Part, -
1 1 3 | R I.8 - 14 {16/17} tām na avaiyākaraṇaḥ svarataḥ
2 1 4 | varṇataḥ vā mithyā prayuktaḥ na tam artham āha .~(P 4.2) P I.
3 1 10 | 47} yat nityam tam padārtham matvā eṣaḥ vigrahaḥ
4 1 P13 | apsu sañjātāsu tataḥ eva tam guṇam āsādayati yena saḥ
5 1 1 | 17 R I.125 - 133 {49/139} tam eva upālabhya agamakam te
6 1 1 | sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate :
7 1 1 | yatkriyāyuktās prādayaḥ tam prati gatyupasargasañjñe
8 1 1 | sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate :
9 1 1 | tat gṛham bhavati antataḥ tam uddeśam jānāti .~(1.1.26)
10 1 1 | tat gṛham bhavati antataḥ tam uddeśam jānāti .~(1.1.26)
11 1 1 | atikrāntaḥ ayam brāhmaṇaḥ tam atitat brāhmaṇaḥ iti .~(
12 1 1 | 3 R I.278 - 285 {32/84} tam evam abhisambhantsyāmaḥ :
13 1 1 | 540 {32/43} tat yathā : tam eva adhvānam kaḥ cit āśu
14 1 2 | 17 R II.45 - 46 {6/28} tam eva tathā adhīyānam aparaḥ
15 1 2 | siddham tu yasya vidhau tam prati iti vacanāt</V> .~(
16 1 2 | vidhau yat prathamānirdiṣṭam tam prati tat upasarjanasañjñam
17 1 2 | yam prati yat apradhānam tam prati tat upasarjanasñjñam
18 1 2 | II.144 - 150 {11/54} saḥ tam anyasmin deśe anyasmin kāle
19 1 2 | tarhi idānīm idam bhavati : tam brāhmaṇam ānaya gārgyam
20 1 2 | hetunā etat vākyam bhavati tam brāhmaṇam ānaya gārgyam
21 1 3 | 17 R II.179 - 185 {66/84} tām praḥ viśinaṣṭi .~(1.3.1.
22 1 3 | vyabhicarati yatra na khalu tam vyabhicarati tatra katham :
23 1 3 | 3 R II.199 - 202 {19/63} tam adhyeṣye iti .~(1.3.2.2)
24 1 3 | 203 {6/26} sarvaḥ hi hal tam tam avadhim prati antyaḥ
25 1 3 | 6/26} sarvaḥ hi hal tam tam avadhim prati antyaḥ bhavati .~(
26 1 3 | 203 {20/26} sarvaḥ ca hal tam tam avadhim prati antyaḥ
27 1 3 | 20/26} sarvaḥ ca hal tam tam avadhim prati antyaḥ bhavati .~(
28 1 3 | yasmin pakṣe alpīyāṃsaḥ doṣāḥ tām āsthāya pratividheyam doṣeṣu .~(
29 1 4 | II.319 - 325 {30/86} yadā tam ubhau yugapat preṣayataḥ
30 1 4 | kriyāyoge yatkriyāyuktāḥ tam prati iti vacanam</V> .~(
31 1 4 | kriyāyoge yatkriyāyuktāḥ tam prati gatyupasargasañjñāḥ
32 1 4 | 448 {18/55} yatkriyāyuktāḥ tam prati iti vacanāt na bhavati .~(
33 1 4 | 462 {7/10} yatkriyāyuktāḥ tam prati gatyupasargasañjñe
34 1 4 | 464 {5/24} yatkriyāyuktāḥ tam prati gatyupasargasañjñe
35 1 4 | vicchinne varṇe upasaṃhṛtya tam anyam upādāya dvitīyaḥ prayujyate
36 2 1 | 39/109} aṅga hi bhavān tam uccārayatu gaṃsyate saḥ
37 2 1 | parārthavirodhī svārthaḥ tam jahāti .~(2.1.1.5). P I.
38 2 2 | katha. pūraṇam nāma arthaḥ tam āha tīyaśabdaḥ .~(2.2.3)
39 2 2 | ca apacayāḥ ca lakṣyante tam kālam āhuḥ .~(2.2.5.2).
40 2 2 | amuṣmin avakāśe brāhmaṇaḥ tam ānaya iti .~(2.2.6). P I.
41 2 2 | tatra gatvā yam paśyati tam adhyavasyati brāhmaṇaḥ ayam
42 2 2 | 13 R II.690 - 696 {36/62} tām upasargaḥ viśinaṣṭi .~(2.
