Part, -
1 1 SS1 | ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ
2 1 1 | 45/139} atha vā kim cit liṅgam āsajya vakṣyāmi itthaṃliṅgā
3 1 1 | 139} vṛddhiśabde ca tat liṅgam kariṣyate na ādaicchabde .~(
4 1 1 | 36/69} atha vā kim cid liṅgam āsajya vakṣyāmi : itthaṃliṅgā
5 1 1 | 360 - 364 {37/69} na tat liṅgam avayavaṣaṣṭhyādiṣu kariṣyate .~(
6 1 1 | kartavyam sthāneyogārtham liṅgam āsaṅkṣyāmi iti .~(1.1.49.
7 1 1 | na hi anuccārya śabdam liṅgam śakyam āsaṅktum .~(1.1.49.
8 1 1 | 69} evam tarhi ādeśe tat liṅgam kariṣyate tat prakṛtim āskantsyati .~(
9 1 2 | 64 - 67 {29/31} paravat liṅgam iti śabdaśabdārthau iti .~(
10 1 2 | 11 R II.68 {6/8} paravat liṅgam iti śabdaśardārthau iti .~(
11 1 2 | 89 - 94 {69/70} paravat liṅgam iti śabdaśabdārthau iti .~(
12 1 2 | 17} āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti
13 1 2 | utpattiprabhṛti ā vināśāt na tat liṅgam jahāti .~(1.2.52.2) P I.
14 1 2 | 95} āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti
15 1 2 | utpattiprabhṛti ā vināśāt tat liṅgam na jahāti .~(1.2.64.10)
16 1 2 | vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .~(1.2.64.10) P
17 1 2 | 95} <V>saṃstyānaprasavau liṅgam</V> .~(1.2.64.10) P I.245.
18 1 2 | 29/95} saṃstyānaprasavau liṅgam āstheyau .~(1.2.64.10) P
19 1 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
20 1 2 | dravyam śritā ākṛtiḥ tasya yat liṅgam vacanam ca tat ākṛteḥ api
21 1 2 | II.163 - 165 {6/27} yatra liṅgam vibhaktiparam eva viśeṣavācakam
22 1 2 | 163 - 165 {7/27} na atra liṅgam vibhaktiparam eva viśeṣavācakam .~(
23 1 2 | 8/27} yadi tarhi yatra liṅgam vibhaktiparam eva viśeṣavācakam
24 1 2 | 165 {9/27} na hi atra liṅgam vibhaktiparam eva viśeṣavācakam .~(
25 1 3 | 27} atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati .~(
26 1 3 | sakthani karṇe vā kṛtam liṅgam samudāyasya viśeṣakam bhavati .~(
27 1 3 | 21/27} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati
28 1 3 | 272 {23/27} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam
29 1 3 | sakthani karṇe vā kṛtam liṅgam goḥ eva viśeṣakam bhavati
30 1 3 | 21} atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati .~(
31 1 3 | sakthani karṇe vā kṛtam liṅgam samudāyasya viśeṣakam bhavati .~(
32 1 3 | 16/21} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati
33 1 3 | 273 {17/21} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam
34 1 3 | sakthani karṇe vā kṛtam liṅgam goḥ eva viśeṣakam bhavati
35 2 1 | R II.598 - 603 {105/105} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
36 2 2 | hemantaḥ iti hemantasya yat liṅgam vacanam ca tat samāsasya
37 2 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
38 2 2 | bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya
39 2 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
40 2 2 | vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya
41 2 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
42 2 2 | bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya
43 2 2 | 3 R II.742 - 743 {19/19} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
44 2 3 | 827 {16/39} mātuḥ yat liṅgam vacanam ca tat smṛtaśabdasya
45 2 4 | 5 R II.851 - 855 {66/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
46 2 4 | kadā cit pūrvapadasya yat liṅgam tat samāsasya api syāt kadā
47 2 4 | 68} iṣyate ca parasya yat liṅgam tat samāsasya syāt iti .~(
48 2 4 | na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ iti .~(
49 2 4 | daivakṛtam tasya paravat liṅgam .~(2.4.26) P I.478.5 - 479
