Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parervarvane 1
pari 6
paribhapanam 1
paribhasa 106
paribhasah 3
paribhasam 2
paribhasantaram 2
Frequency    [«  »]
109 kriyatam
109 sthane
108 udattah
106 paribhasa
106 prapnuvanti
106 striyam
105 param
Patañjali
Mahabhasya

IntraText - Concordances

paribhasa

    Part,  -
1 1 SS6 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā vyākhyānataḥ viśeṣapratipattiḥ 2 1 1 | tadantasya iti ca iyam iha paribhāṣā bhaviṣyati ādyantavat ekasmin 3 1 1 | ācāryapravṛttiḥ jñāpayati iyam iha paribhāṣā bhavati ādyantavat ekasmin 4 1 1 | aprāpte pratiṣedhe iyam paribhāṣā ārabhyate .~(1.1.28) P I. 5 1 1 | etasmin pratiṣedhe iyam paribhāṣā ārabhyate .~(1.1.28) P I. 6 1 1 | animittam tadvighātasya iti eṣā paribhāṣā kartavyā .~(1.1.39.2) P 7 1 1 | punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta ananyaprakṛtiḥ iti 8 1 1 | 318 {15/123} avaśyam eṣā paribhāṣā kartavyā .~(1.1.39.2) P 9 1 1 | 123} na hi doṣāḥ santi iti paribhāṣā na kartavyā lakṣaṇam 10 1 1 | prayojanāni tadartham eṣā paribhāṣā kartavyā pratividheyam ca 11 1 1 | ādeśāḥ bhavanti iti eṣā paribhāṣā na kartavyā bhavati .~(1. 12 1 1 | jñāpayati ācāryaḥ asti eṣā paribhāṣā : na anubandhakṛtam anekāltvam 13 1 1 | 435 {28/64} avaśyam ca eṣā paribhāṣā āśrayitavyā svarārtham kartrya 14 1 1 | 435 {46/64} tarhi eṣā paribhāṣā kartavyā .~(1.1.57.2) P 15 1 1 | 48/64} bahuprayojanā eṣā paribhāṣā .~(1.1.57.2) P I.144.18 - 16 1 1 | alontyavidhiḥ na iti eṣā paribhāṣā kartavyā .~(1.1.65.2) P 17 1 1 | na anarthakasya iti eṣā paribhāṣā na kartavyā bhavati .~(1. 18 1 1 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : bhāvyamānena savarṇānām 19 1 1 | 554 {31/59} tarhi eṣā paribhāṣā kartavyā .~(1.1.72.4) P 20 1 2 | vyañjanam avidyamānavat iti paribhāṣā na prakalpate .~(1.2.29 - 21 1 3 | anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā</V> .~(1.3.11.1) P I.271. 22 1 3 | 228 - 229 {29/29} tasmāt paribhāṣā kartavyā .~(1.3.11.2) P 23 1 3 | anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā iti .~(1.3.11.2) P I.272. 24 1 3 | anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā .~(1.3.11.2) P I.272.11 - 25 1 3 | 22/53} yadi punaḥ iyam paribhāṣā vijñāyeta .~(1.3.12.2) P 26 1 4 | prayojanāni yadartham eṣā paribhāṣā kartavyā .~(1.4.2.3) P I. 27 1 4 | santi prayojanāni iti eṣā paribhāṣā kriyate nanu ca iyam api 28 1 4 | 339 {12/60} tarhi eṣā paribhāṣā kartavyā .~(1.4.2.3) P I. 29 1 4 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam ṣatvatukoḥ 30 1 4 | 339 {15/60} iyam tarhi paribhāṣā kartavyā asiddham bahiraṅgalakṣaṇamantaraṅgalakṣaṇe 31 1 4 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam vāhaḥ ūṭh iti 32 1 4 | grahaṇam bhavati iti eṣā paribhāṣā kartavyā .