Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmbhavah 1
asme 3
asmi 10
asmin 99
asnati 1
asnimittam 1
asnoteh 5
Frequency    [«  »]
102 ucyeta
101 nimittam
101 nivrttam
99 asmin
99 atmanepadam
99 gauh
99 pratisedham
Patañjali
Mahabhasya

IntraText - Concordances

asmin

   Part,  -
1 1 4 | kākuḥ jihvā asmin udyate iti kākudam .~(P 2 1 SS6 | 18 R I.111 - 115 {15/81} asmin tarhi aṇgrahaṇe sandehaḥ 3 1 SS6 | 18 R I.111 - 115 {27/81} asmin tarhi aṇgrahaṇe sandehaḥ 4 1 SS6 | 18 R I.111 - 115 {37/81} asmin tarhi aṇgrahaṇe sandehaḥ 5 1 SS6 | 18 R I.111 - 115 {67/81} asmin tarhi aṇgrahaṇe sandehaḥ : 6 1 1 | na punaḥ sādhvanuśāsane asmin śāstre sādhutvam anena kiryate .~( 7 1 1 | 169 {43/47} dhātoḥ lopaḥ asmin tat idam dhātulopam, dhātulope 8 1 1 | 16 R I.180 - 182 {26/40} asmin punaḥ prāpte ca aprāpte 9 1 1 | 6 R I.207 - 211 {62/80} asmin pakṣe iti etat asamarthitam 10 1 1 | ayam bahuvrīhiḥ : ekaḥ ac asmin saḥ ayam ekāc iti .~(1.1. 11 1 1 | I.252 - 254 {11/39} y<V>asmin vidhiḥ tadāditve</V> .~( 12 1 1 | 1/43} <V>sādhvanuśāsane asmin yasya vibhāṣā tasya sādhutvam</ 13 1 1 | 332 {2/43} sādhvanuśāsane asmin śāstre yasya vibhāṣā kriyate 14 1 1 | 13/32} tat yathā guruvat asmin guruputre vartitavyam iti 15 1 1 | tat yathā : brahmaṇavat asmin kṣatriye vartitavyam iti 16 1 1 | 435 {32/64} ārabhyamāṇe tu asmin yoge nityaḥ pūrvayaṇādeśaḥ .~( 17 1 1 | matvarthīyaḥ : dvirvacanam asmin asti saḥ ayam dvirvacanaḥ , 18 1 2 | iyat udāttam iyat anudāttam asmin avakāśe udāttam asmin avakāśe 19 1 2 | anudāttam asmin avakāśe udāttam asmin avakāśe anudāttam iti .~( 20 1 2 | akāraḥ matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam 21 1 3 | 9/22} paśya vānarasainye asmin yat arkam upatiṣṭhate .~( 22 1 3 | itarathā hi anucyamāne asmin tābhyām sanantābhyām ātmanepadasya 23 1 4 | yathā param iyaṃ brāhmāṇī asmin kuṭumbe .~(1.4.2.1) P I. 24 1 4 | rathe rathatvam ramante asmin rathaḥ iti tat dhruvam tat 25 1 4 | 425 - 428 {17/27} na asmin sarvāṇi karmakāryāṇi kriyante .~( 26 1 4 | 488 {58/79} uparatāni asmin kule vratāni .~(1.4.110) 27 2 1 | 9 R II.525 - 531 {84/91} asmin pakṣe iti etat asamarthitam 28 2 1 | 577 {8/12} tiṣṭhanti gāvaḥ asmin kāle tiṣṭhadgu .~(2.1.17) 29 2 1 | kṛṣṇasarpaḥ nāma sarpajātiḥ asmin valmīke asti .~(2.1.69.2) 30 3 1 | 89 {16/28} atham katham asmin apṛcchati ayam pracchiḥ 31 3 2 | 238 {12/16} jāyāghnaḥ asmin asti iti saḥ ayam jāyāghnaḥ .~( 32 3 2 | 270 {7/14} katham asti asmin ākāṅkṣā iti ataḥ sākāṅkṣam .~( 33 3 3 | 335 {10/26} pratiṣṭhante asmin dhānyāni iti prasthaḥ .~( 34 3 3 | III.344 {3/5} avahriyante asmin avahāraḥ .~(3.3.121) P II. 35 3 3 | III.344 {4/5} ādhriyante asmin ādhāraḥ .~(3.3.121) P II. 36 4 1 | III.492 - 493 {14/15} asti asmin prātipadike pūrvaḥ tat idam 37 4 1 | III.511 {11/11} karaṇam asmin prātipadike pūrvam tat idam 38 4 2 | puṣyayuktaḥ candramāḥ asmin kāle : pauṣam ahaḥ , pauṣī 39 4 2 | III.636 - 637 {1/13} <V> asmin paurṇamāsī iti sañjñāgrahaṇam</ 40 4 2 | III.636 - 637 {2/13} asmin paurṇamāsī iti sañjñāgrahaṇam 41 4 2 | 7/13} pauṣī paurṇamāsī asmin pañcadaśarātre daśarātre 42 4 2 | kālebhyaḥ asya devatā iti asmin arthe iti .~(4.2.34) P II. 43 4 2 | kālebhyaḥ asya devatā iti asmin arthe iti .~(4.2.34) P II. 44 4 2 | kālebhyaḥ asya devatā iti asmin arthe iti pratyayamātram 45 4 2 | kālebhyaḥ asya devatā iti asmin arthe iti prātipadikamātrāt 46 4 2 | viśeṣeṇa asya devatā iti asmin arthe bhavanti tataḥ amī 47 4 2 | 1/7} ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ 48 4 2 | 2/7} ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ 49 4 2 | 3/7} navayajñaḥ vartate asmin kāle nāvayajñikaḥ .