Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmanepadagrahanena 3
atmanepadakarmakanam 1
atmanepadalingam 1
atmanepadam 99
atmanepadanam 10
atmanepadani 2
atmanepadanimittatvena 1
Frequency    [«  »]
101 nimittam
101 nivrttam
99 asmin
99 atmanepadam
99 gauh
99 pratisedham
98 bhavan
Patañjali
Mahabhasya

IntraText - Concordances

atmanepadam

   Part,  -
1 1 1 | 401 {4/26} āṅaḥ yamahanaḥ ātmanepadam bhavati iti vadheḥ eva syāt .~( 2 1 1 | 402 {6/32} āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt 3 1 1 | 401 - 402 {23/32} hanteḥ ātmanepadam ucyamānam hanteḥ eva syāt 4 1 1 | yadi evam āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt 5 1 2 | sarveṣu pakṣeṣu sanantāt ātmanepadam prāpnoti .~(1.2.1.1) P I. 6 1 2 | nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti .~(1.2.1.1) P I. 7 1 2 | katham idam vijñāyate : ātmanepadam yau liṅsicau iti āhosvit 8 1 2 | ca ataḥ. yadi vijñāyate ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ 9 1 2 | 24 - 25 {5/36} astu tāvat ātmanepadam yau liṅsicau iti .~(1.2. 10 1 2 | 16 R II.24 - 25 {10/36} ātmanepadam sic na asti iti kṛtvā ātmanepadapare 11 1 3 | 227 {30/139} anudāttaṅitaḥ ātmanepadam .~(1.3.10.3) P I.268.3 - 12 1 3 | 139} anudāttaṅitau dvau ātmanepadam iti asya dvau arthau .~( 13 1 3 | II.233 {3/24} ṅitaḥ iti ātmanepadam prāpnoti .~(1.3.12.1) P 14 1 3 | 237 {6/53} lavidhānāt hi ātmanepadam parasmaipadam ca vihitam .~( 15 1 3 | idam bhavati anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam 16 1 3 | kartrabhipraye kriyāphale ātmanepadam bhavati kartari .~(1.3.12. 17 1 3 | kartavyaḥ lyasya abhinirvṛttasya ātmanepadam iti eṣā sañjñā bhaviṣyati .~( 18 1 3 | pratyayaniyamaḥ : anudāttaṅitaḥ eva ātmanepadam bhavati , bhāvakarmaṇoḥ 19 1 3 | bhavati , bhāvakarmaṇoḥ eva ātmanepadam bhavati iti .~(1.3.12.3) 20 1 3 | prakṛtyarthaniyamaḥ : anudāttaṅitaḥ ātmanepadam eva , bhāvakarmaṇoḥ ātmanepadam 21 1 3 | ātmanepadam eva , bhāvakarmaṇoḥ ātmanepadam eva .~(1.3.12.3) P I.275. 22 1 3 | 237 - 244 {14/128} kyaṣaḥ ātmanepadam vaktavyam .~(1.3.12.3) P 23 1 3 | 244 {87/128} anudāttaṅitaḥ ātmanepadam .~(1.3.12.3) P I.275.16 - 24 1 3 | 244 {90/128} kartari ca ātmanepadam bhavati bhāvakarmaṇoḥ .~( 25 1 3 | 244 {98/128} anudāttaṅitaḥ ātmanepadam .~(1.3.12.3) P I.275.16 - 26 1 3 | 244 {101/128} karmaṇi ca ātmanepadam bhavati .~(1.3.12.3) P I. 27 1 3 | 244 {103/128} kartari ca ātmanepadam bhavati .~(1.3.12.3) P I. 28 1 3 | kriyate bhāvakarmaṇoḥ anena ātmanepadam bhūt iti .~(1.3.14.2) 29 1 3 | kartṛgrahaṇe bhāvakarmaṇoḥ api ātmanepadam prasajyeta .