50 2 4 | 862 {10/68} <V>paravat liṅgam dvandvatatpuruṣayoḥ iti
51 2 4 | 857 - 862 {11/68} paravat liṅgam dvandvatatpuruṣayoḥ iti
52 2 4 | punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt anyat
53 2 4 | 21/68} <V>samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam</
54 2 4 | 862 {22/68} samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ
55 2 4 | 862 {33/68} <V>paravat liṅgam iti śabdaśabdārthau</V> .~(
56 2 4 | 857 - 862 {34/68} paravat liṅgam iti śabdaśabdārthau atidiśyete .~(
57 2 4 | nanu ca uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam
58 2 4 | yathājātīyakam parasya liṅgam tathājātīyakam samāsasya
59 3 1 | 17} atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhaviṣyati .~(
60 3 1 | sakthani karṇe vā kṛtam liṅgam goḥ viśeṣakam bhavati .~(
61 3 1 | 12/17} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati
62 3 1 | 31 {13/17} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam
63 3 1 | sakthani karṇe vā kṛtam liṅgam goḥ viśeṣakam bhavati na
64 4 1 | 19 R III.439 - 452 {6/95} liṅgam .~(4.1.3.1) P II.195.25 -
65 4 1 | 16/95} khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati .~(4.1.3.1)
66 4 1 | 18/95} kim tarhi tayoḥ liṅgam nyāyyam .~(4.1.3.1) P II.
67 4 1 | napuṃsakam khaṭvāvṛkṣayoḥ liṅgam nyāyyam .~(4.1.3.1) P II.
68 4 1 | asat tu khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam .~(4.1.3.1) P
69 4 1 | katham punaḥ asat nāma liṅgam śakyam draṣṭum .~(4.1.3.
70 4 1 | upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam .~(4.1.3.1) P
71 4 1 | tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate .~(4.1.3.
72 4 1 | tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate .~(4.1.3.
73 4 1 | takṣṇuvanti te api tayoḥ liṅgam na upalabhante .~(4.1.3.
74 4 1 | avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti .~(4.
75 4 1 | yena khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate .~(4.1.3.
76 4 1 | avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti .~(4.
77 4 1 | yaḥ āha khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti .~(4.
78 4 1 | vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .~(4.1.3.1) P II.
79 4 1 | 95} <V>saṃstyānaprasavau liṅgam āstheyau svakṛtāntataḥ</
80 4 1 | 64/95} saṃstyānaprasavau liṅgam āstheyau .~(4.1.3.1) P II.
81 4 1 | 95} paṭhiṣyati hi ācāryaḥ liṅgam aśiṣyam lokāśrayatvāt liṅgasya
82 4 1 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
83 4 1 | bhavati strītvam tasya yat liṅgam vacanam ca tat strītvasya
84 4 1 | 530 - 538 {92/119} <V>ṣiti liṅgam prasajyeta</V> .~(4.1.78.
85 4 2 | 14/26} candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena
86 5 1 | dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
87 5 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api
88 5 3 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api
89 5 3 | 25 R IV.217 - 220 {47/47} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
90 5 3 | 72/80} prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api
91 5 3 | 41} samavetasya ca vacane liṅgam vacanam vibhaktim ca .~(
92 5 4 | 21 R IV.263 - 265 {14/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
93 5 4 | 21 R IV.263 - 265 {24/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
94 5 4 | 21 R IV.263 - 265 {44/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
95 5 4 | 263 - 265 {54/70} paravat liṅgam dvandvatatpuruṣayoḥ iti
96 5 4 | 21 R IV.263 - 265 {60/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~(
97 8 1 | 371.2 - 7 R V.319 {5/5} liṅgam aśiṣyam lokāśrayatvāt liṅgasya
|