Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhabaliyastvat 1
pratisedhadhikare 5
pratisedhah 897
pratisedham 99
pratisedhanarthakyam 4
pratisedhaprasangah 1
pratisedharthah 8
Frequency    [«  »]
99 asmin
99 atmanepadam
99 gauh
99 pratisedham
98 bhavan
98 kena
98 utpattih
Patañjali
Mahabhasya

IntraText - Concordances

pratisedham

   Part,  -
1 1 1 | 161 {13/118} kṅiti iti pratiṣedham vakṣyati .~(1.1.3.3) P I. 2 1 1 | 116/118} yat tarhi ṇiśvyoḥ pratiṣedham śāsti tena na iha antaraṅgam 3 1 1 | yathā eva kṅiti na iti etam pratiṣedham bādhate evam imam api bādhate .~( 4 1 1 | ārabhyamāṇaḥ tulyajātīyam pratiṣedham bādhate .~(1.1.6) P I.55. 5 1 1 | tadantasya iti yat ayam anāṅ iti pratiṣedham śāsti .~(1.1.14) P I.70. 6 1 1 | atiśadantāyāḥ kan iti tiśadantāyāḥ pratiṣedham śāsti .~(1.1.23.1) P I.80. 7 1 1 | 91} yat tarhi śadantāyāḥ pratiṣedham śāsti .~(1.1.23.1) P I.80. 8 1 1 | 91} yat ca api tyantāyāḥ pratiṣedham śāsti .~(1.1.23.1) P I.80. 9 1 1 | 2/36} na bahuvrīhau iti pratiṣedham vakṣyati .~(1.1.28) P I. 10 1 1 | eva bahuvrīhau iti etam pratiṣedham bādhate evam dvandve ca 11 1 1 | vibhāṣā na bahuvrīhau iti etam pratiṣedham bādhiṣyate dvandve ca iti 12 1 1 | bādhiṣyate dvandve ca iti etam pratiṣedham na bādhiṣyate .~(1.1.28) 13 1 1 | na avyayībhāvāt ataḥ iti pratiṣedham śāsti .~(1.1.41) P I.100. 14 1 1 | 402 {28/32} ataḥ ādeśe pratiṣedham śāsti .~(1.1.56.2) P I.133. 15 1 1 | prayojanam : analvidhau iti pratiṣedham vakṣyāmi iti , iha bhūt : 16 1 1 | na ṅisambuddhyoḥ iti ṅau pratiṣedham śāsti .~(1.1.62.4) P I.164. 17 1 1 | sati yat apratyayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 18 1 1 | iti sakakārayoḥ idamadasoḥ pratiṣedham śāsti .~(1.1.72.3) P I.183. 19 1 1 | 53/53} tataḥ sakakārayoḥ pratiṣedham śāsti .~(1.1.72.4) P I.184. 20 1 2 | iti yat ayam aprayayaḥ iti pratiṣedham śāsti .~(1.2.45.2) P I.217. 21 1 2 | ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham śāśti .~(1.2.45.6) P I.221. 22 1 2 | ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti .~(1.2.45.6) P I.221. 23 1 3 | sanantābhyām ātmanepadasya pratiṣedham śāsti .~(1.3.62.2). P I. 24 1 3 | siddhe sati yat anādhyāne iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 25 1 4 | evam tarhi na lākṣaṇikasya pratiṣedham śiṣmaḥ .~(1.4.2.2) P I.306. 26 1 4 | na indrasya parasya iti pratiṣedham śāsti .~(1.4.2.3) P I.309. 27 1 4 | na indrasya parasya iti pratiṣedham śāsti .~(1.4.2.3) P I.309. 28 1 4 | idamadasoḥ akoḥ iti sakakārayoḥ pratiṣedham śāsti .~(1.4.13.1) P I.315. 29 1 4 | gṛhyate iti tataḥ sakakārayoḥ pratiṣedham śāsti .~(1.4.13.2) P I.317. 30 2 1 | sati yat sāmānyāprayoge iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 31 2 1 | cvyarthagrahaṇeṣu cvyantasya pratiṣedham śāsti .~(2.1.59) P I.400. 32 2 2 | 680 {18/31} guṇena iti pratiṣedham vakṣyati .~(2.2.8) P I.412. 33 2 2 | siddhe sati yat atiṅ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 34 2 3 | avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham vakṣyati .~(2.3.65) P I. 35 2 3 | ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedham vakṣyati .~(2.3.65) P I. 36 2 4 | uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi .~(2.4.35). P I. 37 3 1 | kamyamicamām iti mitsañjñāyā pratiṣedham śāsti .~(3.1.30) P II.38. 38 3 1 | 64} yat ayam anṛcchaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 39 3 1 | duhasnnunamām yakciṇau iti yakciṇoḥ pratiṣedham śāsti .~(3.1.71) P II.60. 40 3 1 | 7} iha ke cit śasya eva pratiṣedham āhuḥ ke cit jighrabhāvasya .~( 41 3 2 | 13/14} saḥ yathā eva iha pratiṣedham bādhitvā guṇaḥ bhavati teratuḥ 42 4 1 | 12/54} bahvacaḥ na iti pratiṣedham vakṣyati .~(4.1.54.2) P 43 4 1 | saṃyogopadhalakṣaṇam ca pratiṣedham bādhate evam sahanañvidyamānapūrvalakṣaṇam 44 4 1 | iyam vibhāṣā bahvajlakṣaṇam pratiṣedham bādhiṣyate .~(4.1.55.2) 45 4 1 | vibhāṣā saṃyogalakṣaṇam pratiṣedham bādhiṣyate .~(4.1.55.2) 46 4 1 | sati yat anṛṣyānantarye iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 47 4 1 | prācyabhargādiyaudheyādibhyaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 48 5 1 | 59} yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate .~(5.1.119.3) P 49 6 1 | 99} na iha vayam pūrvasya pratiṣedham śiṣmaḥ .~(6.1.2.2) P III. 50 6 1 | na ndrāḥ saṃyogādayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 51 6 1 | 333 {9/39} veñaḥ liṭi pratiṣedham vakṣyati .~(6.1.16) P III. 52 6 1 | samprasāraṇe samprasāraṇam iti pratiṣedham śāsti .~(6.1.37.1) P III. 53 6 1 | 53/61} na vayam pūrvasya pratiṣedham śiṣmaḥ .~(6.1.37.1) P III. 54 6 1 | samprasāraṇāśrayam yat prāpnoti tasya pratiṣedham .~(6.1.37.1) P III.31.4 - 55 6 1 | bādhante iti yat ayam aśiti iti pratiṣedham śāsti .~(6.1.45.1) P III. 56 6 1 | ṅisambuddhyoḥ iti sambuddhau pratiṣedham śāsti .~(6.1.68) P III.46. 57 6 1 | 7/66} kim ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ 58 6 1 | na indrasya parasya iti pratiṣedham śāsti .~(6.1.85.2) P III. 59 6 1 | na indrasya parasya iti pratiṣedham śāsti .~(6.1.85.3) P III. 60 6 1 | gośvansāvavarṇa iti gośunoḥ pratiṣedham śāsti .~(6.1.168.1) P III. 61 6 1 | 529 - 530 {10/32} antareṇa pratiṣedham antareṇa ca etām paribhāṣām 62 6 1 | tarhi na tṛtīyādilakṣaṇasya pratiṣedham ṣiṣmaḥ .~(6.1.222) P III. 63 6 1 | prāptasya vibhaktisvarasya pratiṣedham .~(6.1.222) P III.118.17 - 64 6 1 | apṛthivīrudralkpūṣamanthiṣu iti pratiṣedham śāsti .~(6.1.223) P III. 65 6 1 | ayam yataḥ anāvaḥ iti nāvaḥ pratiṣedham śāsti .~ 66 6 2 | 67} yat ayam aharaṇe iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 67 6 3 | yat ayam anavyayasya iti pratiṣedham śāsti .~(6.3.50) P III.162. 68 6 3 | ācāryāḥ cau pratyaṅgasya pratiṣedham āhuḥ .~(6.3.138) P III.177. 69 6 4 | tarhi na vayam lakṣaṇasya pratiṣedham śiṣmaḥ .~(6.4.22.5) P III. 70 6 4 | 36} yat ayam śasidadyoḥ pratiṣedham śāsti tat jñāpayati ācāryaḥ 71 7 1 | yathā eva kṅiti ca iti etam pratiṣedham bādhate evam anupadhāyāḥ 72 7 1 | iti yat ayam śasaḥ na iti pratiṣedham śāsti .~(7.1.28) P III.251. 73 7 1 | kṛdgrahaṇe iti yat ayam anañ iti pratiṣedham śāsti .~(7.1.37) P III.254. 74 7 1 | kṛdgrahaṇe iti tataḥ anañ iti pratiṣedham śāsti .~(7.1.37) P III.254. 75 7 1 | ayam na tisṛcatasṛ , iti pratiṣedham śāsti nāmi dīrghatvasya~( 76 7 2 | 101.2 {27/103} na iṭi iti pratiṣedham vakṣyati saḥ halantasya 77 7 2 | saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam śryukaḥ kiti 78 7 2 | saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam imam api bādhiṣyate .~( 79 7 2 | na indrasya parasya iti pratiṣedham śāsti .~(7.2.107.2) P III. 80 7 2 | na indrasya parasya iti pratiṣedham śāsti~(7.2.107.3) P III. 81 7 3 | yat ayam na yāsayoḥ iti pratiṣedham śāsti~(7.3.44.3) P III.324. 82 7 3 | yat ayam aciṇṇaloḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 83 7 4 | yat ayam aglopinām na iti pratiṣedham śāsti .~(7.4.1.2) P III. 84 7 4 | sati yat aglopinām na iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 85 7 4 | iti yat ayam akitaḥ iti pratiṣedham śāsti~(7.4.83) P III.357. 86 7 4 | siddhe sati yat akitaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 87 7 4 | evam api anaglopaḥ iti pratiṣedham prāpnoti .~(7.4.93) P III. 88 8 1 | 324 {9/34} yat ayam luṭi pratiṣedham śāsti naluṭ iti tat jñāpayati 89 8 1 | siddham .</V> yat ayam lṛṭi pratiṣedham śāsti tat jñāpayati ācāryaḥ 90 8 1 | sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke </V>. na cet kartā sarvānyaḥ 91 8 1 | sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke icchanti .~(8.1.51) 92 8 2 | iti yat ayam anumaḥ iti pratiṣedham śāsti .~(8.2.6.2) P III. 93 8 2 | 7/7} yat ayam aseḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 94 8 3 | anuttarapadasthasya iti pratiṣedham śāsti tat jñāpayati ācāryaḥ 95 8 3 | anuttarapadasthasya iti pratiṣedham vakṣyāmi iti .~(8.3.45) 96 8 3 | yathā eva padādilakṣaṇam pratiṣedham bādhate evam sicaḥ yaṅi 97 8 3 | upasargāt ṣatvam padādilakṣaṇam pratiṣedham bādhiṣyate sicaḥ yaṅi iti 98 8 4 | na iha iti yat ayam śāt pratiṣedham śāsti~(8.4.41) P III.463. 99 8 4 | bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti~(8.4.42) P III.463.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License