṅkhyānam kartavyam tadantāt ca vā ṅīṣ vaktavyaḥ .~(3.3.
4479 3 3 | 11} <V>udgrābhinigrābhau ca chandasi srugudyamananipātanayoḥ</
4480 3 3 | 331 {11/11} udgr.Mābham ca nigr.Mābham ca brahma dev.
4481 3 3 | udgr.Mābham ca nigr.Mābham ca brahma dev.Māḥ avīvṛdhan .~(
4482 3 3 | ṇajgrahaṇam ṇijgrahaṇam ca</V> .~(3.3.43) P II.148.
4483 3 3 | 334 {9/15} <V>kalpādibhyaḥ ca pratiṣedhaḥ</V> .~(3.3.56)
4484 3 3 | 334 {10/15} kalpādibhyaḥ ca pratiṣedhaḥ vaktavyaḥ .~(
4485 3 3 | 335 {1/26} <V>vaśiraṇyoḥ ca upasaṅkhyānam</V> .~(3.3.
4486 3 3 | III.335 {2/26} vaśiraṇyoḥ ca upasaṅkhyānam .~(3.3.58.
4487 3 3 | 11 R III.336 {7/29} hanaḥ ca vadhaḥ .~(3.3.83) P II.151.
4488 3 3 | 11 R III.336 {14/29} nanu ca uktam tat vai anekena nipātanena
4489 3 3 | 11 R III.336 {17/29} nanu ca uktam svaraḥ na sidhyati
4490 3 3 | ūtiyūtijūtisātihetikīrtayaḥ ca iti nipātanam iti .~(3.3.
4491 3 3 | 336 - 337 {8/14} sūtram ca bhidyate .~(3.3.90) P II.
4492 3 3 | III.336 - 337 {10/14} nanu ca uktam yajādibhyaḥ nasya
4493 3 3 | 336 - 337 {14/14} praśne ca āsannakāle iti .~(3.3.94)
4494 3 3 | striyām ktin ābādibhyaḥ ca</V> .~(3.3.94) P II.151.
4495 3 3 | ktin iti atra ābādibhyaḥ ca iti vaktavyam .~(3.3.94)
4496 3 3 | 152.6 R III.337 {9/12} kim ca ataḥ .~(3.3.94) P II.151.
4497 3 3 | 20 R III.338 {14/26} nanu ca uktam sthādibhyaḥ sarvāpavādaprasaṅgaḥ
4498 3 3 | V>kyabvidhiḥ adhikaraṇe ca</V> .~(3.3.98) P II.152.
4499 3 3 | 3} kyabvidhiḥ adhikaraṇe ca iti vaktavyam .~(3.3.98)
4500 3 3 | III.339 {1/3} <V>kṛñaḥ śa ca iti vāvacanam ktinartham</
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7500 | 7501-8000 | 8001-8344 |