~(1.3.14.2) 30 1 3 | 11/19} kim punaḥ kāraṇam ātmanepadam eva udāhriyate na parasmaipadam 31 1 3 | anena tṛtīyā ca vidhīyate ātmanepadam ca .~(1.3.55) P I.284.2 - 32 1 3 | idānīm tṛtīyā bhaviṣyati ātmanepadam ca .~(1.3.55) P I.284.2 - 33 1 3 | kartari karmavyatihāre iti ātmanepadam .~(1.3.56) P I.284.10 - 34 1 3 | janāteḥ uttareṇa yogena ātmanepadam vidhīyate pūrvavat sanaḥ 35 1 3 | 36} katham anudāttaṅitaḥ ātmanepadam bhāvakarmaṇoḥ ātmanepadam 36 1 3 | ātmanepadam bhāvakarmaṇoḥ ātmanepadam iti etau dvau yogau uktvā 37 1 3 | 20/36} śadeḥ laḍādīnām ātmanepadam bhavati iti vaktavyam .~( 38 1 3 | prāk etasmāt yogāt yebhyaḥ ātmanepadam uktam tebhyaḥ sanantebhyaḥ 39 1 3 | uktam tebhyaḥ sanantebhyaḥ ātmanepadam bhavati iti .~(1.3.62.1). 40 1 3 | 269 {16/22} pūrvavat sanaḥ ātmanepadam bhavati .~(1.3.62.1). P 41 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam bhūt iti .~(1.3.62.2). 42 1 3 | pūrvayogayoḥ sanantābhyām ātmanepadam na bhavati evam iha api 43 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam na bhavati iti .~(1.3.62. 44 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti .~(1.3.62.2). P 45 1 3 | etat eva jñāpayati sanantāt ātmanepadam bhavati iti yat ayam śadimriyatibhyām 46 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti iti .~(1.3.62.2). 47 1 3 | śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti .~(1.3.62.2). P 48 1 3 | na hi etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~( 49 1 3 | tarhi prāk sanaḥ yebhyaḥ ātmanepadam dṛṣṭam tebhyaḥ sanantebhyaḥ 50 1 3 | ucyate na ca atra āmpratyayāt ātmanepadam paśyāmaḥ .~(1.3.63) P I. 51 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati iti .~(1.3.63) P 52 1 3 | tat eva karma bhavati tadā ātmanepadam bhavati iti vaktavyam .~( 53 1 3 | II.276 - 284 {11/59} ṇeḥ ātmanepadam bhavati .~(1.3.67.1) P I. 54 1 3 | 41/59} iṣyate eva atra ātmanepadam .~(1.3.67.1) P I.290.19 - 55 1 3 | bhavati evañjātīyakānām ātmanepadam iti .~(1.3.67.1) P I.290. 56 1 3 | II.276 - 284 {59/59} atra ātmanepadam siddham bhavati .~(1.3.67. 57 1 3 | kriyāphalam asti tebhyaḥ ātmanepadam bhavati iti .~(1.3.72). 58 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati iti .~(1.3.79). 59 1 3 | 292 - 293 {11/31} na hi ātmanepadam pratiṣidhyate .~(1.3.79). 60 1 3 | ācāryaḥ na parasmaipadaviṣaye ātmanepadam bhavati iti .~(1.3.79). 61 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati kartari .~(1.3.79). 62 1 3 | kartrabhiprāye kriyāphale ātmanepadam bhavati iti parasmaipadam 63 1 3 | bādhyate evam parasmaipadena ātmanepadam bādhiṣyate .~(1.3.86) P 64 1 4 | 46/48} <V>parasmaipadam ātmanepadam </V>. parasmaipadasañjñām 65 1 4 | 435 {9/10} katham ca atra ātmanepadam .