Part, -
1 1 3 | pūrvapadaprakṛtisvaratvam tataḥ bahuvrīhiḥ. atha antodāttatvam tataḥ
2 1 1 | 197 - 202 {67/69} tripadaḥ bahuvrīhiḥ : tulyaḥ āsye prayatnaḥ
3 1 1 | pūrvaḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : tulyaḥ āsye tulyāsyaḥ ,
4 1 1 | vā paraḥ tatpuruṣaḥ tataḥ bahuvrīhiḥ : āsye yatnaḥ āsyayatnaḥ ,
5 1 1 | 7/32} ekāc iti na ayam bahuvrīhiḥ : ekaḥ ac asmin saḥ ayam
6 1 1 | 8 R I.273 - 274 {2/15} bahuvrīhiḥ iti āha .~(1.1.27.1) P I.
7 1 1 | 8 R I.273 - 274 {8/15} bahuvrīhiḥ ayam anyapadārthe vartate .~(
8 1 1 | kimartham. samāsaḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt .~(1.1.
9 1 1 | bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti : dakṣiṇadakṣiṇasyai
10 1 1 | 26 R I.289 - 291 {30/36} bahuvrīhiḥ eva yaḥ bahuvrīhiḥ tatra
11 1 1 | 30/36} bahuvrīhiḥ eva yaḥ bahuvrīhiḥ tatra yathā syāt .~(1.1.
12 1 1 | bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti : ekaikasmai
13 1 1 | viśeṣayiṣyāmaḥ : samāsaḥ yaḥ bahuvrīhiḥ iti .~(1.1.28) P I.90.5 -
14 1 1 | saṅkhyāsarvanāmnoḥ yaḥ bahuvrīhiḥ paratvāt tatra saṅkhyāyāḥ
15 1 1 | 293 {32/35} ayam khalu api bahuvrīhiḥ asti eva prāthamakalpikaḥ
16 1 1 | bahuvrīhyarthāni padāni bahuvrīhiḥ iti .~(1.1.29.1) 91.2- 21
17 1 1 | 349 {26/35} tripadaḥ ayam bahuvrīhiḥ .~(1.1.46.2) P I.112.23 -
18 1 4 | śeṣavacanāt prādibhiḥ na bahuvrīhiḥ</V> .~(1.4.1.3) P I.299.
19 1 4 | ekasañjñādhikāre vipratiṣedhād bahuvrīhiḥ .~(1.4.1.3) P I.299.21 -
20 1 4 | ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ bhaviṣyati .~(1.4.1.3) P
21 1 4 | ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ</
22 1 4 | ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ
23 1 4 | 344 {93/104} evam tarhi bahuvrīhiḥ bhaviṣyati .~(1.4.3.1).
24 1 4 | anādaragrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāyate .~(1.4.63)
25 2 1 | dvandvasamāsaḥ anyapadārthaḥ yaḥ saḥ bahuvrīhiḥ iti .~(2.1.1.3). P I.361.
26 2 1 | R II.547 - 554 {61/110} bahuvrīhiḥ nimittam tatpuruṣaḥ nimittī .~(
27 2 1 | anyapadārthapradhānaḥ bahuvrīhiḥ ubhayapadārthapradhānaḥ
28 2 1 | anyapadārthapradhānaḥ bahuvrīhiḥ , ubhayapadārthapradhānaḥ
29 2 1 | tatra anyapadārthāśrayaḥ bahuvrīhiḥ bhaviṣyati .~(2.1.20) P
30 2 1 | 27} avyayībhāvaḥ kriyatām bahuvrīhiḥ iti .~(2.1.20) P I.382.5 -
31 2 1 | 21 R II.579 - 582 {21/27} bahuvrīhiḥ bhaviṣyati vipratiṣedhena .~(
32 2 1 | prāpnoti paraṅkāryatvāt ca bahuvrīhiḥ .~(2.1.20) P I.382.5 -21
33 2 1 | ārabhate na tasya daṇḍavāritaḥ bahuvrīhiḥ .~(2.1.24) P I.383.2 - 384,
34 2 1 | yatra tatpuruṣaḥ prāpnoti bahuvrīhiḥ ca tatra tatpuruṣaḥ bhavati
35 2 1 | 50} rājā sakhā asya iti bahuvrīhiḥ na bhavati .~(2.1.24) P
36 2 1 | 603 {65/105} evam tarhi bahuvrīhiḥ bhavaiṣyati .~(2.1.36) P
37 2 1 | kaḥ cit asvapadavigrahaḥ bahuvrīhiḥ .~(2.1.36) P I.388.6 - 390.
