Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sthanivadvacanam 4
sthanivadvacananarthakyam 2
sthanivadvacanat 1
sthanivat 113
sthanivatprasangah 2
sthanivatpratisedhah 1
sthanivatpratisedhat 6
Frequency    [«  »]
114 siddhe
113 apavadah
113 sthanivadbhavat
113 sthanivat
112 angasya
110 bahusu
110 pathati
Patañjali
Mahabhasya

IntraText - Concordances

sthanivat

    Part,  -
1 1 1 | 16 R I.398 - 401 {9/26} sthānivat analvidhau iti iyati ucyamāne 2 1 1 | iyati ucyamāne kaḥ idānīm sthānivat syāt .~(1.1.56.1) P I.133. 3 1 1 | tarhi prayojanam ādeśamātram sthānivat yathā syāt .~(1.1.56.1) 4 1 1 | ācāryapravṛttiḥ jñāpayati sthānivat ādeśaḥ bhavati iti yat ayam 5 1 1 | 27/32} paśyati tu ācāryaḥ sthānivat ādeśaḥ bhavati iti .~(1. 6 1 1 | 408 - 411 {21/45} ādeśaḥ sthānivat iti ucyate , na ca ime ādeśāḥ .~( 7 1 1 | 411 {28/45} <V>ādeśaḥ sthānivat iti cet na anāśritatvāt</ 8 1 1 | 408 - 411 {29/45} ādeśaḥ sthānivat iti cet tat na .~(1.1.56. 9 1 1 | prayojanam : ādeśamātram sthānivat yathā syāt iti .~(1.1.56. 10 1 1 | ṣaṣṭhīnirdiṣṭasya ādeśaḥ sthānivat iti vaktavyam .~(1.1.56. 11 1 1 | ṅyābgrahaṇe adīrghaḥ ādeśaḥ na sthānivat iti vaktavyam .~(1.1.56. 12 1 1 | etat : pūrvatrāsiddhe na sthānivat iti .~(1.1.57.1) P I.141. 13 1 1 | prayojanam : vidhimātre sthānivat yathā syāt anāśrīyamāṇāyām 14 1 1 | paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati .~(1.1.57.1) P I. 15 1 1 | paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati .~(1.1.57.1) P I. 16 1 1 | bhāvam prati pūrvaḥ syāt iti sthānivat bhavati iti evam āṭ bhaviṣyati 17 1 1 | paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati .~(1.1.57.3) P I. 18 1 1 | paranimittakaḥ pūrvasya vidhim prati sthānivat bhavati .~(1.1.57.3) P I. 19 1 1 | 438 {39/41} evam iha api sthānivat bhavati sthānivat na bhavati 20 1 1 | iha api sthānivat bhavati sthānivat na bhavati iti vākyaśeṣam 21 1 1 | 19} atha halacoḥ ādeśaḥ sthānivat bhavati utāho na .~(1.1. 22 1 1 | 3/19} <V>halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilopaḥ 23 1 1 | 443 {4/19} halacoḥ ādeśaḥ sthānivat iti cet viṃśateḥ tilope 24 1 1 | 443 {16/19} astu tarhi na sthānivat .~(1.1.57.6) P I.149.1 - 25 1 1 | punaḥ āśrīyamāṇāyām prakṛtau sthānivat bhavati āhosvit aviśeṣeṇa .~( 26 1 1 | 447 {3/44} <V>aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ</ 27 1 1 | 443 - 447 {4/44} aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ 28 1 1 | 447 {13/44} <V>grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśapratiṣedhaḥ</ 29 1 1 | 447 {14/44} grahaṇeṣu sthānivat iti cet jagdhyādiṣu ādeśasya 30 1 1 | vidhigrahaṇasya prayojanam vidhimātre sthānivat yathā syāt anāśrīyamāṇāyām 31 1 1 | punaḥ astu aviśeṣeṇa sthānivat iti .~(1.1.57.7) P I.149. 32 1 1 | nanu ca uktam aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ 33 1 1 | yat tāvat ucyate aviśeṣeṇa sthānivat iti cet lopayaṇādeśe guruvidhiḥ 34 1 1 | padāntavidhim prati na sthānivat iti ucyate .~(1.1.58.1) 35 1 1 | vare yalopavidhim prati na sthānivat bhavati iti ucyate .~(1. 36 1 1 | piṇḍān avarṇalopavidhim prati sthānivat syāt .~(1.1.58.1) P I.151. 37 1 1 | vare yalopavidhim prati na sthānivat bhavati iti .~(1.1.58.1) 38 1 1 | kariṣyate : vare luptam na sthānivat .~(1.1.58.1) P I.151.14 - 39 1 1 | yalopavidhim ca prati na sthānivat iti .~(1.1.58.1) P I.151. 40 1 1 | 453 {44/54} kvau luptam na sthānivat .~(1.1.58.1) P I.151.14 - 41 1 1 | upadhātvavidhim prati na sthānivat .~(1.1.58.1) P I.151.14 - 42 1 1 | 50/54} pūrvatrāsiddhe na sthānivat .~(1.1.58.1) P I.151.14 - 43 1 1 | svaradīrghayalopeṣu lopājādeśaḥ na sthānivat</V> .~(1.1.58.2) P I.152. 44 1 1 | svaradīrghayalopeṣu lopājādeśaḥ na sthānivat iti vaktavyam .~(1.1.58. 45 1 1 | 21} yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : pañcāratnyaḥ , 46 1 1 | 21} yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : kiryoḥ , 47 1 1 | 21} yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : vāyvoḥ , 48 1 1 | svaradīrghayalopavidhiṣu lopājādeśaḥ na sthānivat iti .~(1.1.58.2) P I.152. 49 1 1 | 71} yalopavidhim prati na sthānivat .~(1.1.58.3) P I.153.4 - 50 1 1 | 71} dīrghatvam prati na sthānivat .~(1.1.58.3) P I.153.4 - 51 1 1 | 459 {17/71} kvau luptam na sthānivat iti bhavati .~(1.1.58.3) 52 1 1 | vijñāyate : kvau luptam na sthānivat iti .~(1.1.58.3) P I.153. 53 1 1 | 71} kvau vidhim prati na sthānivat .~(1.1.58.3) P I.153.4 - 54 1 1 | 71} dīrghavidhim prati na sthānivat .