Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
drsyarthanam 3
drsyarthe 1
drsyatam 11
drsyate 143
drsyeta 2
drsyete 2
drtim 2
Frequency    [«  »]
146 karma
145 a
143 acah
143 drsyate
143 ucyamane
142 etasya
142 yogavibhagah
Patañjali
Mahabhasya

IntraText - Concordances

drsyate

    Part,  -
1 1 10 | 11/47}           evam hi dṛśyate loke .~(P 10.2) P I.7.8 - 2 1 P12 | śabdāḥ eteṣām api prayogaḥ dṛśyate .~(P 12) P I.8.23 - 10.3 3 1 SS1 | atra dṛṣṭaḥ ṇḍa iti atra dṛśyate .~(;SS 1.2) P I.16.19 - 4 1 SS3 | kva cit api vyapavṛktam dṛśyate .~(;SS 3 - 4.2) P I.23.24 - 5 1 1 | pratyavayavam ca vākyaparisamāptiḥ dṛśyate .~(1.1.1.5) P I.41.5 - 16 6 1 1 | 136 - 140 {13/68} evam hi dṛśyate loke .~(1.1.1.6) P I.41. 7 1 1 | 136 - 140 {25/68} evam hi dṛśyate loke .~(1.1.1.6) P I.41. 8 1 1 | lopaḥ ucyate anajādau api dṛśyate: nibṛhyate .~(1.1.4.2) P 9 1 1 | 169 {36/47} iḍādau api dṛśyate: nibarhitā nibarhitum iti .~( 10 1 1 | 169 {37/47} ajādau api na dṛśyate: bṛṃhayati bṛṃhakaḥ .~(1. 11 1 1 | vyavahite api anantaraśabdaḥ dṛśyate .~(1.1.7.4) P I.59.3 - 24 12 1 1 | prayogaviṣayaḥ saḥ tataḥ anyatra na dṛśyate .~(1.1.60) P I.158.2 - 159. 13 1 2 | saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena guṇena 14 1 2 | 58/61} ubhayam khalu api dṛśyate : virūpāṇām api ekena anekasya 15 1 2 | 166 - 167 {8/17} evam hi dṛśyate loke : anirjñāte arthe guṇasandehe 16 1 2 | hi svasari bhrātṛśabdaḥ dṛśyate .~(1.2.68, 70 - 71) P I. 17 1 2 | pūrvasya khalu api śeṣaḥ dṛśyate : saḥ ca yaḥ ca tau ānaya , 18 1 4 | 25 R II.372 - 375 {6/37} dṛśyate khalu api viprayogaḥ .~( 19 1 4 | uktārthānāmapi prayogaḥ dṛśyate .~(1.4.93) P I.348.8 - 20 20 1 4 | 469 {31/38} ubhayam hi dṛśyate .~(1.4.101) P I.350.2 - 21 1 4 | kriyāpṛthaktve ca dravyapṛthaktvam dṛśyate .~(1.4.105, 107 - 108.1) 22 1 4 | R II.471 - 476 {62/100} dṛśyate hi yuṣmadasmadoḥ cānekaśeṣaḥ 23 1 4 | dravyaikaśeṣaḥ bhavati iti dṛśyate .~(1.4.105, 107 - 108.1) 24 2 1 | 517 - 525 {11/65} evam hi dṛśyate loke .~(2.1.1.5). P I.364. 25 2 1 | 517 - 525 {41/65} evam hi dṛśyate loke .~(2.1.1.5). P I.364. 26 2 1 | adhikārthavacane anyatra api dṛśyate</V> .kṛtryaiḥ adhikārthavacane 27 2 1 | adhikārthavacane anyatra api dṛśyate iti vaktavyam .~(2.1.33) 28 2 1 | 597 {24/37} yat hi asamāse dṛśyate samāse ca na dṛśyate tat 29 2 1 | asamāse dṛśyate samāse ca na dṛśyate tat lopārambham prayojayati .~( 30 2 1 | saṃsṛṣṭaśabdaḥ pūrṇaśabdaḥ dṛśyate .~(2.1.34 - 35) P I.386. 31 2 2 | pratiṣedhaḥ kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ 32 2 2 | cet yuktaḥ ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām .~( 33 2 2 | punaḥ kāraṇam vākye suc dṛśyate samāse tu na dṛśyate .~( 34 2 2 | suc dṛśyate samāse tu na dṛśyate .~(2.2.25) P I.427.7 - 428. 35 2 2 | atha idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam 36 2 2 | yugapat adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām .~( 37 2 2 | khalu api yugapadvacanatā dṛśyate : dyavā ha kṣamā .~(2.2. 38 2 2 | ca nyagrodhe plakṣaśabdaḥ dṛśyate .~(2.2.29.2). P I.431.1 - 39 2 2 | 15} na hi kim cit aniṣṭam dṛśyate .~(2.2.30) P I.435.5 - 16 40 2 3 | āmreḍitānteṣu tataḥ anyatra api dṛśyate</V> .~(2.3.2) P I.443.20 - 41 2 3 | 23/25} tataḥ anyatra api dṛśyate .~(2.3.2) P I.443.20 - 444. 42 2 3 | 6/7} tatra api pañcamī dṛśyate .~(2.3.35) P I.457.17 - 43 2 3 | samudāye vākyaparisamāptiḥ dṛśyate .~(2.3.46.1). P I.461.2 - 44 2 3 | pratyekam api vākyaparisamāptiḥ dṛśyate .~(2.3.46.1). P I.461.2 - 45 2 4 | 893 {128/129} ubhayam hi dṛśyate .~(2.4.62) P I.490.2 - 492. 46 2 4 | 907 {54/60} ubhayam hi dṛśyate .~(2.4.85.1) P I.499.16 - 47 3 1 | dvayasajādīnām ca kevalānām prayogaḥ dṛśyate .~(3.1.2) P II.3.15 - 6. 48 3 1 | na ca atra samprasāraṇam dṛśyate .~(3.1.10) P II.20.17 - 49 3 1 | ivayuktam va yat kim cit iha dṛśyate tatra anyasmin tatsadṛśe 50 3 1 | 6/16} bhikṣādiṣu hi ṇic dṛśyate .~(3.1.26.2) P II.33.1 - 51 3 1 | 101 {46/59} anyebhyaḥ api dṛśyate iti ucyate .~(3.1.27) P 52 3 1 | na ca etebhyaḥ tadā kvip dṛśyate .~(3.1.27) P II.37.2 - 38. 53 3 1 | kriyamāṇe vāvacane anyebhyaḥ api dṛśyate iti evam atra kvip na bhavati 54 3 1 | 13/13} neṣatu neṣṭāt iti dṛśyate .~(3.1.34.2) P II.43.20 - 55 3 1 | 45/64} pitaḥ ca apittvam dṛśyate apitaḥ ca pittvam .~(3.1. 56 3 1 | 10/68} na ca anyaḥ kartā dṛśyate kriyā ca upalabhyate .~( 57 3 1 | dātrahastaḥ samantataḥ viparipatan dṛśyate .~(3.1.87.4) P II.67.10 - 58 3 1 | ātmasaṃyoge akarmakartuḥ karma dṛśyate .~(3.1.87.4) P II.67.10 - 59 3 1 | hanti ātmānam iti karma dṛśyate .~(3.1.87.4) P II.67.10 - 60 3 1 | 168 - 171 {58/68} kartā na dṛśyate .~(3.1.87.4) P II.67.10 - 61 3 1 | ātmanā hanyate iti kartā dṛśyate .~(3.1.87.4) P II.67.10 - 62 3 1 | 168 - 171 {60/68} karma na dṛśyate .~(3.1.87.4) P II.67.10 - 63 3 1 | 7/22} dhātumātrāt ṇvul dṛśyate .~(3.1.133.2) P II.91.1 - 64 3 1 | budhādīnām anupasarge api kaḥ dṛśyate .~(3.1.135) P II.91.20 - 65 3 2 | V>ḍaprakaraṇe anyeṣu api dṛśyate</V> .~(3.2.48) P II.103. 66 3 2 | ḍaprakaraṇe anyeṣu api dṛśyate iti vaktavyam .~(3.2.48) 67 3 2 | kvip siddhaḥ anyebhyaḥ api dṛśyate iti kaḥ ca ātaḥ anupasarge 68 3 2 | na kvip ca anyebhyaḥ api dṛśyate iti eva siddham .~(3.2.87) 69 3 2 | 256 {1/2} anyebhyaḥ api dṛśyate iti vaktavyam , iha api 70 3 2 | yatra kim cit apavṛktam dṛśyate .