~(1.4.53) P I.338.11 - 66 2 4 | cakṣiṅaḥ khyāñ </V>. ṅitaḥ iti ātmanepadam na bhavati .~(2.4.49) P 67 2 4 | ñitkaraṇasāmarthyāt vibhāṣā ātmanepadam bhaviṣyati .~(2.4.49) P 68 2 4 | 496.7 R II.898 {3/16} ātmanepadam yau tathāsau iti vaktavyam .~( 69 2 4 | taśabdaḥ dṛṣṭāpacāraḥ asti ātmanepadam asti eva parasmaipadam asti 70 2 4 | thāsśabdaḥ adṛṣṭāpacāraḥ ātmanepadam ekavacanam eva .~(2.4.79) 71 3 1 | gupādiṣu anubandhāḥ kriyante ātmanepadam yathā syāt .~(3.1.5) P II. 72 3 1 | kriyamāṇeṣu api anubandheṣu ātmanepadam na eva prāpnoti .~(3.1.5) 73 3 1 | na ce etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .~( 74 3 1 | ataḥ parasmaipadam na api ātmanepadam paśyāmaḥ .~(3.1.13.1) P 75 3 1 | R III.66 {8/8} ṅitaḥ iti ātmanepadam yathā syāt iti .~(3.1.14) 76 3 1 | anubandhaḥ āsaṅktavyaḥ ṅitaḥ iti ātmanepadam yathā syāt .~(3.1.30) P 77 3 1 | R III.121 - 124 {12/76} ātmanepadam yathā syāt .~(3.1.40) P 78 3 1 | ayam taśabdaḥ asti eva ātmanepadam asti parasmaipadam asti 79 3 1 | R III.149 - 153 {80/87} ātmanepadam yathā syāt .~(3.1.67.3) 80 3 1 | 149 - 153 {81/87} vacanāt ātmanepadam bhaviṣyati .~(3.1.67.3) 81 3 1 | 3 - 9 R III.167 {13/14} ātmanepadam vidheyam śabādīnām ca pratiṣedhaḥ 82 3 2 | 296 - 297 {17/37} taṅānau ātmanepadam iti ātmanepadasañjñā prāpnoti .~( 83 3 4 | 400 {4/70} bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari 84 3 4 | laḥ yat uta parasmaipadam ātmanepadam ca .~(3.4.69) P II.179.27 - 85 3 4 | anudāttaṅitaḥ eva bhāvakarmaṇoḥ ātmanepadam prāpnoti .~(3.4.69) P II. 86 3 4 | 400 {47/70} anudāttaṅitaḥ ātmanepadam bhavati .~(3.4.69) P II. 87 3 4 | 400 {50/70} kartari ca ātmanepadam bhavati anudāttaṅitaḥ iti 88 3 4 | III.403 - 404 {10/40} ṭit ātmanepadam ṭidātmanepadam .~(3.4.79) 89 3 4 | III.403 - 404 {15/40} ṭit ātmanepadam ṭidātmanepadam .~(3.4.79) 90 6 1 | kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti .~(6.1.85.3) 91 6 3 | 18 R IV.586 - 587 {11/14} ātmanepadam .~(6.3.7 - 8) P III.143. 92 6 3 | 587 {14/14} anudāttaṅitaḥ ātmanepadam , śeṣāt kartari parasmaipadam 93 7 2 | bahiraṅgalakṣaṇam atra ātmanepadam .~(7.2.36) P III.292.2 - 94 7 2 | hi bhagavān anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam 95 7 4 | 30} tijeḥ yaṅlugantasya ātmanepadam nipātyate .~(7.4.65) P III. 96 7 4 | 15 {26/30} siddham atra ātmanepadam anudāttaṅitaḥ ātmanepadam 97 7 4 | ātmanepadam anudāttaṅitaḥ ātmanepadam iti .~(7.4.65) P III.354. 98 7 4 | atra eva yaṅlugantasya ātmanepadam bhavati na anyatra iti .~( 99 8 3 | kartarikarmavyatihāre iti anena ātmanepadam bhavati .~(8.3.87) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License