Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvrihigrahanam 3
bahuvrihigrahanasya 1
bahuvrihigrahanena 1
bahuvrihih 118
bahuvrihikrtatvat 4
bahuvrihim 5
bahuvrihina 8
Frequency    [«  »]
120 kasya
120 samprasaranam
119 satvam
118 bahuvrihih
117 purvam
117 sarvatra
115 arthe
Patañjali
Mahabhasya

IntraText - Concordances

bahuvrihih

    Part,  -
1 1 3 | pūrvapadaprakṛtisvaratvam tataḥ bahuvrīhiḥ. atha antodāttatvam tataḥ 2 1 1 | 197 - 202 {67/69} tripadaḥ bahuvrīhiḥ : tulyaḥ āsye prayatnaḥ 3 1 1 | pūrvaḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : tulyaḥ āsye tulyāsyaḥ , 4 1 1 | paraḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : āsye yatnaḥ āsyayatnaḥ , 5 1 1 | 7/32} ekāc iti na ayam bahuvrīhiḥ : ekaḥ ac asmin saḥ ayam 6 1 1 | 8 R I.273 - 274 {2/15} bahuvrīhiḥ iti āha .~(1.1.27.1) P I. 7 1 1 | 8 R I.273 - 274 {8/15} bahuvrīhiḥ ayam anyapadārthe vartate .~( 8 1 1 | kimartham. samāsaḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt .~(1.1. 9 1 1 | bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra bhūt iti : dakṣiṇadakṣiṇasyai 10 1 1 | 26 R I.289 - 291 {30/36} bahuvrīhiḥ eva yaḥ bahuvrīhiḥ tatra 11 1 1 | 30/36} bahuvrīhiḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt .~(1.1. 12 1 1 | bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra bhūt iti : ekaikasmai 13 1 1 | viśeṣayiṣyāmaḥ : samāsaḥ yaḥ bahuvrīhiḥ iti .~(1.1.28) P I.90.5 - 14 1 1 | saṅkhyāsarvanāmnoḥ yaḥ bahuvrīhiḥ paratvāt tatra saṅkhyāyāḥ 15 1 1 | 293 {32/35} ayam khalu api bahuvrīhiḥ asti eva prāthamakalpikaḥ 16 1 1 | bahuvrīhyarthāni padāni bahuvrīhiḥ iti .~(1.1.29.1) 91.2- 21 17 1 1 | 349 {26/35} tripadaḥ ayam bahuvrīhiḥ .~(1.1.46.2) P I.112.23 - 18 1 4 | śeṣavacanāt prādibhiḥ na bahuvrīhiḥ</V> .~(1.4.1.3) P I.299. 19 1 4 | ekasañjñādhikāre vipratiṣedhād bahuvrīhiḥ .~(1.4.1.3) P I.299.21 - 20 1 4 | ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ bhaviṣyati .~(1.4.1.3) P 21 1 4 | ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ</ 22 1 4 | ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ 23 1 4 | 344 {93/104} evam tarhi bahuvrīhiḥ bhaviṣyati .~(1.4.3.1). 24 1 4 | anādaragrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāyate .~(1.4.63) 25 2 1 | dvandvasamāsaḥ anyapadārthaḥ yaḥ saḥ bahuvrīhiḥ iti .~(2.1.1.3). P I.361. 26 2 1 | R II.547 - 554 {61/110} bahuvrīhiḥ nimittam tatpuruṣaḥ nimittī .~( 27 2 1 | anyapadārthapradhānaḥ bahuvrīhiḥ ubhayapadārthapradhānaḥ 28 2 1 | anyapadārthapradhānaḥ bahuvrīhiḥ , ubhayapadārthapradhānaḥ 29 2 1 | tatra anyapadārthāśrayaḥ bahuvrīhiḥ bhaviṣyati .~(2.1.20) P 30 2 1 | 27} avyayībhāvaḥ kriyatām bahuvrīhiḥ iti .~(2.1.20) P I.382.5 - 31 2 1 | 21 R II.579 - 582 {21/27} bahuvrīhiḥ bhaviṣyati vipratiṣedhena .~( 32 2 1 | prāpnoti paraṅkāryatvāt ca bahuvrīhiḥ .~(2.1.20) P I.382.5 -21 33 2 1 | ārabhate na tasya daṇḍavāritaḥ bahuvrīhiḥ .~(2.1.24) P I.383.2 - 384, 34 2 1 | yatra tatpuruṣaḥ prāpnoti bahuvrīhiḥ ca tatra tatpuruṣaḥ bhavati 35 2 1 | 50} rājā sakhā asya iti bahuvrīhiḥ na bhavati .~(2.1.24) P 36 2 1 | 603 {65/105} evam tarhi bahuvrīhiḥ bhavaiṣyati .~(2.1.36) P 37 2 1 | kaḥ cit asvapadavigrahaḥ bahuvrīhiḥ .