Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hrasvat 27
hrasvata 2
hrasvatam 1
hrasvatvam 104
hrasvatvani 1
hrasvatvasya 5
hrasvatvattvettvagunah 1
Frequency    [«  »]
106 striyam
105 param
105 ubhayoh
104 hrasvatvam
104 karta
104 yena
103 adih
Patañjali
Mahabhasya

IntraText - Concordances

hrasvatvam

    Part,  -
1 1 1 | nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .~(1.1.22) P 2 1 1 | 318 {22/123} bahiraṅgam hrasvatvam .~(1.1.39.2) P I.97.3 - 3 1 1 | idam iha sampradhāryam : hrasvatvam kriyatām sambuddhilopaḥ 4 1 1 | 318 {109/123} paratvāt hrasvatvam .~(1.1.39.2) P I.97.3 - 5 1 1 | caṅi upadhāyāḥ hrasvaḥ iti hrasvatvam na prāpnoti .~(1.1.51.4) 6 1 1 | lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti .~(1.1.57.5) 7 1 1 | lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti .~(1.1.58.3) 8 1 1 | 478 {16/23} bahiraṅgam hrasvatvam .~(1.1.62.1) P I.160.25 - 9 1 2 | gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti .~(1.2.43.2) P 10 1 2 | 31} tatra aupadeśikasya hrasvatvam .~(1.2.43.2) P I.215.1 - 11 1 2 | 7/8} tatra aupadeśikasya hrasvatvam .~(1.2.44.2) P I.216.6 - 12 1 2 | 85 - 88 {3/34} tibantasya hrasvatvam bhūt : kāṇḍe kuḍye .~( 13 1 2 | R II.88 {5/6} antaraṅgam hrasvatvam .~(1.2.47.2) P I.223.12 - 14 1 2 | 88 - 89 {9/10} antaraṅgam hrasvatvam .~(1.2.48.1) P I.223.18 - 15 1 2 | kṛtstriyāḥ dhātustriyāḥ ca hrasvatvam bhūt iti : atitantrīḥ , 16 1 2 | kapi kṛte anantyatvāt hrasvatvam na bhaviṣyati .~(1.2.48. 17 1 2 | sampradhāryam : kap kriyatām hrasvatvam iti .~(1.2.48.2) P I.223. 18 1 2 | 94 {61/70} antaraṅgam hrasvatvam .~(1.2.48.2) P I.223.22 - 19 1 2 | 70} tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati .~( 20 1 2 | 18 R II.96 - 98 {5/20} hrasvatvam atra vidhīyate : gostriyoḥ 21 1 2 | 96 - 98 {13/20} prakṛtam hrasvatvam .~(1.2.50) P I.226.2 - 18 22 1 4 | nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .~(1.4.14) P 23 2 1 | gostriyoḥ upasarjanasya iti hrasvatvam na prāpnoti dviguḥ ekavacanam 24 2 1 | 22/63} upasarjanasya iti hrasvatvam bhaviṣyati .~(2.1.55) P 25 2 4 | atha upasarjanasya iti hrasvatvam bhaviṣyati .~(2.4.26) P 26 2 4 | 68} tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati .~( 27 3 1 | 64 - 66 {38/51} chāndasam hrasvatvam bhaviṣyati .~(3.1.13.1) 28 3 1 | ṇiṅantasya ṇici vṛddhiḥ tasyāḥ hrasvatvam bhūt iti .~(3.1.30) P 29 3 1 | ṇiṅantasya ṇici vṛddhiḥ tasyāḥ hrasvatvam prāpnoti .~(3.1.30) P II. 30 3 1 | yathāprāptam ca api kameḥ hrasvatvam eva .~(3.1.30) P II.38.13 - 31 3 1 | śitkaraṇam kriyate pvādīnām śiti hrasvatvam yathā syāt .~(3.1.78) P 32 3 1 | 154 {31/64} śnaḥ etat hrasvatvam .~(3.1.78) P II.60.17 - 33 3 1 | 154 {32/64} yadi śnaḥ hrasvatvam svaraḥ na sidhyati .