Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vihinarah 2
vihinarasya 1
vihita 6
vihitah 97
vihitam 9
vihitasya 17
vihitat 1
Frequency    [«  »]
98 kena
98 utpattih
97 lingam
97 vihitah
97 vipratisedhah
95 antah
95 ubhayatra
Patañjali
Mahabhasya

IntraText - Concordances

vihitah

   Part,  -
1 1 1 | 177 {7/42} dhātoḥ yaḥ vihitaḥ iti .~(1.1.5.2) P I.54.13 - 2 1 1 | 6 R I.274 - 277 {32/47} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 3 1 1 | 50/84} ḍatarādibhyaḥ yaḥ vihitaḥ iti .~(1.1.27.3) P I.87. 4 1 1 | 16/64} yajādibhyaḥ yaḥ vihitaḥ iti .~(1.1.57.2) P I.144. 5 1 1 | 23 R I.471 - 476 {44/56} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 6 1 1 | 75} yasmāt yaḥ pratyayaḥ vihitaḥ iti .~(1.1.63.2) P I.166. 7 1 2 | striyām iti evam prakṛtya ye vihitāḥ teṣām grahaṇam vijñāsyate .~( 8 1 3 | 3 R II.199 - 202 {57/63} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 9 1 3 | 3 R II.199 - 202 {60/63} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 10 1 3 | evam prakṛtya ye pratyayāḥ vihitāḥ teṣām grahaṇam vijñāsyate .~( 11 1 4 | pratyayagrahaṇe yasmāt saḥ pratyayaḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam 12 2 2 | 20 R II.657 - 660 {33/64} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 13 2 4 | 897 {7/11} ūkārāntāt yaḥ vihitaḥ iti .~(2.4.74) P I.495.4 - 14 3 1 | 39 {61/90} api ca dhātoḥ vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñaḥ 15 3 1 | 56 - 57 {23/38} dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām 16 3 1 | 31/38} yajādibhyaḥ yaḥ vihitaḥ iti .~(3.1.9) P II.19.25 - 17 3 1 | 64 - 66 {5/51} dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām 18 3 1 | 97 - 101 {5/59} dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām 19 3 1 | R III.109 - 111 {41/50} vihitaḥ pratyayaḥ .~(3.1.33) P II. 20 3 1 | R III.149 - 153 {70/87} vihitaḥ pratyayaḥ .~(3.1.67.3) P 21 3 1 | iti adhikṛtya ye pratayāḥ vihitāḥ teṣām pratiṣedhaḥ vijñāsyate .~( 22 3 3 | ṇvul vidhīyate na aviśeṣeṇa vihitaḥ ṇvul saḥ kriyāyām upapade 23 3 3 | kaḥ prasaṅgaḥ yat bhāve vihitaḥ tumun kartari vihitam ṇvulam 24 3 3 | aviśeṣeṇa bhāve pratyayāḥ ye vihitāḥ te kriyāyām upapade kriyārthāyām 25 3 3 | viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena 26 3 3 | viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena 27 3 3 | na aviśeṣeṇa karmaṇi aṇ vihitaḥ saḥ kriyāyām upapade kriyārthāyām 28 3 3 | R III.325 - 327 {10/60} vihitaḥ pratyayaḥ svārthe bhāve 29 3 3 | 327 {21/60} nanu ca uktam vihitaḥ pratyayaḥ svārthe bhāve 30 3 3 | ucyamāne vartamāne ye pratyayāḥ vihitāḥ vartamānasāmīpye dhātumātrāt 31 3 3 | viśeṣeṇa vartamāne pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena 32 3 3 | 348 {22/26} aviśeṣeṇa vihitaḥ ca ayam yogaḥ .~(3.3.131) 33 3 3 | vidhīyante na aviśeṣeṇa vihitāḥ kṛtyāḥ te praiṣādiṣu bhaviṣyanti 34 3 4 | 6/70} saḥ ca ayam evam vihitaḥ .~(3.4.69) P II.179.27 - 35 3 4 | 415 {19/21} dhātoḥ yaḥ vihitaḥ iti .~(3.4.114) P II.188. 36 3 4 | 415 {20/21} dhātoḥ eṣaḥ vihitaḥ .~(3.4.114) P II.188.4 - 37 3 4 | saṅkīrtya dhātoḥ iti evam yaḥ vihitaḥ iti.~ 38 4 1 | 466 {12/39} haśantāt yaḥ vihitaḥ iti .~(4.1.7) P II.202.20 - 39 4 1 | 477 {50/81} striyām yaḥ aṇ vihitaḥ iti .~(4.1.14) P 205.7 - 40 4 1 | pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ grahaṇam bhavati 41 4 1 | R III.518 - 519 {20/20} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate.~( 42 4 1 | sakṛdvihitaḥ pratyayaḥ vihitaḥ yathā syāt .~(4.1.83.2) 43 4 1 | 569 {43/43} gotre yaḥ vihitaḥ iti .~(4.1.92.1) P II.245. 44 4 1 | tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati .~( 45 4 1 | tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati .~( 46 4 1 | tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati .~( 47 4 1 | 36/80} kaṇvādibhyaḥ yaḥ vihitaḥ tadantāt prātipadikāt iti 48 4 1 | yaḥ ca atra kaṇvādibhyaḥ vihitaḥ na tadantam prātipadikam 49 4 1 | 625 {80/80} gotre yaḥ vihitaḥ iti .~(4.1.168.1) P II.268. 50 4 2 | vijñāyate : bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ 51 4 2 | kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ 52 4 2 | vijñāyate bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ 53 4 2 | kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ 54 4 2 | viśeṣeṇa bhave pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena 55 4 3 | 2/13} krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ 56 4 3 | parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ 57 4 3 | vijñāyate krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ 58 4 3 | parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ 59 4 3 | viśeṣeṇa krīte pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena 60 4 4 | 22 R III.750 - 751 {5/18} vihitaḥ atra pratyayaḥ tasya idam 61 4 4 | chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ .~(4.4.140) P II.335.5 - 62 5 1 | R IV.3 - 6 {7/41} sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā 63 5 1 | sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā syāt .~(5.1.1) P II. 64 5 1 | 347.8 R IV.32 - 33 {20/20} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 65 5 2 | pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam 66 5 2 | 7 R IV.133 - 134 {21/21} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .~( 67 5 3 | 406.12 - 14 R IV.184 {5/5} vihitaḥ atra pratyayaḥ sarvaikānyakiṃyattadaḥ 68 5 4 | chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ .~(5.4.30) P II.433.22 - 69 5 4 | bahuvrīheḥ samāsāntaḥ na vihitaḥ iti .~(5.4.154) P II.443. 70 5 4 | bahuvrīheḥ samāsāntaḥ na vihitaḥ iti .~(5.4.154) P II.443. 71 6 1 | IV.494 {11/12} ākārāt yaḥ vihitaḥ iti .~(6.1.159) P III.101. 72 6 3 | iti pratipadam yaḥ samāsaḥ vihitaḥ tasya grahaṇam .~(6.3.46. 73 6 3 | paśyati anadhīyānam ye atra vihitāḥ śabdāḥ tān prayuñjānam .~( 74 6 3 | aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ tān prayuṅkte .~( 75 6 4 | pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam .~( 76 6 4 | pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam 77 6 4 | athi hi yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam tataḥ vidhyartham .~( 78 6 4 | 42/46} yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam na ca etasmāt 79 6 4 | grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ .~(6.4.34) P III.195.8 - 80 6 4 | 10/13} bilvakādibhyaḥ yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt 81 6 4 | na ca asau bilvakaśabdāt vihitaḥ .~(6.4.153) P III.229.7 - 82 7 1 | pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam 83 7 1 | 91 {64/82} kruśeḥ yaḥ tṛc vihitaḥ tadantam .~(7.1.95 - 96. 84 7 2 | 126.13 {28/34} dhātoḥ yaḥ vihitaḥ .~(7.2.35) P III.291.2 - 85 7 2 | 34} nanu dhātoḥ eva ayam vihitaḥ .~(7.2.35) P III.291.2 - 86 7 2 | ca ayam dhātoḥ iti evam vihitaḥ .~(7.2.35) P III.291.2 - 87 7 2 | pañcamīnirdiṣṭena ca iha vihitaḥ śakyate viśeṣayitum .~(7. 88 7 2 | ṣaṣṭhīnirdiṣṭena ca api vihitaḥ śakyate viśeṣayitum śakyam 89 7 3 | 13/15} śamādibhyaḥ yaḥ vihitaḥ .~(7.3.71) P III.333.12 - 90 7 3 | laghugrahaṇam kṛtam laghoḥ ca asau vihitaḥ .~(7.3.86) P III.337.5 - 91 8 2 | 380 {9/28} īkārāntāt yaḥ vihitaḥ iti .~(8.2.15) P III.396. 92 8 2 | 2/11} <V>kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt .~(8.2.55.1) P 93 8 2 | kṛśaḥ eṣaḥ igupadhāt kaḥ vihitaḥ .~(8.2.55.1) P III.409.7 - 94 8 2 | 9/11} <V>padasya lopaḥ vihitaḥ iti matam .</V> evam tarhi 95 8 2 | 5/8} <V>kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt .~(8.2.55.2) P 96 8 2 | 403 {7/8} padasya lopaḥ vihitaḥ iti matam .~(8.2.55.2) P 97 8 4 | V.503 {5/6} ṇyantāt yaḥ vihitaḥ iti .~(8.4.30) P III.461.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License