~(2.1.36) P I.388.6 - 390. 38 2 1 | anyapadārthapradhānaḥ bahuvrīhiḥ , ubhayapadārthapradhānaḥ 39 2 1 | athavā avyayībhāvaḥ kriyatām bahuvrīhiḥ iti .~(2.1.49) P I.392.5 - 40 2 1 | 14 R II.606 -607 {7/13} bahuvrīhiḥ bhaviṣyati vipratiṣedhena .~( 41 2 1 | prāpnoti paraṅkāryatvāt ca bahuvrīhiḥ .~(2.1.49) P I.392.5 - 14 42 2 1 | V>samānādhikaraṇasamāsāt bahuvrīhiḥ </V>. samānādhikaraṇasamāsāt 43 2 1 | samānādhikaraṇasamāsāt bahuvrīhiḥ bhavati vipratiṣedhena .~( 44 2 1 | R II.641 - 653 {19/151} bahuvrīhiḥ bhavati vipratiṣedhena .~( 45 2 1 | paṭhitam samānādhikaraṇasamādāt bahuvrīhiḥ kartavyaḥ kadā cit karmadhārayaḥ 46 2 1 | ucyate samānādhikaraṇasamāsāt bahuvrīhiḥ bhavati vipratiṣedhena iti 47 2 1 | karmadhārayaḥ anyapadārthe bahuvrīhiḥ .~(2.1.69.2) P I.403.7 - 48 2 1 | yadā na karmadhārayaḥ tadā bahuvrīhiḥ bhaviṣyati .~(2.1.69.2) 49 2 1 | samānādhikaraṇasamāsāt bahuvrīhiḥ iṣṭaḥ kadā cit karmadhārayaḥ 50 2 1 | pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ</ 51 2 1 | pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ bhavati vipratiṣedhena .~( 52 2 1 | R II.641 - 653 {73/151} bahuvrīhiḥ bhavati vipratiṣedhena .~( 53 2 1 | 653 {76/151} pūrvaḥ ca bahuvrīhiḥ paraḥ ātiśāyikaḥ .~(2.1. 54 2 1 | ṅyāpprātipadikāt ātiśāyikaḥ subantānām bahuvrīhiḥ .~(2.1.69.2) P I.403.7 - 55 2 1 | ātiśāyikaḥ anyapadārthe bahuvrīhiḥ .~(2.1.69.2) P I.403.7 - 56 2 1 | R II.641 - 653 {103/151} bahuvrīhiḥ api tarhi na prāpnoti .~( 57 2 1 | pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ iṣṭaḥ : sūkṣmavastratarādyarthaḥ 58 2 1 | kriyate niṣpratidvandvaḥ tadā bahuvrīhiḥ .~(2.1.69.2) P I.403.7 - 59 2 1 | ātiśāyikaḥ syāt ātiśāyikāntena bahuvrīhiḥ .~(2.1.69.2) P I.403.7 - 60 2 1 | 151} yadi atra ātiśāyikāt bahuvrīhiḥ syāt bahvāḍyataraḥ evam 61 2 2 | 64} avyayībhāvena mukte bahuvrīhiḥ na bhavati .~(2.2.3) P I. 62 2 2 | iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt .~(2.2.24.1). P I.420. 63 2 2 | tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti .~(2.2.24.1). P 64 2 2 | ucyamāne ekasya api padasya bahuvrīhiḥ syāt .~(2.2.24.1). P I.420. 65 2 2 | R II.710 - 714 {2/65} <V>bahuvrīhiḥ samānādhikaraṇānām</V> .~( 66 2 2 | 3/65} samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ .~(2.2.24.3) P 67 2 2 | 710 - 714 {8/65} avyayānām bahuvrīhiḥ vaktavyaḥ .~(2.2.24.3) P 68 2 2 | saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya 69 2 2 | samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya 70 2 2 | 65} prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya 71 2 2 | 20/65} nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya 72 2 2 | 65} asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ 73 2 2 | na asti na bhavati tatra bahuvrīhiḥ .~(2.2.24.3) P I.423.16 - 74 2 2 | 34/65} matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam .~(2.2.24. 75 2 2 | karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ .~(2.2.24.3) P 76 2 2 | 5 R II.714 - 719 {2/101} bahuvrīhiḥ iti aha .~(2.2.24.4). P 77 2 2 | R II.714 - 719 {33/101} bahuvrīhiḥ iti āha .~(2.2.24.4). P 78 2 2 | 16 R II.719 - 724 {2/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427. 