Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ucyamanah 18
ucyamanam 15
ucyamanasya 3
ucyamane 143
ucyante 27
ucyatam 5
ucyate 1160
Frequency    [«  »]
145 a
143 acah
143 drsyate
143 ucyamane
142 etasya
142 yogavibhagah
141 anyah
Patañjali
Mahabhasya

IntraText - Concordances

ucyamane

    Part,  -
1 1 1 | 136 - 140 {46/68} aic iti ucyamane sandehaḥ syāt .~(1.1.1.6) 2 1 1 | nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām eva prasajyeta .~( 3 1 1 | mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām eva prasajyeta .~( 4 1 1 | 230 {5/32} ekāc iti api ucyamāne atra api prāpnoti .~(1.1. 5 1 1 | 247 {14/34} adāp iti hi ucyamāne iha api prasajyeta : praṇidāpayati 6 1 1 | samānādhikaraṇeṣu ghādiṣu iti ucyamāne iha prasajyeta mahiṣī rūpam 7 1 1 | 20} uḥ raparaḥ iti iyati ucyamāne kaḥ idānīm raparaḥ syāt .~( 8 1 1 | ādeśaḥ analvidhau iti iyati ucyamāne sañjñādhikaraḥ ayam tatra 9 1 1 | sthānivat analvidhau iti iyati ucyamāne kaḥ idānīm sthānivat syāt .~( 10 1 1 | 36} analvidhau iti punaḥ ucyamāne iha api pratiṣedhaḥ bhaviṣyati : 11 1 1 | lopasañjñam bhavati iti ucyamāne katham iva etat sidhyati .~( 12 1 1 | pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ 13 1 1 | padādiḥ , padādeḥ na iti ucyamāne api na sidhyati .~(1.1.63. 14 1 1 | atha na lumatā tasmin iti ucyamāne kim siddham etat bhavati 15 1 1 | ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ , rākṣitāḥ atra api 16 1 1 | ādiḥ tat vṛddham iti iyati ucyamāne iha eva syāt : aitikāyanīyāḥ , 17 1 1 | acām tat vṛddham iti iyati ucyamāne sabhāsannayane bhavaḥ sābhasannayanaḥ 18 1 2 | 11 {2/13} apit iti iyati ucyamāne ārdhadhātukasya api apitaḥ 19 1 2 | 14 R II.89 - 94 {43/70} ucyamāne api hi pratiṣedhe iha prasajyeta : 20 1 2 | atha vyaktivacane iti api ucyamāne kasmāt eva atra na bhavati .~( 21 1 2 | ekaśeṣa ekavibhaktau iti iyati ucyamāne yatra eva sarvam samānam 22 1 2 | śeṣaḥ ekavibhaktau iti iyati ucyamāne dvibahvoḥ api śeṣaḥ prasajyeta .~( 23 1 2 | ekaḥ ekavibhaktau iti iyati ucyamāne ādeśaḥ ayam vijñāyeta .~( 24 1 3 | 24} karmavyatirhāre iti ucyamāne iha prasajyeta devadattasya 25 1 3 | 258 {3/19} vyaktavācām iti ucyamāne api atra prāpnoti .~(1.3. 26 1 3 | 259 {3/8} tṛtīyāyuktāt iti ucyamāne api atra prāpnoti .~(1.3. 27 1 3 | kartrāye kriyāphale iti iyati ucyamāne yam eva samprati eti kriyāphalam 28 1 3 | kartrabhiprāye kriyāphale iti ucyamāne api atra prāpnoti .~(1.3. 29 1 4 | pratyaye aṅgam iti iyati ucyamāne strī iyatī strīyati iti 30 1 4 | pratyaye aṅgam iti iyati ucyamāne dadhi adhunā madhu adhunā 31 1 4 | pratyayavidhiḥ tadādi aṅgam iti iyati ucyamāne dāśatayasya api aṅgasañjñā 32 1 4 | 9} tasau matau iti iyati ucyamāne ihaiva syāt payasvān yaśasvān .~( 33 1 4 | 398 {4/30} upayoge iti ucyamāne api atra prāpnoti .~(1.4. 34 1 4 | saḥ sampradānam iti iyati ucyamāne karmaṇaḥ eva sampradānasañjñā 35 1 4 | abhipraiti sampradānam iti iyati ucyamāne abhiprayataḥ eva sampradānasañjñā 36 1 4 | sa sampradānam iti iyati ucyamāne yam eva sampratyeti tatra 37 1 4 | ṣādhakam karaṇam iti iyati ucyamāne sarveṣām kārakāṇām karaṇasañjñā 38 1 4 | īpsitam karma iti iyati ucyamāne iha: agneḥ māṇavakam vārayati 39 2 2 | R II.677 {2/5} akṛtā iti ucyamāne iha ca prasajyeta .~(2.2. 40 2 2 | 680 {30/31} guṇena na iti ucyamāne tatsthaiḥ ca guṇaiḥ iti 41 2 2 | tatsthaiḥ ca guṇaiḥ iti ucyamāne na tu tadviśeṣaṇaiḥ iti 42 2 2 | anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ 43 2 2 | anekam padārthe iti iyati ucyamāne svapadārthe api bahurvīhiḥ 44 2 2 | anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ 45 2 2 | 50/65} aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati .~( 46 2 3 | kārakamadhye iti iyati ucyamāne iha eva syāt : ihasthaḥ 47 2 3 | ṣaṣṭhī ataspratyayena iti ucyamāne iha eva syāt .~(2.3.30) 48 2 4 | gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya api prasajyeta .~( 49 2 4 | 897 {4/11} atha ūtaḥ iti ucyamāne iha kasmāt na bhavati .~( 50 2 4 | 12 R II.902 - 903 {10/23} ucyamāne api etasmin svādyutpattiḥ 51 3 1 | 48 {11/84} kye ca iti ucyamāne api kākaḥ śyenāyate atra 52 3 1 | 66 {44/51} yāt iti hi ucyamāne ataḥ api prasajyeta .~(3. 53 3 1 | 4/12} kartṛvedanāyām iti ucyamāne api atra prāpnoti .~(3.1. 54 3 1 | dīrghaḥ anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ katham 55 3 1 | R III.121 - 124 {13/76} ucyamāne api etasmin avaśyam ātmanepadārthaḥ 56 3 1 | 130 {23/85} leḥ sic iti ucyamāne liṅliṭoḥ api prasajyeta .~( 57 3 1 | 132 {5/56} sau vṛddhiḥ iti ucyamāne agniḥ vāyuḥ iti atra api 58 3 1 | 55/64} nāt nalopaḥ iti ucyamāne yajñānām yatnānām iti atra 59 3 1 | 14/27} dhivikṛvyoḥ iti ucyamāne atve kṛte aniṣṭe deśe num 60 3 1 | 11/15} tulyakriyaḥ iti ucyamāne api atra prāpnoti .~(3.1. 61 3 1 | upapadam saptamī iti iyati ucyamāne yatra eva saptamī śrūyate 62 3 1 | 192 {8/33} yathā atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ katham 63 3 1 | 216 - 217 {10/18} tṛ iti ucyamāne mātarau mātaraḥ pitarau 64 3 2 | kvipratyayasya kuḥ iti ucyamāne sandehaḥ syāt .~(3.2.58) 65 3 2 | 242 {9/9} kankvarap iti ucyāmāne yācitikā atra api prasajyeta ..~( 66 3 3 | vartamānasāmīpye vartmānāḥ iti iyati ucyamāne vartamāne ye pratyayāḥ vihitāḥ 67 3 3 | 3/4} ā utāpyoḥ iti hi ucyamāne sandehaḥ syāt : prāk 68 3 3 | 10} prathamānteṣu iti hi ucyamāne iha api prasajyeta .~(3. 69 3 4 | nādhāpratyaye iti iyati ucyamāne iha eva syāt dvidhākṛtya .~( 70 4 1 | atha anupasarjanāt iti ucyamāne kasmāt eva atra na bhavati .~( 71 4 1 | 4/11} karaṇapūrvāt iti ucyamāne api atra prāpnoti .~(4.1. 72 4 1 | 525 {5/21} na ūdhātvoḥ iti ucyamāne yavāgvā yavāgvai iti atra 73 4 1 | 594 {11/46} phakaḥ iti hi ucyamāne nāḍāyanaḥ atra api prasajyeta .~( 74 4 1 | śivādibhyaḥ yathāvihitam iti iyati ucyamāne prasajyeta .~(4.1.112) 75 4 1 | atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta .~(4.1.112) 76 4 1 | atra yathāvihitam iti iyati ucyamāne prasjyeta .~(4.1.112) 77 4 1 | atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta .~(4.1.112) 78 4 1 | tatra yathāvihitam iti iyati ucyamāne prasajyeta .~(4.1.112) 79 4 2 | prokte tadviṣayaḥ bhavati iti ucyamāne avaśyam kāśyapakauśikagrahaṇam 80 4 3 | 705 {5/15} sambhūte iti hi ucyamāne arthasya anupapattiḥ syāt .~( 81 4 3 | 11/15} atha sambhūte iti ucyamāne krimau kasmāt na bhavati .~( 82 4 3 | 13} yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ yajñāḥ 83 4 3 | 13} kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ kratavaḥ 84 4 4 | 752 {4/11} adhanuṣā iti ucyamāne atriprasaṅgaḥ bhavati .~( 85 5 1 | dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ yajñāḥ 86 5 1 | ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ 87 5 2 | 13/21} atha avayavini iti ucyamāne avayavasvāmini kasmāt na 88 5 2 | 7/11} atha udāttaḥ iti ucyamāne kutaḥ etat ādeḥ udāttatvam 89 5 3 | ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt .~(5.3.28) 90 5 4 | 2/8} astriyām iti iyati ucyamāne prācīnā brāhmaṇī avācīnā 91 5 4 | 263 {13/17} ḍā iti hi ucyamāne iḍā ataḥ api prasajyeta .~( 92 6 1 | 14 R IV.345 - 347 {38/61} ucyamāne api etasmin kutaḥ etat parasya 93 6 1 | 46/61} yat tāvat ucyate ucyamāne api etasmin kutaḥ etat parasya 94 6 1 | 8 R IV.347 - 349 {11/30} ucyamāne api etasmin na sidhyati .~( 95 6 1 | 4/11} apāralaukike iti ucyamāne aniṣṭam prasajyeta .