38 2 1 | anyapadārthapradhānaḥ bahuvrīhiḥ , ubhayapadārthapradhānaḥ
39 2 1 | athavā avyayībhāvaḥ kriyatām bahuvrīhiḥ iti .~(2.1.49) P I.392.5 -
40 2 1 | 14 R II.606 -607 {7/13} bahuvrīhiḥ bhaviṣyati vipratiṣedhena .~(
41 2 1 | prāpnoti paraṅkāryatvāt ca bahuvrīhiḥ .~(2.1.49) P I.392.5 - 14
42 2 1 | V>samānādhikaraṇasamāsāt bahuvrīhiḥ </V>. samānādhikaraṇasamāsāt
43 2 1 | samānādhikaraṇasamāsāt bahuvrīhiḥ bhavati vipratiṣedhena .~(
44 2 1 | R II.641 - 653 {19/151} bahuvrīhiḥ bhavati vipratiṣedhena .~(
45 2 1 | paṭhitam samānādhikaraṇasamādāt bahuvrīhiḥ kartavyaḥ kadā cit karmadhārayaḥ
46 2 1 | ucyate samānādhikaraṇasamāsāt bahuvrīhiḥ bhavati vipratiṣedhena iti
47 2 1 | karmadhārayaḥ anyapadārthe bahuvrīhiḥ .~(2.1.69.2) P I.403.7 -
48 2 1 | yadā na karmadhārayaḥ tadā bahuvrīhiḥ bhaviṣyati .~(2.1.69.2)
49 2 1 | samānādhikaraṇasamāsāt bahuvrīhiḥ iṣṭaḥ kadā cit karmadhārayaḥ
50 2 1 | pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ</
51 2 1 | pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ bhavati vipratiṣedhena .~(
52 2 1 | R II.641 - 653 {73/151} bahuvrīhiḥ bhavati vipratiṣedhena .~(
53 2 1 | 653 {76/151} pūrvaḥ ca bahuvrīhiḥ paraḥ ātiśāyikaḥ .~(2.1.
54 2 1 | ṅyāpprātipadikāt ātiśāyikaḥ subantānām bahuvrīhiḥ .~(2.1.69.2) P I.403.7 -
55 2 1 | ātiśāyikaḥ anyapadārthe bahuvrīhiḥ .~(2.1.69.2) P I.403.7 -
56 2 1 | R II.641 - 653 {103/151} bahuvrīhiḥ api tarhi na prāpnoti .~(
57 2 1 | pūrvapadātiśaye ātiśāyikāt bahuvrīhiḥ iṣṭaḥ : sūkṣmavastratarādyarthaḥ
58 2 1 | kriyate niṣpratidvandvaḥ tadā bahuvrīhiḥ .~(2.1.69.2) P I.403.7 -
59 2 1 | ātiśāyikaḥ syāt ātiśāyikāntena vā bahuvrīhiḥ .~(2.1.69.2) P I.403.7 -
60 2 1 | 151} yadi atra ātiśāyikāt bahuvrīhiḥ syāt bahvāḍyataraḥ evam
61 2 2 | 64} avyayībhāvena mukte bahuvrīhiḥ na bhavati .~(2.2.3) P I.
62 2 2 | iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt .~(2.2.24.1). P I.420.
63 2 2 | tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti .~(2.2.24.1). P
64 2 2 | ucyamāne ekasya api padasya bahuvrīhiḥ syāt .~(2.2.24.1). P I.420.
65 2 2 | R II.710 - 714 {2/65} <V>bahuvrīhiḥ samānādhikaraṇānām</V> .~(
66 2 2 | 3/65} samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ .~(2.2.24.3) P
67 2 2 | 710 - 714 {8/65} avyayānām bahuvrīhiḥ vaktavyaḥ .~(2.2.24.3) P
68 2 2 | saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya
69 2 2 | samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya
70 2 2 | 65} prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya
71 2 2 | 20/65} nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya
72 2 2 | 65} asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ
73 2 2 | na asti na bhavati tatra bahuvrīhiḥ .~(2.2.24.3) P I.423.16 -
74 2 2 | 34/65} matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam .~(2.2.24.
75 2 2 | karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ .~(2.2.24.3) P
76 2 2 | 5 R II.714 - 719 {2/101} bahuvrīhiḥ iti aha .~(2.2.24.4). P
77 2 2 | R II.714 - 719 {33/101} bahuvrīhiḥ iti āha .~(2.2.24.4). P
78 2 2 | 16 R II.719 - 724 {2/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.
79 2 2 | 16 R II.719 - 724 {16/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.