~(1.4.13.2) P 33 1 4 | kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta pratyayagrahaṇam 34 1 4 | 359 {19/45} avaśyam eṣā paribhāṣā kartavyā .~(1.4.13.2) P 35 1 4 | 359 {41/45} tarhi eṣā paribhāṣā kartavyā .~(1.4.13.2) P 36 1 4 | grahaṇam bhavati ti eṣā paribhāṣā kartavyā .~(1.4.13.3) P 37 1 4 | 360 {17/19} tarhi eṣā paribhāṣā kartavyā .~(1.4.13.3) P 38 1 4 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣa iti yat ayam gatiḥ anantaraḥ 39 2 1 | punaḥ ayam adhikāraḥ āhosvit paribhāṣā .~(2.1.1.1) P I.359.2 - 40 2 1 | 20 R II.491 - 496 {9/28} paribhāṣā punaḥ ekadeśasthā satī sarvam 41 2 1 | ekārthībhāvaḥ sāmarthyam paribhāṣā ca iti evam sūtram abhinnatarakam 42 2 1 | grahaṇam bhavati iti eṣā paribhāṣā na kartavyā bhavati .~(2. 43 2 2 | samāsaḥ bhavati iti eṣā paribhāṣā na kartavyā bhavati .~(2. 44 3 1 | 95/113} avaśyam ca eṣā paribhāṣā āśrayitavyā .~(3.1.3.2). 45 3 1 | 27 {112/113} tasmāt eṣā paribhāṣā āśrayitavyā .~(3.1.3.2). 46 4 1 | grahaṇam bhavati iti eṣā paribhāṣā kartavyā .~(4.1.1.2) P II. 47 4 1 | kaḥ punaḥ viśeṣaḥ eṣā paribhāṣā kriyate ābgrahaṇam .~( 48 4 1 | 438 {54/206} avaśyam eṣā paribhāṣā kartavyā .~(4.1.1.2) P II. 49 4 1 | prayojanāni yadartham eṣā paribhāṣā kartavyā .~(4.1.1.2) P II. 50 4 1 | 206} na hi doṣāḥ santi iti paribhāṣā na kartavyā lakṣaṇam 51 4 1 | grahaṇam na bhavati iti eṣā paribhāṣā kartavyā .~(4.1.15.1) P 52 4 1 | samāsaḥ bhavati iti eṣā paribhāṣā kartavyā .~(4.1.48) P II. 53 4 1 | 99/132} yadi tarhi eṣā paribhāṣā asti na etasyāḥ paribhāṣāyāḥ 54 4 1 | 545 {13/19} bhavati eṣā paribhāṣā : ekadeśavikṛtam ananyavat 55 5 1 | IV.31 -32 {7/20} na eṣā paribhāṣā iha śakyā vijñātum .~(5. 56 5 1 | 32 {11/20} kva tarhi eṣā paribhāṣā bhavati .~(5.1.22) P II. 57 5 1 | 20} nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum .~(5. 58 6 1 | strīpratyayaḥ bhavati eṣā tatra paribhāṣā pratyayagrahaṇe yasmāt saḥ 59 6 1 | antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā .~(6.1.13.2) P 60 6 1 | punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta apratyayasthasya 61 6 1 | 330 {9/156} avaśyam eṣā paribhāṣā kartavyā .~(6.1.13.2) P 62 6 1 | 156} na hi doṣā santi iti paribhāṣā na kartavyā lakṣaṇam 63 6 1 | prayojanāni tadartham eṣā paribhāṣā kartavyā pratividheyam ca 64 6 1 | 330 {147/156} yatra eṣā paribhāṣā iṣyate tatra udāttanirdeśaḥ 65 6 1 | samavasthitau tatra eṣā paribhāṣā bhavati .~(6.1.13.2) P III. 66 6 1 | 347 {11/61} iyam atra paribhāṣā upatiṣṭhate .~(6.1.37.1) 67 6 1 | 21 R IV.436 {6/13} na eṣā paribhāṣā iha śakyā vijñātum .~(6. 68 6 1 | prayojanāni santi yadartham eṣā paribhāṣā kartavyā .~(6.1.108.2) P 69 6 1 | 21 R IV.487 - 491 {42/92} paribhāṣā iyam .~(6.1.158.3) P III. 70 6 1 | avidyamānavat bhavati iti eṣā paribhāṣā kartavyā .~(6.1.223) P III. 71 6 1 | avidyamānavat bhavati iti eṣā paribhāṣā kartavyā .