~(6. 96 6 1 | 365 {4/12} hetubhaye iti ucyamāne api atra prāpnoti .~(6.1. 97 6 1 | 17/39} nanu ca tasmin api ucyamāne idam na vaktavyam bhavati .~( 98 6 1 | 15/77} nanu ca ā otaḥ iti ucyamāne api samāsāt pratiṣedhaḥ 99 6 1 | 77} nanu ca ā gotaḥ iti ucyamāne api samāsāt pratiṣedhaḥ 100 6 1 | 32/77} nanu ca ā otaḥ iti ucyamāne api sthānivadbhāvāt prāpnoti .~( 101 6 1 | 433 {35/77} ā gotaḥ iti ucyamāne api na doṣaḥ .~(6.1.93) 102 6 1 | prathamyoḥ pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ prāpnoti .~( 103 6 1 | atha aplutāt aplute iti ucyamāne yāvatā asiddhaḥ plutaḥ kasmāt 104 6 1 | 23 R IV.465 - 466 {3/18} ucyamāne api etasmin svarsandhiḥ 105 6 1 | 3/8} śakunau iti hi ucyamāne śakunau syāt anyatra 106 6 1 | 6/12} karṣāt iti iyati ucyamāne yatra eva ākārāt anantaraḥ 107 6 1 | 36/52} sayaṅoḥ iti iyati ucyamāne haṃsaḥ , vatsaḥ , atra api 108 6 1 | 11} lasārvadhātukam iti ucyamāne tasya eva ādyudāttatvam 109 6 1 | 526 {2/5} iṭ antaḥ iti ucyamāne iha api prasajyeta papaktha .~( 110 6 1 | 532 {2/9} vatyāḥ iti iyati ucyamāne rājavatī , atra api prasajyeta .~( 111 6 1 | 532 {3/9} atha avatyāḥ iti ucyamāne kasmāt eva atra na bhavati .~( 112 6 1 | avidyamānavat bhavati iti ucyamāne anudāttādeḥ antodāttāt ca 113 6 2 | śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam iti 114 6 2 | upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta .~(6. 115 6 2 | guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta paramaśuklaḥ , 116 6 2 | sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta sarvasauvarṇaḥ 117 6 2 | 14} sarvam guṇe iti iyati ucyamāne iha api prasajyeta sarveṣām 118 6 2 | 52} gatikārakopapadāt iti ucyamāne api tatra prāpnoti .~(6. 119 6 2 | 576 {3/3} akṛtpade iti hi ucyamāne iha ca prasajyeta śobhanaḥ 120 6 3 | atha pṛthak pratiṣedhe api ucyamāne yāvatā saḥ pratiṣiddhārthaḥ 121 6 3 | anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā , atra 122 6 3 | 164.2 R IV.633 {3/19} ucyamāne api etasmin atra prapnoti .~( 123 6 3 | 642 - 643 {2/13} nasya iti ucyamāne karṇaputraḥ , varṇaputraḥ 124 6 3 | IV.644 {2/14} nuṭ aci iti ucyamāne nañaḥ eva nuṭ prasajyeta .~( 125 6 4 | 24} nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ iti atra 126 6 4 | asaṃyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta .~(6. 127 6 4 | viṃśateḥ ḍiti lopaḥ iti ucyamāne antyasya prasajyeta .~(6. 128 7 1 | 2 - 23.6 {3/21} au , iti ucyamāne prathamādvivacanasya eva 129 7 2 | 21/23} māntasya iti iyati ucyamāne yatra eva mānte yuṣmadasmadī 130 7 3 | 13 {9/18} atha ahali iti ucyamāne kasmāt eva atra chatvam 131 7 3 | 6/8} astriyām iti punaḥ ucyamāne na doṣaḥ bhavati .~(7.3. 132 7 4 | upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , 133 7 4 | upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , hārayati iti 134 7 4 | ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , 135 7 4 | 9/10} guṇaḥ iti iyati ucyamāne guṇena mukte ittvam prasajyeta .~( 136 7 4 | 10 {10/10} hrasvaḥ iti ucyamāne hrasvena mukte yathāprāptaḥ 137 8 2 | 13} nanu ca radābhyām iti ucyamāne api atra prāpnoti .~(8.2. 138 8 2 | V.396 - 397 {7/32} atha ucyamāne api pratiṣedhe vṛddhinimittāt 139 8 2 | 15} kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam prasajyeta .~( 140 8 2 | 12} bahuvacane iti iyati ucyamāne iha eva syāt .~(8.2.81) 141 8 2 | ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ prāpnoti .~( 142 8 3 | sāḍaḥ mūrdhanyaḥ bhavati iti ucyamāne antyasya prasajyeta .~(8. 143 8 3 | 483 - 484 {3/11} gotre iti ucyamāne iha eva syāt .~(8.3.91)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License