43 2 2 | 719 {98/101} yaḥ avayavaḥ tam samudāyam na vyabhicarati .~(
44 2 4 | upasaṅkhyānam kartavyam : tām baijavāpayaḥ vidām akran .~(
45 3 1 | III.3 - 12 {90/109} yaḥ tam artham sampratyāyayati saḥ
46 3 1 | jātuṣam iti atra akāraḥ tam artham sampratyāyayati na
47 3 1 | vacanāt manyāmahe akāraḥ tam artham sampratyāyayatina
48 3 1 | yam icchati pūrvam āha tam : vibhāṣā supaḥ bahuc purastāt
49 3 1 | madhye api yam icchati āha tam : avyayasarvanāmnām akac
50 3 1 | icchati śayitum icchati svayam tām kriyām kartum icchati iti
51 3 1 | 23 R III.42 - 45 {30/33} tam ca api bruvatā iṣisanaḥ
52 3 1 | muṇḍaviśiṣṭena vā karotina tam āptum icchati .~(3.1.8.3)
53 3 1 | yadi devadattam paśyati tam api ānayati .~(3.1.11.1).
54 3 1 | 7 R III.89 - 90 {32/33} tam ca puṣyamitraḥ karoti .~(
55 3 1 | 21 R III.92 - 97 {61/80} tam ca asya abhiprāyam ādityaḥ
56 3 1 | sthānivadbhāvāt api yā prāptiḥ tām api bādheta .~(3.1.44.1)
57 3 1 | iha api tarhi yāvantaḥ tām kriyām kurvanti sarve te
58 3 1 | ca anyaḥ śabdaḥ asti yaḥ tam artham abhidadhīta iti kṛtvā
59 3 1 | 10 - 13 R III.206 {3/8} tām bhrūṇahatyām nigṛhya anucaraṇam .~(
60 3 1 | III.215 {4/5} ekayonau tu tam vidyāt .~(3.1.127) P II.
61 3 2 | R III.242 - 243 {13/18} tam iva imam paśyanti janāḥ .~(
62 3 2 | ayam saḥ iva dṛśyamānaḥ tam iva ātmānam paśyati .~(3.
63 3 2 | 246 {7/7} saḥ yathā eva ac ṭam bādhate evam kakvipau api
64 3 2 | 279 - 285 {59/60} asti iti tām vedayante tribhabhāvāḥ .~(
65 3 4 | yam icchati svārthe āha tam .~(3.4.67.1) P II.177.7 -
66 3 4 | karmaṇi api yam icchati āha tam .~(3.4.67.1) P II.177.7 -
67 3 4 | karaṇādhikaraṇayoḥ api yam icchati āha tam .~(3.4.67.1) P II.177.7 -
68 3 4 | sampradānāpādānayoḥ api yam icchati āha tam .~(3.4.67.1) P II.177.7 -
69 3 4 | yam icchati svārthe āha tam .~(3.4.67.1) P II.177.7 -
70 4 1 | asarvaliṅgām bahvarthām tām jātim kavayaḥ viduḥ</V> .~(
71 4 1 | III.574 - 590 {121/200} tām adhīte kāśakṛtsnā brāhmaṇī .~(
72 4 1 | 39} saḥ vai na asti yaḥ tam bādheta .~(4.1.112) P II.
73 4 1 | 39} saḥ vai na asti yaḥ tam bādheta .~(4.1.112) P II.
74 4 1 | 39} saḥ vai na asti yaḥ tam bādheta .~(4.1.112) P II.
75 4 1 | R III.597 - 598 {37/39} tam paratvāt senāntāt ṇyaḥ bādheta .~(
76 4 2 | R III.674 - 683 {14/269} tam ca api cham paratvāt yopadhalakṣaṇaḥ
77 4 3 | proktā mīmāṃsā kāśakṛtsnī tām adhīte kāśakṛtsnā brāhmaṇī
78 5 1 | 8 R IV.41 - 42 {10/13} tam artham āha tīyaśabdaḥ .~(
79 5 1 | IV.43 - 46 {20/73} tatra tam adhīṣṭaḥ bhṛtaḥ bhūtaḥ bhāvī
80 5 2 | 10 R IV.156 - 159 {29/32} tam ca api bruvatā samānvṛttau
81 5 3 | 14 - 22 R IV.183 {14/45} tam bhavantam .~(5.3.14) P II.