~(4.2. 50 4 2 | 7/7} pūrṇamāsaḥ vartate asmin kāle paurṇamāsī tithiḥ .~( 51 4 2 | yat ayam tat asya asti asmin iti matup iti dviḥ tadgrahaṇam 52 4 2 | vidhīyate na tat asya asti asmin iti matup iti eva siddham .~( 53 4 4 | 3 R III.753 {3/9} madhu asmin asiti madhu anantaram 54 5 1 | 19 {34/46} tat asya tat asmin syāt iti tadarthe yathā 55 5 1 | 345.7 R IV.25 - 27 {31/41} asmin dīyate asmai iti ca evam 56 5 1 | 345.7 R IV.25 - 27 {41/41} asmin dīyate asmai iti ca evam 57 5 1 | 2 R IV.41 {1/11} <V>tad asmin dīyate asmai iti ca</V> .~( 58 5 1 | 352.2 R IV.41 {2/11} tad asmin dīyate asmai iti ca iti 59 5 1 | 352.2 R IV.41 {11/11} tat asmin dīyate iti eva siddham .~( 60 5 2 | 26} ekādaśa māṣāḥ adhikāḥ asmin kārṣāpaṇaśate iti .~(5.2. 61 5 2 | ekādaśa kārṣāpaṇāḥ upaśliṣṭāḥ asmin śate ekādaśam śatam .~(5. 62 5 2 | 13/20} gotriṃśat adhikarm asmin śate iti .~(5.2.46) P II. 63 5 2 | 20/20} goviṃśatiḥ adhikam asmin śate iti .~(5.2.47) P II. 64 5 2 | 140 {33/34} asyavāmaśabdaḥ asmin asti iti .~(5.2.59) P II. 65 5 2 | ubhau nirdiśyete : asya asmin iti na yat yasya bhavati 66 5 2 | ucyate na tat asya asti asmin iti eva matup siddhaḥ .~( 67 5 2 | 7 R IV.167 {6/6} madhu asmin ghaṭe asti .~(5.2.107.2) 68 5 3 | 406.2 - 3 R IV.184 {3/3} asmin kāle adhuna .~(5.3.18) P 69 5 3 | 2 R IV.185 - 186 {13/34} asmin saṃvatsare aiṣamaḥ .~(5. 70 5 3 | 2 R IV.185 - 186 {21/34} asmin ahani adya .~(5.3.22) P 71 5 4 | 262 {7/21} sampadyante asmin kṣetra śālayaḥ iti .~(5. 72 6 1 | 279 - 287 {2/130} ekaḥ ac asmin saḥ ekāc .~(6.1.1.1) P III. 73 6 1 | 9 R IV.309 - 310 {4/21} asmin ca asmin ca pratyaye iti 74 6 1 | 309 - 310 {4/21} asmin ca asmin ca pratyaye iti vaktavyam .~( 75 6 1 | 344 {53/65} abhyastam asmin asti saḥ ayam abhyastaḥ .~( 76 6 1 | 16/26} anunāsikaḥ paraḥ asmin saḥ ayam anunāsikaparaḥ , 77 6 1 | sāmarthyayogāt na hi kim cit asmin paśyāmi śāstre yat anarthakam 78 6 1 | 11/59} dharmopadeśane ca asmin śāstre anavayavena śāstrārthaḥ 79 6 1 | 35/92} ekaḥ ananudāttaḥ asmin tat idam ekānanudāttam .~( 80 6 2 | 10} uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , 81 6 3 | 639 {32/42} brahmaṇavat asmin kṣatriye vartitavyam iti 82 6 3 | bhavati ampratyayavat ca asmin kāryam bhavati iti .~(6. 83 6 3 | 656 {7/14} ḍhroḥ lopaḥ asmin saḥ ayam ḍhralopaḥ , ḍhralope 84 6 4 | 736 - 738 {37/40} na tu asmin kṛte api saḥ prāpnoti .~( 85 6 4 | 8 - 17 R IV. 739 {16/16} asmin tu vihite valāditvasya nimittasya 86 7 1 | param nimittam āśrīyate : asmin parataḥ yuvoḥ anākau bhavataḥ 87 7 1 | 15 {4/29} atha u atra asmin iti .~(7.1.14) P III.246. 88 7 1 | V.21.2 - 15 {17/29} atra asmin iti .~(7.1.14) P III.246. 89 7 1 | sāmānyārthaḥ tasya ca āsañjane asmin ṅitkāryam te śyām prasaktam 90 7 1 | 7 {36/49} bhāṣyate pumān asmin arthe saḥ ayam bhāṣitapuṃskaḥ 91 7 1 | iha hi doṣaḥ syāt : madhu asmin asti madhuḥ māsaḥ iti .~( 92 7 1 | 75.4 {4/12} kim tarhi asmin yoge udāharaṇam .~(7.1.80) 93 7 1 | aparam nimittam āśrīyate : asmin parataḥ kroṣṭuḥ tṛjvat bhavati 94 7 2 | 154.1 - 6 {7/11} kim tarhi asmin yoge udāharaṇam .~(7.2.80) 95 7 3 | 12/14} nyubjitāḥ śerate asmin nyubjaḥ upatāpe iti .~(7. 96 7 3 | 12/18} avidyamānaḥ hal asmin saḥ ayam ahal ahali iti .~( 97 8 1 | 307 {7/11} tasmāt vācyam asmin arthe dve bhavataḥ bahuvrīhivat 98 8 1 | 339 {10/13} evam tarhi yat asmin vartate yadvṛttam yadvṛttāt 99 8 2 | 8/27} ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License