~(3. 34 3 1 | 42/64} tasmāt śnaḥ eva hrasvatvam .~(3.1.78) P II.60.17 - 35 3 1 | 154 {50/64} tat tarhi hrasvatvam vaktavyam .~(3.1.78) P II. 36 3 1 | 51/64} avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām 37 3 2 | bhavati iti anyaratasyām hrasvatvam prasajyeta .~(3.2.141) P 38 3 2 | III.301 {6/13} iṣyate eva hrasvatvam .~(3.2.141) P II.132.22 - 39 4 1 | eva etat auttarapadikam hrasvatvam .~(4.1.1.2) P II.191.12 - 40 4 1 | eva etat auttarapadikam hrasvatvam iti .~(4.1.1.2) P II.191. 41 4 1 | 458 {10/22} āpaḥ eva etat hrasvatvam .~(4.1.3.3) P II.200.23 - 42 4 1 | gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta .~(4.1.66.1) 43 4 1 | gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta iti .~(4.1.66. 44 4 2 | 664 {6/40} <V>pūrvānte hrasvatvam</V> .~(4.2.91) P II.288. 45 4 2 | 664 {7/40} yadi pūrvāntaḥ hrasvatvam vaktavyam .~(4.2.91) P II. 46 4 2 | parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham bhavati .~(4.2.91) 47 4 2 | 662 - 664 {30/40} pūrvānte hrasvatvam iti .~(4.2.91) P II.288. 48 4 2 | 662 - 664 {33/40} kruñcāḥ hrasvatvam ca iti .~(4.2.91) P II.288. 49 4 2 | yat hi tat ke aṇaḥ iti hrasvatvam na tat kādimātre śakhyam 50 4 2 | 662 - 664 {40/40} kruñcāḥ hrasvatvam ca iti .~(4.2.92) P II.290. 51 4 4 | īkāraḥ api ca ke aṇaḥ iti hrasvatvam prasajyeta .~(4.4.59) P 52 5 1 | siddham tu śākhādiṣu vacanāt hrasvatvam ca</V> .~(5.1.2.2) P II. 53 5 1 | nābhiśabdaḥ paṭhitavyaḥ hrasvatvam ca vaktavyam .~(5.1.2.2) 54 5 1 | senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti .~(5.1.9.1) 55 5 2 | V>naprakaraṇe dadrvāḥ hrasvatvam ca</V> .~(5.2.100) P II. 56 5 2 | upasaṅkhyānam kartavyam hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam 57 5 2 | hrasvatvam ca naprakaraṇe dadrvāḥ hrasvatvam ca vaktavyam .~(5.2.100) 58 5 2 | 5/9} śākīpalālīdadrūṇām hrasvatvam ca iti vaktavyam .~(5.2. 59 6 1 | abhyāsohāmbārthanadīnapuṃsakopasarjanagrahaṇena grahaṇāt hrasvatvam prāpnoti .~(6.1.85.4) P 60 6 1 | 414 {19/41} antaraṅgam hrasvatvam .~(6.1.85.4) P III.64.9 - 61 6 1 | 14 R IV.423 - 424 {13/16} hrasvatvam .~(6.1.91.1) P III.70.7 - 62 6 1 | 433 {19/77} ātvam kriyatām hrasvatvam iti kim atra kartavyam .~( 63 6 1 | 433 {26/77} antaraṅgam hrasvatvam .~(6.1.93) P III.73.16 - 64 6 1 | R IV.469 {4/13} vibhāṣā hrasvatvam .~(6.1.128.2) P III.90.10 - 65 6 1 | R IV.469 {5/13} yadā na hrasvatvam tadā avakāśaḥ .~(6.1.128. 66 6 3 | vipratiṣedham puṃvadbhāvāt hrasvatvam khidghādikeṣu iti .~(6.3. 67 6 3 | 609 {113/162} śabdasya hrasvatvam arthasya puṃvadbhāvaḥ .~( 68 6 3 | R IV.601 - 609 {142/162} hrasvatvam abhinirvartamānam puṃvadbhāvam 69 6 3 | 20/33} <V>pūṃvadbhāvāt hrasvatvam khidghādiṣu</V> .