~(1.1.58.3) P I.153.4 - 55 1 1 | 71} yalopavidhim prati na sthānivat .~(1.1.58.3) P I.153.4 - 56 1 1 | upadhātvavidhim prati na sthānivat iti eva siddham .~(1.1.58. 57 1 1 | 28} pūrvatrāsiddhe ca na sthānivat iti vaktavyam .~(1.1.58. 58 1 1 | jñāpayati ācāryaḥ rūpam sthānivat bhavati iti .~(1.1.59.1) 59 1 1 | 462 {12/14} yadi rūpam sthānivat bhavati tataḥ ajgrahaṇam 60 1 1 | dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi .~(1.1.59.2) 61 1 1 | jñāyate kiyantam asau kālam sthānivat bhavati iti .~(1.1.59.2) 62 1 1 | iti kṛte tasya dvirvacane sthānivat na bhaviṣyati .~(1.1.59. 63 1 1 | iti dvirvacananimitte aci sthānivat bhavati .~(1.1.59.2) P I. 64 1 1 | V>dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam </ 65 1 1 | dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ 66 1 1 | jñāpayati ācāryaḥ bhavati ṇau sthānivat iti .~(1.1.59.2) P I.155. 67 1 1 | 466 - 468 {17/17} tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān .~( 68 1 1 | 486 - 490 {18/56} ādeśaḥ sthānivat iti ucyate .~(1.1.62.4) 69 1 2 | 19} ekādeśaḥ pūrvavidhau sthānivat iti sthānivadbhāvāt vyavadhānam .~( 70 2 4 | 129} ekādeśaḥ pūvavidhau sthānivat bhavati iti sthānivadbhāvāt 71 3 1 | dīrghavidhim prati ajādeśaḥ na sthānivat iti sthānivadbhāvapratiṣedhaḥ 72 3 1 | 107 - 109 {21/34} ādeśaḥ sthānivat bhavati iti ucyate .~(3. 73 3 1 | ṣaṣṭhīnirdiṣṭasya ādeśāḥ sthānivat bhavanti iti ucyate .~(3. 74 3 1 | sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti .~(3.1.83) 75 3 1 | sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit 76 3 1 | sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit 77 3 1 | sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ime ṅitaḥ 78 3 1 | sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit 79 3 1 | sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam śit 80 3 1 | 33} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 81 6 1 | 97} ekādeśaḥ pūrvavidhau sthānivat bhavati iti vyavadhānam 82 6 1 | 159} dvirvacananimitte aci sthānivat iti ucyate na ca asau dvirvacananimittam .~( 83 6 1 | 161} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 84 6 1 | 156} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 85 6 1 | 30} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 86 6 1 | 73} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 87 6 1 | goḥ pūrvaṇitvātvasvareṣu sthānivat na bhavati iti .~(6.1.93) 88 6 1 | sthānivadbhāvaḥ svaravidhim prati na sthānivat bhavati iti .~(6.1.167) 89 6 1 | svaradīrghayalopeṣu lopādādeśaḥ na sthānivat iti .~(6.1.168.1) P III. 90 6 1 | sthānivadbhāvaḥ svarasandhim prati na sthānivat iti .~(6.1.195) P III.115. 91 6 3 | 22} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 92 6 4 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(6.4.93) P III.212. 93 6 4 | IV.762 - 765 {62/75} <V>sthānivat iti cet kṛte bhavet dvitve</ 94 6 4 | sthānivadbhāvaḥ yalopavidhim prati na sthānivat bhavati iti .~(6.4.149.1) 95 7 1 | na hi idānīm kva cit api sthānivat syāt~(7.1.95- 96.1) P III. 96 7 2 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(7.2.27) P III.289. 97 7 2 | ekādeśaḥ pūrvavidhim prati sthānivat bhavati iti sthānivadbhāvāt 98 7 3 | 35} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 99 7 3 | tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 100 7 4 | sthānivadbhāvaḥ caṅparanirhrāse na sthānivat iti .~(7.4.1.2) P III.345. 101 7 4 | kāraṇam halacoḥ ādeśaḥ na sthānivat iti ucyate .~(7.4.2) P III. 102 7 4 | 249.4 {11/28} ajādeśaḥ sthānivat iti ucyate na ca ayam acaḥ 103 7 4 | 28} pūrvatra asiddhe na sthānivat iti uktam tat na vaktavyam 104 7 4 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(7.4.93) P III.359. 105 8 2 | tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 106 8 2 | sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .~(8.2.19) P III.399. 107 8 2 | 28} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt 108 8 2 | sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .~(8.2.19) P III.399. 109 8 2 | sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .~(8.2.21) P III.399. 110 8 2 | sthanivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti .~(8.2.38.1) P III.404. 111 8 2 | na asti pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ 112 8 2 | sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti .~(8.2.78.2) P III.413. 113 8 4 | sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti .~(8.4.15) P III.458.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License