~(6.1.223) P III. 72 6 1 | 537 {42/44} tarhi eṣā paribhāṣā kartavyā .~(6.1.223) P III. 73 6 1 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā yat ayam yataḥ anāvaḥ iti 74 6 2 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā kṛdgrahaṇe gatikārakapūrvasya 75 6 3 | 639 - 640 {16/20} na eṣā paribhāṣā uttarapadādhikāre śakyā 76 6 4 | ādeśāḥ bhavanti iti eṣā paribhāṣā kartavyā .~(6.4.130) P III. 77 6 4 | punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta upadhāhrasvatvam 78 6 4 | 777 {13/74} avaśyam eṣā paribhāṣā kartavyā .~(6.4.130) P III. 79 6 4 | 773 - 777 {72/74} tarhi paribhāṣā kartavyā .~(6.4.130) P III. 80 6 4 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā asiddham bahiraṅgalakṣaṇam 81 6 4 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : sanniyogaśiṣṭānām anyatarābhāve 82 7 1 | liṅgaviśiṣṭagrahaṇam na iti eṣā paribhāṣā kartavyā .~(7.1.1.3) R III. 83 7 1 | punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta jhalgrahaṇam 84 7 1 | 7 - 9 {9/33} avaśyam eṣā paribhāṣā kartavyā .~(7.1.1.3) R III. 85 7 1 | prayojanāni yadartham eṣā paribhāṣā kartavyā .~(7.1.1.3) R III. 86 7 1 | 67/81} nanu ca iyam api paribhāṣā asti : kṛdgrahaṇe gatikārakapūrvasya 87 7 1 | gatikārakapūrvasya iti ca iyam iha paribhāṣā bhavati pratyayagrahaṇe 88 7 1 | ācāryapravṛttiḥ jñāpayati iyam iha paribhāṣā bhavati pratyayagrahaṇe 89 7 1 | paśyati tu ācāryaḥ iyam iha paribhāṣā bhavati pratyayagrahaṇe 90 7 1 | V.66 - 69 {48/74} na eṣā paribhāṣā iha śakyā vijñātum .~(7. 91 7 2 | dhātupratyaye kāryam bhavati iti eṣā paribhāṣā kartavyā .~(7.2.114) P III. 92 7 2 | 27/30} evam tarhi iyam paribhāṣā kartavyā dhātoḥ kāryam ucyamānam 93 7 2 | 184.4 {28/30} tarhi eṣā paribhāṣā kartavyā .~(7.2.114) P III. 94 7 2 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam bhrauṇahatye 95 7 3 | 14 {7/8} tarhi eṣā paribhaṣā kartavyā .~(7.3.57) P III. 96 7 3 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punarvṛttau avidhiḥ 97 7 4 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punaḥ vṛttau avidhiḥ 98 7 4 | utsargān na bādhante iti eṣā paribhāṣā kartavyā .~(7.4.82) P III. 99 7 4 | 33/36} evam tarhi iyam paribhāṣā kartavyā abhyāsavikāreṣu 100 7 4 | 272.2 {34/36} tarhi eṣā paribhāṣā kartavyā .~(7.4.82) P III. 101 7 4 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam akitaḥ iti 102 7 4 | jñāpayati ācāryaḥ bhavati eṣā paribhāṣā abhyāsavikāreṣu bādhakāḥ 103 8 1 | 6 R V.328 {11/13} na eṣā paribhāṣā iha śakyā vijñātum .~(8. 104 8 2 | sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti vipratiṣedhe param 105 8 3 | pūrvatra asiddham iti asiddhā paribhāṣā .~(8.3.15) P III.426.1 - 106 8 3 | 26/29} evam eṣā siddhā paribhāṣā bhavati .~(8.3.15) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License