Part, -
1 1 1 | 401 {4/26} āṅaḥ yamahanaḥ ātmanepadam bhavati iti vadheḥ eva syāt .~(
2 1 1 | 402 {6/32} āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt
3 1 1 | 401 - 402 {23/32} hanteḥ ātmanepadam ucyamānam hanteḥ eva syāt
4 1 1 | yadi evam āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt
5 1 2 | sarveṣu pakṣeṣu sanantāt ātmanepadam prāpnoti .~(1.2.1.1) P I.
6 1 2 | nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti .~(1.2.1.1) P I.
7 1 2 | katham idam vijñāyate : ātmanepadam yau liṅsicau iti āhosvit
8 1 2 | ca ataḥ. yadi vijñāyate ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ
9 1 2 | 24 - 25 {5/36} astu tāvat ātmanepadam yau liṅsicau iti .~(1.2.
10 1 2 | 16 R II.24 - 25 {10/36} ātmanepadam sic na asti iti kṛtvā ātmanepadapare
11 1 3 | 227 {30/139} anudāttaṅitaḥ ātmanepadam .~(1.3.10.3) P I.268.3 -
12 1 3 | 139} anudāttaṅitau dvau ātmanepadam iti asya dvau arthau .~(
13 1 3 | II.233 {3/24} ṅitaḥ iti ātmanepadam prāpnoti .~(1.3.12.1) P
14 1 3 | 237 {6/53} lavidhānāt hi ātmanepadam parasmaipadam ca vihitam .~(
15 1 3 | idam bhavati anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam
16 1 3 | kartrabhipraye kriyāphale ātmanepadam bhavati kartari .~(1.3.12.
17 1 3 | kartavyaḥ lyasya abhinirvṛttasya ātmanepadam iti eṣā sañjñā bhaviṣyati .~(
18 1 3 | pratyayaniyamaḥ : anudāttaṅitaḥ eva ātmanepadam bhavati , bhāvakarmaṇoḥ
19 1 3 | bhavati , bhāvakarmaṇoḥ eva ātmanepadam bhavati iti .~(1.3.12.3)
20 1 3 | prakṛtyarthaniyamaḥ : anudāttaṅitaḥ ātmanepadam eva , bhāvakarmaṇoḥ ātmanepadam
21 1 3 | ātmanepadam eva , bhāvakarmaṇoḥ ātmanepadam eva .~(1.3.12.3) P I.275.
22 1 3 | 237 - 244 {14/128} kyaṣaḥ ātmanepadam vaktavyam .~(1.3.12.3) P
23 1 3 | 244 {87/128} anudāttaṅitaḥ ātmanepadam .~(1.3.12.3) P I.275.16 -
24 1 3 | 244 {90/128} kartari ca ātmanepadam bhavati bhāvakarmaṇoḥ .~(
25 1 3 | 244 {98/128} anudāttaṅitaḥ ātmanepadam .~(1.3.12.3) P I.275.16 -
26 1 3 | 244 {101/128} karmaṇi ca ātmanepadam bhavati .~(1.3.12.3) P I.
27 1 3 | 244 {103/128} kartari ca ātmanepadam bhavati .~(1.3.12.3) P I.
28 1 3 | kriyate bhāvakarmaṇoḥ anena ātmanepadam mā bhūt iti .~(1.3.14.2)
29 1 3 | kartṛgrahaṇe bhāvakarmaṇoḥ api ātmanepadam prasajyeta .~(1.3.14.2)
30 1 3 | 11/19} kim punaḥ kāraṇam ātmanepadam eva udāhriyate na parasmaipadam
31 1 3 | anena tṛtīyā ca vidhīyate ātmanepadam ca .~(1.3.55) P I.284.2 -
32 1 3 | idānīm tṛtīyā bhaviṣyati ātmanepadam ca .~(1.3.55) P I.284.2 -
33 1 3 | kartari karmavyatihāre iti ātmanepadam .~(1.3.56) P I.284.10 -
34 1 3 | janāteḥ uttareṇa yogena ātmanepadam vidhīyate pūrvavat sanaḥ
35 1 3 | 36} katham anudāttaṅitaḥ ātmanepadam bhāvakarmaṇoḥ ātmanepadam
36 1 3 | ātmanepadam bhāvakarmaṇoḥ ātmanepadam iti etau dvau yogau uktvā
37 1 3 | 20/36} śadeḥ laḍādīnām ātmanepadam bhavati iti vaktavyam .~(
38 1 3 | prāk etasmāt yogāt yebhyaḥ ātmanepadam uktam tebhyaḥ sanantebhyaḥ
39 1 3 | uktam tebhyaḥ sanantebhyaḥ ātmanepadam bhavati iti .~(1.3.62.1).
40 1 3 | 269 {16/22} pūrvavat sanaḥ ātmanepadam bhavati .~(1.3.62.1). P
41 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam mā bhūt iti .~(1.3.62.2).
42 1 3 | pūrvayogayoḥ sanantābhyām ātmanepadam na bhavati evam iha api
43 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam na bhavati iti .~(1.3.62.
44 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti .~(1.3.62.2). P
45 1 3 | etat eva jñāpayati sanantāt ātmanepadam bhavati iti yat ayam śadimriyatibhyām
46 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti iti .~(1.3.62.2).
47 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti .~(1.3.62.2). P
48 1 3 | na hi etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(
49 1 3 | tarhi prāk sanaḥ yebhyaḥ ātmanepadam dṛṣṭam tebhyaḥ sanantebhyaḥ
50 1 3 | ucyate na ca atra āmpratyayāt ātmanepadam paśyāmaḥ .~(1.3.63) P I.