~(6.3.42. 70 6 3 | 619 {21/33} pūṃvadbhāvāt hrasvatvam bhavati vipratiṣedhena khidghādiṣu .~( 71 6 3 | 18 R IV.618 - 619 {31/33} hrasvatvam bhavati vipratiṣedhena .~( 72 6 3 | ghādiṣu nadyāḥ anyatarasyām hrasvatvam utsargaḥ .~(6.3.43) P III. 73 6 3 | 28} tasya anekācaḥ nityam hrasvatvam apavādaḥ .~(6.3.43) P III. 74 6 3 | nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .~(6.3.50) P 75 6 3 | anantarasya anavyayasya hrasvatvam prāpnoti .~(6.3.50) P III. 76 6 3 | 634 - 635 {1/20} <V>ikaḥ hrasvatvam uttarapadamātre</V> .~(6. 77 6 3 | IV.634 - 635 {2/20} ikaḥ hrasvatvam uttarapadamātre vaktavyam 78 6 3 | padam tasmin pūrvapadasya hrasvatvam syāt .~(6.3.61) P III.164. 79 6 3 | mumi kṛte anajantatvāt hrasvatvam na prāpnoti .~(6.3.66) P 80 6 3 | 3 R IV.636 - 637 {18/47} hrasvatvam .~(6.3.66) P III.165.9 - 81 6 3 | 659 - 660 {6/12} vibhāṣā hrasvatvam .~(6.3.139) P III.177.2 - 82 6 3 | 659 - 660 {7/12} yadā na hrasvatvam saḥ avakāśaḥ .~(6.3.139) 83 6 3 | kṛte punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati .~(6.3. 84 7 1 | bhavati iti anyatarasyām hrasvatvam prasajyeta nityam ca iṣyate .~( 85 7 1 | R V.70.2 - 72.7 {28/49} hrasvatvam apratiṣiddham hrasvāśrayāḥ 86 7 2 | syāt hrasvānām tu khalu hrasvatvam kriyatām sambuddhiguṇaḥ 87 7 3 | 236.3<V> {12/16} tat tarhi hrasvatvam vaktavyam .~(7.3.107) P 88 7 3 | 13/16} avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām 89 7 4 | apīpavat , ūkārasya eva hrasvatvam prasajyeta .~(7.4.1.1) P 90 7 4 | tarhi kṛtāyām aukārasya eva hrasvatvam prasajyeta .~(7.4.1.1) P 91 7 4 | ācāryapravṛttiḥ jñāpayati na ṇau eva hrasvatvam bhavati iti yat ayam mitām 92 7 4 | bhavati iti yat ayam mitām hrasvatvam śāsti .~(7.4.1.1) P III. 93 7 4 | apīpavat , antyasya eva hrasvatvam prasajyeta .~(7.4.1.1) P 94 7 4 | 7 R V.242 - 245 {41/54} hrasvatvam kasmāt na bhavati .~(7.4. 95 7 4 | 54} dvirvacanam kriyatām hrasvatvam iti kim atra kartavyam .~( 96 7 4 | 242 - 245 {45/54} paratvāt hrasvatvam .~(7.4.1.1) P III.344.2 - 97 7 4 | ācāryapravṛttiḥ jñāpayati dvirvacanāt hrasvatvam balīyaḥ iti yat ayam oṇim 98 7 4 | kṛte pareṇa vyavahitatvāt hrasvatvam na bhaviṣyati .~(7.4.1.1) 99 7 4 | paśyati tu ācāryaḥ dvirvacanāt hrasvatvam balīyaḥ iti tataḥ oṇim ṛditam 100 7 4 | 28} sthānivadbhāvāt atra hrasvatvam na bhaviṣyati .~(7.4.2) 101 7 4 | V.254.5 - 10 {6/10} ṛtaḥ hrasvatvam ittvapratiṣedhārtham</V> .~( 102 7 4 | V.254.5 - 10 {7/10} ṛtaḥ hrasvatvam ucyate ittvapratiṣedhārtham .~( 103 7 4 | R V.270.5 - 272.2 {8/36} hrasvatvam kriyatām dīrghatvam iti 104 7 4 | V.272.4 - 274.2 {13/36} hrasvatvam .~(7.4.83) P III.357.21 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License