82 5 3 | 14 - 22 R IV.183 {31/45} tam dīrghāyuṣam .~(5.3.14) P
83 5 3 | 14 - 22 R IV.183 {37/45} tam devānāmpriyam .~(5.3.14)
84 5 3 | 14 - 22 R IV.183 {43/45} tam āyuṣmantam .~(5.3.14) P
85 5 3 | 215 {31/31} tat yathā tam eva guṇāntarayuktam vaktāraḥ
86 5 4 | 3 R IV.257 - 259 {61/88} tam juṣasva yaviṣṭhya .~(5.4.
87 6 1 | kasya yūyam kasya yūyam iti tam tam tava tava iti āhuḥ .~(
88 6 1 | yūyam kasya yūyam iti tam tam tava tava iti āhuḥ .~(6.
89 6 1 | yasya acaḥ kāryam ucyate tam tam bhajante .~(6.1.2.2)
90 6 1 | yasya acaḥ kāryam ucyate tam tam bhajante .~(6.1.2.2) P III.
91 6 1 | 311 {11/33} yaḥ jāgara tam ṛcaḥ kāmayante .~(6.1.8)
92 6 1 | 311 {12/33} yaḥ jajāgāra tam ṛcaḥ kāmayante .~(6.1.8)
93 6 1 | yaḥ ca ubhayoḥ doṣaḥ na tam ekaḥ codyaḥ bhavati .~(6.
94 6 1 | 404 - 406 {29/32} yadā tu tam ubhau yugapat preṣayataḥ
95 6 1 | yatkriyāyuktāḥ prādayaḥ tam prati iti vacanam iti .~(
96 6 1 | yatkriyāyuktāḥ prādayaḥ tam prati iti vacanāt na bhavati .~(
97 6 1 | yasmin pakṣe alpīyāṃsaḥ doṣāḥ tam āsthāya pratividheyam doṣeṣu .~(
98 6 1 | 2 R IV.471 - 478 {84/90} tām upasargaḥ viśinaṣti .~(6.
99 6 1 | dhātūpasargayoḥ abhisambandhaḥ tam abhyantaram kṛtvā dhātuḥ
100 6 2 | bādhakam kila bādhate kim punaḥ tam .~(6.2.52.2) P III.129.22 -
101 6 2 | 570 {25/52} yatkriyāyuktāḥ tam prati gatyupasargsañjñe
102 6 2 | 52} tatra yatkriyāyuktāḥ tam prati iti iha eva syāt .~(
103 6 2 | yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe
104 6 2 | yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe
105 6 4 | dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān</
106 6 4 | dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam sarvanāmasthāne viniyamya ,
107 6 4 | dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān .~(
108 7 1 | 4 {41/50} aṅga hi bhavān tam uccārayatu gaṃsyate saḥ
109 7 4 | atra yaḥ nayet , prāptijñam tam aham manye prārabdhaḥ tena
110 8 1 | 306 {7/11} antataḥ te tām śarīrākṛtim kurvanti yā
111 8 1 | agniḥ hi pūrvam udajayat tam indraḥ anūdajayat iti~(8.
112 8 1 | 347 {15/39} yatkriyāyuktāḥ tam prati gatyupasargasañjñe
113 8 1 | sādhanam hi kriyām nirvartayati tām upasargaḥ viśinaṣṭi abhinirvṛttasya
114 8 1 | dhātūpasargayoḥ abhisambandhaḥ tam abhyantare kṛtvā dhātuḥ
115 8 1 | 349 {7/24} yatkriyāyuktāḥ tam prati gatyupasargasañjñe
116 8 1 | ām tatra yatkriyāyuktāḥ tam prati gatyupasargasañjñe
117 8 1 | yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe
118 8 1 | yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe
119 8 2 | eṣaḥ pārśvataḥ karakaḥ tam ānaya iti .~(8.2.84) P III.
120 8 2 | trimātram okāram vā vidadhati tam praṇavaḥ iti ācakṣate .~(
121 8 3 | 475 {7/16} yatkriyāyuktāḥ tam prati gatyupasargasañjñe
122 8 3 | 481 {5/20} yadkriyāyuktāḥ tam prati gatyupasargasañjñe
123 8 4 | 498 {3/17} yatkriyāyuktāḥ tam prati gatyupasargasañjñe
124 8 4 | atha vā yatkriyāyuktāḥ tam prati gatyupasargasañjñe
125 8 4 | yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe
126 8 4 | yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe
|