51 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati iti .~(1.3.63) P
52 1 3 | tat eva karma bhavati tadā ātmanepadam bhavati iti vaktavyam .~(
53 1 3 | II.276 - 284 {11/59} ṇeḥ ātmanepadam bhavati .~(1.3.67.1) P I.
54 1 3 | 41/59} iṣyate eva atra ātmanepadam .~(1.3.67.1) P I.290.19 -
55 1 3 | bhavati evañjātīyakānām ātmanepadam iti .~(1.3.67.1) P I.290.
56 1 3 | II.276 - 284 {59/59} atra ātmanepadam siddham bhavati .~(1.3.67.
57 1 3 | kriyāphalam asti tebhyaḥ ātmanepadam bhavati iti .~(1.3.72).
58 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati iti .~(1.3.79).
59 1 3 | 292 - 293 {11/31} na hi ātmanepadam pratiṣidhyate .~(1.3.79).
60 1 3 | ācāryaḥ na parasmaipadaviṣaye ātmanepadam bhavati iti .~(1.3.79).
61 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati kartari .~(1.3.79).
62 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati iti parasmaipadam
63 1 3 | bādhyate evam parasmaipadena ātmanepadam bādhiṣyate .~(1.3.86) P
64 1 4 | 46/48} <V>parasmaipadam ātmanepadam </V>. parasmaipadasañjñām
65 1 4 | 435 {9/10} katham ca atra ātmanepadam .~(1.4.53) P I.338.11 -
66 2 4 | cakṣiṅaḥ khyāñ </V>. ṅitaḥ iti ātmanepadam na bhavati .~(2.4.49) P
67 2 4 | ñitkaraṇasāmarthyāt vibhāṣā ātmanepadam bhaviṣyati .~(2.4.49) P
68 2 4 | 496.7 R II.898 {3/16} ātmanepadam yau tathāsau iti vaktavyam .~(
69 2 4 | taśabdaḥ dṛṣṭāpacāraḥ asti ātmanepadam asti eva parasmaipadam asti
70 2 4 | thāsśabdaḥ adṛṣṭāpacāraḥ ātmanepadam ekavacanam eva .~(2.4.79)
71 3 1 | gupādiṣu anubandhāḥ kriyante ātmanepadam yathā syāt .~(3.1.5) P II.
72 3 1 | kriyamāṇeṣu api anubandheṣu ātmanepadam na eva prāpnoti .~(3.1.5)
73 3 1 | na ce etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~(
74 3 1 | ataḥ parasmaipadam na api ātmanepadam paśyāmaḥ .~(3.1.13.1) P
75 3 1 | R III.66 {8/8} ṅitaḥ iti ātmanepadam yathā syāt iti .~(3.1.14)
76 3 1 | anubandhaḥ āsaṅktavyaḥ ṅitaḥ iti ātmanepadam yathā syāt .~(3.1.30) P
77 3 1 | R III.121 - 124 {12/76} ātmanepadam yathā syāt .~(3.1.40) P
78 3 1 | ayam taśabdaḥ asti eva ātmanepadam asti parasmaipadam asti
79 3 1 | R III.149 - 153 {80/87} ātmanepadam yathā syāt .~(3.1.67.3)
80 3 1 | 149 - 153 {81/87} vacanāt ātmanepadam bhaviṣyati .~(3.1.67.3)
81 3 1 | 3 - 9 R III.167 {13/14} ātmanepadam vidheyam śabādīnām ca pratiṣedhaḥ
82 3 2 | 296 - 297 {17/37} taṅānau ātmanepadam iti ātmanepadasañjñā prāpnoti .~(
83 3 4 | 400 {4/70} bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari
84 3 4 | laḥ yat uta parasmaipadam ātmanepadam ca .~(3.4.69) P II.179.27 -
85 3 4 | anudāttaṅitaḥ eva bhāvakarmaṇoḥ ātmanepadam prāpnoti .~(3.4.69) P II.
86 3 4 | 400 {47/70} anudāttaṅitaḥ ātmanepadam bhavati .~(3.4.69) P II.
87 3 4 | 400 {50/70} kartari ca ātmanepadam bhavati anudāttaṅitaḥ iti
88 3 4 | III.403 - 404 {10/40} ṭit ātmanepadam ṭidātmanepadam .~(3.4.79)
89 3 4 | III.403 - 404 {15/40} ṭit ātmanepadam ṭidātmanepadam .~(3.4.79)
90 6 1 | kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti .~(6.1.85.3)
91 6 3 | 18 R IV.586 - 587 {11/14} ātmanepadam .~(6.3.7 - 8) P III.143.
92 6 3 | 587 {14/14} anudāttaṅitaḥ ātmanepadam , śeṣāt kartari parasmaipadam
93 7 2 | bahiraṅgalakṣaṇam atra ātmanepadam .~(7.2.36) P III.292.2 -
94 7 2 | hi bhagavān anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam
95 7 4 | 30} tijeḥ yaṅlugantasya ātmanepadam nipātyate .~(7.4.65) P III.
96 7 4 | 15 {26/30} siddham atra ātmanepadam anudāttaṅitaḥ ātmanepadam
97 7 4 | ātmanepadam anudāttaṅitaḥ ātmanepadam iti .~(7.4.65) P III.354.
98 7 4 | atra eva yaṅlugantasya ātmanepadam bhavati na anyatra iti .~(
99 8 3 | kartarikarmavyatihāre iti anena ātmanepadam bhavati .~(8.3.87) P III.
|