~(3.2.102.2) P II.113.24 - 71 3 2 | 4/14} chandasi tiṅ api dṛśyate .~(3.2.106 - 107.1) P II. 72 3 2 | atra yuktā vartamānakālatā dṛśyate iha api yuktā dṛśyatām .~( 73 3 2 | yathā alātacakram pratyakṣam dṛśyate anumānāt ca gamyate na etat 74 3 2 | neṣatu neṣṭāt iti prayogaḥ dṛśyate .~(3.2.135) P II.130.21 - 75 3 2 | ucyate na kvip anyebhyaḥ api dṛśyate iti eva siddham .~(3.2.178. 76 3 3 | asañjñāyām api hi ghañ dṛśyate .~(3.3.19) P II.145.5 - 77 4 1 | pādaśabdasamānārthaḥ akārāntaḥ chandasi dṛśyate .~(4.1.1.2) P II.191.12 - 78 4 1 | 6/22} na hi akārāntatā dṛśyate .~(4.1.3.3) P II.200.23 - 79 4 1 | 458 {7/22} nanu ca iyam dṛśyate .~(4.1.3.3) P II.200.23 - 80 4 1 | atha iyam akārāntatā dṛśyate .~(4.1.3.3) P II.200.23 - 81 4 1 | acetaneṣu api cetanāvatupacāraḥ dṛśyate .~(4.1.27.1) P II.212.14 - 82 4 1 | niviśate apaiti pṛthagjātiṣu dṛśyate ādheyaḥ ca akriyājaḥ ca 83 4 1 | śabdānyatvāt liṅgānyatvam dṛśyate .~(4.1.92.2) P II.245.16 - 84 4 1 | avayavānyatvāt ca liṅgānyatvam dṛśyate .~(4.1.92.2) P II.245.16 - 85 4 1 | 574 - 590 {11/200} evam hi dṛśyate loke .~(4.1.93) P II.247. 86 4 2 | chandasi ānaṅaḥ avagrahaḥ dṛśyate .~(4.2.36) P II.270.13 - 87 4 2 | chandasi ādyudāttaḥ prayogaḥ dṛśyate .~(4.2.45.1) P II.280.8 - 88 4 2 | etayoḥ chandasi sāmūhikaḥ dṛśyate .~(4.2.45.1) P II.280.8 - 89 4 2 | 644 - 647 {8/52} yatra ca dṛśyate tatra etau anudāttādī .~( 90 4 3 | 11/16} alopaḥ khalu api dṛśyate .~(4.3.22) P II.304.7 - 91 4 3 | acetaneṣu api cetanāvat upacāraḥ dṛśyate .~(4.3.86) P II.313.15 - 92 4 3 | 36} na ca tatra pratyayaḥ dṛśyate .~(4.3.101) P II.315.4 - 93 4 3 | 716 - 717 {9/36} yatra ca dṛśyate granthaḥ saḥ .~(4.3.101) 94 4 3 | 36} na ca tatra pratyayaḥ dṛśyate .~(4.3.101) P II.315.4 - 95 4 3 | 716 - 717 {20/36} yatra ca dṛśyate granthaḥ saḥ .~(4.3.101) 96 4 3 | vikāre ca prakṛtiśabdaḥ dṛśyate .~(4.3.155) P II.324.9 - 97 5 1 | 338.15 R IV.7 - 10 {22/33} dṛśyate hi samudāyāt avayavasya 98 5 1 | guṇāntarayogāt ca vikāraśabdaḥ dṛśyate .~(5.1.2.2) P II.337.22 - 99 5 1 | bhogaśabdaḥ śarīravācī api drśyate .~(5.1.9.1) P II.339.20 - 100 5 1 | evam tarhi <V>anyebhyaḥ api dṛśyate khāraśatādyartham</V> .~( 101 5 1 | 46 {48/73} anyebhyaḥ api dṛśyate iti vaktavyam .~(5.1.57 - 102 5 1 | 56 - 58 {5/20} vigrahaḥ dṛśyate .~(5.1.64, 76) P II.357. 103 5 1 | 17} na ca tatra pratyayaḥ dṛśyate .~(5.1.72) P II.358.2 - 104 5 1 | 17} iṅyajyoḥ ca pratyayaḥ dṛśyate .~(5.1.72) P II.358.2 - 105 5 2 | 36/47} <V>nimeye ca api dṛśyate</V> .~(5.2.47) P II.381. 106 5 2 | nimeye ca api pratyayaḥ dṛśyate .~(5.2.47) P II.381.18 - 107 5 2 | padaikadeśaḥ khalu api āmnāye dṛśyate .~(5.2.59) P II.385.22 - 108 5 2 | 34} subalopaḥ khalu api dṛśyate .