80 2 2 | aśiṣyaḥ saṅkhyottarapadaḥ bahuvrīhiḥ .~(2.2.25) P I.427.7 - 428.
81 2 2 | 16 R II.719 - 724 {54/65} bahuvrīhiḥ iti āha .~(2.2.25) P I.427.
82 2 2 | diksamāsasahayogayoḥ ca aśiṣyaḥ bahuvrīhiḥ .~(2.2.26, 28) P I.428.19 -
83 2 2 | ca kriyābhidhānāt aśiṣyaḥ bahuvrīhiḥ .~(2.2.27) P I.429.18 -
84 2 4 | avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api .~(2.4.16) P I.477.7 -
85 2 4 | 8} yadā bahuvacanam tadā bahuvrīhiḥ anuprayujyate bahvarthasya
86 3 2 | bhakṣayateḥ ac tadantena bahuvrīhiḥ .~(3.2.1.3) P II.95.16 -
87 3 2 | karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ tatra bhavati
88 3 2 | kāṇḍāni lāvaḥ asya iti bahuvrīhiḥ na bhavati .~(3.2.1.3) P
89 4 1 | 470 {7/15} nadyantānām yaḥ bahuvrīhiḥ iti evam tat vijñāyate .~(
90 4 1 | na ca eṣaḥ nadyantānām bahuvrīhiḥ .~(4.1.13.2) P II.204.23 -
91 4 1 | R III.471 - 477 {81/81} bahuvrīhiḥ iti kṛtvā coditam tatpuruṣaḥ
92 4 1 | 20/34} nadyantānām yaḥ bahuvrīhiḥ iti evam tat .~(4.1.25)
93 4 1 | na ca eṣaḥ nadyantānām bahuvrīhiḥ .~(4.1.25) P II.211.21 -
94 4 1 | 34} kapaḥ avakāśaḥ anyaḥ bahuvrīhiḥ .~(4.1.25) P II.211.21 -
95 4 1 | 489 {10/31} yadā tu khalu bahuvrīhiḥ tadā na sidhyati .~(4.1.
96 4 1 | ca idānīm kaḥ cit abahvac bahuvrīhiḥ yadarthaḥ vidhiḥ syāt .~(
97 4 1 | asvāṅgapūrvapadāt param na tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na
98 4 1 | tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na tat asvāṅgapūrvapadāt
99 4 1 | yadi evam pūrvasmin yoge bahuvrīhiḥ aviśeṣitaḥ bhavati .~(4.
100 4 1 | R III.514 - 516 {46/54} bahuvrīhiḥ ca viśeṣitaḥ .~(4.1.54.2)
101 4 1 | 19/21} nadyantānām yaḥ bahuvrīhiḥ iti evam tat na ca eṣaḥ
102 4 1 | ca eṣaḥ nadyantānām yaḥ bahuvrīhiḥ .~(4.1.66.1) P II.227.4 -
103 5 2 | 19 R IV.153 - 156 {30/56} bahuvrīhiḥ .~(5.2.94.2) P II.391.24 -
104 5 2 | 156 {32/56} antaraṅgatvāt bahuvrīhiḥ bhaviṣyati .~(5.2.94.2)
105 5 2 | 156 {34/56} anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe
106 5 3 | pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ .~(
107 5 4 | 251 {29/39} evam tarhi bahuvrīhiḥ bhaviṣyati .~(5.4.7) P II.
108 5 4 | cit asvapadavigrahaḥ api bahuvrīhiḥ .~(5.4.7) P II.431.6 - 23
109 6 1 | 130} ekācaḥ iti kim ayam bahuvrīhiḥ .~(6.1.1.1) P III.1.1 -
110 6 1 | IV.279 - 287 {8/130} yadi bahuvrīhiḥ siddham papāca papāṭha .~(
111 6 1 | 287 {120/130} anyapadārthe bahuvrīhiḥ vartate .~(6.1.1.1) P III.
112 6 1 | asevitagrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāsyate .~(6.1.145)
113 6 3 | asau pratyārambhāt kṛtaḥ bahuvrīhiḥ tasmāt sidhyati tasmin</
114 6 3 | 627 {24/32} yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe
115 6 4 | 799 {27/53} bhavet yadā bahuvrīhiḥ tadā na syāt .~(6.4.161)
116 8 1 | bahuvrīhigrahaṇasya prayojanam bahuvrīhiḥ eva yaḥ buhuvrīhiḥ tatra
117 8 1 | bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti .~(8.1.
118 8 1 | 309 {22/22} samāsaḥ yaḥ bahuvrīhiḥ iti~(8.1.11) P III.368.12 -
|