79 2 2 | 16 R II.719 - 724 {16/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427. 80 2 2 | aśiṣyaḥ saṅkhyottarapadaḥ bahuvrīhiḥ .~(2.2.25) P I.427.7 - 428. 81 2 2 | 16 R II.719 - 724 {54/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427. 82 2 2 | diksamāsasahayogayoḥ ca aśiṣyaḥ bahuvrīhiḥ .~(2.2.26, 28) P I.428.19 - 83 2 2 | ca kriyābhidhānāt aśiṣyaḥ bahuvrīhiḥ .~(2.2.27) P I.429.18 - 84 2 4 | avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api .~(2.4.16) P I.477.7 - 85 2 4 | 8} yadā bahuvacanam tadā bahuvrīhiḥ anuprayujyate bahvarthasya 86 3 2 | bhakṣayateḥ ac tadantena bahuvrīhiḥ .~(3.2.1.3) P II.95.16 - 87 3 2 | karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ tatra bhavati 88 3 2 | kāṇḍāni lāvaḥ asya iti bahuvrīhiḥ na bhavati .~(3.2.1.3) P 89 4 1 | 470 {7/15} nadyantānām yaḥ bahuvrīhiḥ iti evam tat vijñāyate .~( 90 4 1 | na ca eṣaḥ nadyantānām bahuvrīhiḥ .~(4.1.13.2) P II.204.23 - 91 4 1 | R III.471 - 477 {81/81} bahuvrīhiḥ iti kṛtvā coditam tatpuruṣaḥ 92 4 1 | 20/34} nadyantānām yaḥ bahuvrīhiḥ iti evam tat .~(4.1.25) 93 4 1 | na ca eṣaḥ nadyantānām bahuvrīhiḥ .~(4.1.25) P II.211.21 - 94 4 1 | 34} kapaḥ avakāśaḥ anyaḥ bahuvrīhiḥ .~(4.1.25) P II.211.21 - 95 4 1 | 489 {10/31} yadā tu khalu bahuvrīhiḥ tadā na sidhyati .~(4.1. 96 4 1 | ca idānīm kaḥ cit abahvac bahuvrīhiḥ yadarthaḥ vidhiḥ syāt .~( 97 4 1 | asvāṅgapūrvapadāt param na tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na 98 4 1 | tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na tat asvāṅgapūrvapadāt 99 4 1 | yadi evam pūrvasmin yoge bahuvrīhiḥ aviśeṣitaḥ bhavati .~(4. 100 4 1 | R III.514 - 516 {46/54} bahuvrīhiḥ ca viśeṣitaḥ .~(4.1.54.2) 101 4 1 | 19/21} nadyantānām yaḥ bahuvrīhiḥ iti evam tat na ca eṣaḥ 102 4 1 | ca eṣaḥ nadyantānām yaḥ bahuvrīhiḥ .~(4.1.66.1) P II.227.4 - 103 5 2 | 19 R IV.153 - 156 {30/56} bahuvrīhiḥ .~(5.2.94.2) P II.391.24 - 104 5 2 | 156 {32/56} antaraṅgatvāt bahuvrīhiḥ bhaviṣyati .~(5.2.94.2) 105 5 2 | 156 {34/56} anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe 106 5 3 | pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ .~( 107 5 4 | 251 {29/39} evam tarhi bahuvrīhiḥ bhaviṣyati .~(5.4.7) P II. 108 5 4 | cit asvapadavigrahaḥ api bahuvrīhiḥ .~(5.4.7) P II.431.6 - 23 109 6 1 | 130} ekācaḥ iti kim ayam bahuvrīhiḥ .~(6.1.1.1) P III.1.1 - 110 6 1 | IV.279 - 287 {8/130} yadi bahuvrīhiḥ siddham papāca papāṭha .~( 111 6 1 | 287 {120/130} anyapadārthe bahuvrīhiḥ vartate .~(6.1.1.1) P III. 112 6 1 | asevitagrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāsyate .~(6.1.145) 113 6 3 | asau pratyārambhāt kṛtaḥ bahuvrīhiḥ tasmāt sidhyati tasmin</ 114 6 3 | 627 {24/32} yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe 115 6 4 | 799 {27/53} bhavet yadā bahuvrīhiḥ tadā na syāt .~(6.4.161) 116 8 1 | bahuvrīhigrahaṇasya prayojanam bahuvrīhiḥ eva yaḥ buhuvrīhiḥ tatra 117 8 1 | bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra bhūt iti .~(8.1. 118 8 1 | 309 {22/22} samāsaḥ yaḥ bahuvrīhiḥ iti~(8.1.11) P III.368.12 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License