~(5.2.59) P II.385.22 - 109 5 2 | 15 R IV.161 - 162 {7/16} dṛśyate vyatirekaḥ .~(5.2.94.5) 110 5 2 | vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam .~(5.2.109) 111 5 2 | valacprakaraṇe anyebhyaḥ api ḍrśyate</V> .~(5.2.112) P II.397. 112 5 2 | valacprakaraṇe anyebhyaḥ api ḍrśyate iti vaktavyam .~(5.2.112) 113 5 2 | yapprakaraṇe anyebhyaḥ api dṛśyate</V> .~(5.2.120) P II.399. 114 5 2 | yapprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam. himyāḥ parvatāḥ .~( 115 5 3 | dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ .~(5.3.45) 116 5 3 | 197 - 205 {52/88} evam hi dṛśyate loke .~(5.3.55.1) P II.413. 117 5 3 | svārthe chandasi ātiśāyikaḥ dṛśyate .~(5.3.55.3) P II.415.18 - 118 5 4 | 5/6} anyatra api hi vun dṛśyate .~(5.4.1) P II.430.2 - 4 119 5 4 | adhyuttarapadena vigrahaḥ dṛśyate .~(5.4.7) P II.431.6 - 23 120 5 4 | 39} na ca adhinā vigrahaḥ dṛśyate .~(5.4.7) P II.431.6 - 23 121 6 1 | api chandasi dīrghatvam dṛśyate .~(6.1.7) P III.11.21 - 122 6 1 | eva ca pratyaye dīrghatvam dṛśyate tasmin eva ca na dṛśyate .~( 123 6 1 | dṛśyate tasmin eva ca na dṛśyate .~(6.1.7) P III.11.21 - 124 6 1 | 67/159} nikṣepaṇe ca api dṛśyate .~(6.1.9) P III.13.7 - 16. 125 6 1 | 50/73} nikṣepaṇe ca api dṛśyate .~(6.1.45.2) P III.35.20 - 126 6 1 | 2/35} aśasprabhṛtiṣu api dṛśyate .~(6.1.63) P III.41.19 - 127 6 1 | 14} ṛñjatī śaruḥ iti api dṛśyate</V> .~(6.1.83) P III.55. 128 6 1 | iti api śaruśabdapravṛttiḥ dṛśyate .~(6.1.83) P III.55.7 - 129 6 1 | 21/59} ubhayathā iha loke dṛśyate .~(6.1.84.2) P III.57.7 - 130 6 2 | parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante .~( 131 6 4 | anādeśasya api gameḥ dīrghatvam dṛśyate .~(6.4.16.1) P III.184.13 - 132 6 4 | 709 {18/43} anajādau api dṛśyate : nibṛhyate .~(6.4.24) P 133 6 4 | 707 - 709 {20/43} iṭau api dṛśyate : nibarhitum .~(6.4.24) 134 6 4 | 709 {22/43} ajādau api na dṛśyate : nibṛṃhayati nibṛṃhakaḥ .~( 135 6 4 | bahulam chandasi dīrghatvam dṛśyate .~(6.4.74) P III.208.7 - 136 6 4 | 5/7} anyatra api lopaḥ dṛśyate .~(6.4.100) P III.213.11 - 137 6 4 | ubhayam khalu api chandasi dṛśyate .~(6.4.127</V> - 128) P 138 6 4 | vijayiṣṭhakariṣthayoḥ guṇaḥ dṛśyate .~(6.4.154) P III.229.16 - 139 7 3 | vāvaśatīḥ iti prayogaḥ dṛśyate .~(7.3.87) P III.338.14 - 140 8 2 | 412 - 413 {27/28} aseḥ hi dṛśyate .~(8.2.80.1) P III.414.8 - 141 8 2 | uktārthānām api prayogaḥ dṛśyate .~(8.2.83.3) P III.416.23 - 142 8 4 | kva cit api vyapavṛktam dṛśyate .~(8.4.1) P III.452.1 - 143 8 4 | ubhayathā api vākyaparisamāptiḥ dṛśyate .~(8.4.2.2) P III.453.9 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License