Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lingakaranat 1
lingakrtah 1
lingaluki 4
lingam 97
linganam 1
lingani 1
linganupapattih 2
Frequency    [«  »]
98 bhavan
98 kena
98 utpattih
97 lingam
97 vihitah
97 vipratisedhah
95 antah
Patañjali
Mahabhasya

IntraText - Concordances

lingam

   Part,  -
1 1 SS1 | ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ 2 1 1 | 45/139} atha kim cit liṅgam āsajya vakṣyāmi itthaṃliṅgā 3 1 1 | 139} vṛddhiśabde ca tat liṅgam kariṣyate na ādaicchabde .~( 4 1 1 | 36/69} atha kim cid liṅgam āsajya vakṣyāmi : itthaṃliṅgā 5 1 1 | 360 - 364 {37/69} na tat liṅgam avayavaṣaṣṭhyādiṣu kariṣyate .~( 6 1 1 | kartavyam sthāneyogārtham liṅgam āsaṅkṣyāmi iti .~(1.1.49. 7 1 1 | na hi anuccārya śabdam liṅgam śakyam āsaṅktum .~(1.1.49. 8 1 1 | 69} evam tarhi ādeśe tat liṅgam kariṣyate tat prakṛtim āskantsyati .~( 9 1 2 | 64 - 67 {29/31} paravat liṅgam iti śabdaśabdārthau iti .~( 10 1 2 | 11 R II.68 {6/8} paravat liṅgam iti śabdaśardārthau iti .~( 11 1 2 | 89 - 94 {69/70} paravat liṅgam iti śabdaśabdārthau iti .~( 12 1 2 | 17} āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti 13 1 2 | utpattiprabhṛti ā vināśāt na tat liṅgam jahāti .~(1.2.52.2) P I. 14 1 2 | 95} āviṣṭaliṅgā jātiḥ yat liṅgam upādāya pravartate utpattiprabhṛti 15 1 2 | utpattiprabhṛti ā vināśāt tat liṅgam na jahāti .~(1.2.64.10) 16 1 2 | vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .~(1.2.64.10) P 17 1 2 | 95} <V>saṃstyānaprasavau liṅgam</V> .~(1.2.64.10) P I.245. 18 1 2 | 29/95} saṃstyānaprasavau liṅgam āstheyau .~(1.2.64.10) P 19 1 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 20 1 2 | dravyam śritā ākṛtiḥ tasya yat liṅgam vacanam ca tat ākṛteḥ api 21 1 2 | II.163 - 165 {6/27} yatra liṅgam vibhaktiparam eva viśeṣavācakam 22 1 2 | 163 - 165 {7/27} na atra liṅgam vibhaktiparam eva viśeṣavācakam .~( 23 1 2 | 8/27} yadi tarhi yatra liṅgam vibhaktiparam eva viśeṣavācakam 24 1 2 | 165 {9/27} na hi atra liṅgam vibhaktiparam eva viśeṣavācakam .~( 25 1 3 | 27} atha avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati .~( 26 1 3 | sakthani karṇe kṛtam liṅgam samudāyasya viśeṣakam bhavati .~( 27 1 3 | 21/27} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati 28 1 3 | 272 {23/27} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam 29 1 3 | sakthani karṇe kṛtam liṅgam goḥ eva viśeṣakam bhavati 30 1 3 | 21} atha avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati .~( 31 1 3 | sakthani karṇe kṛtam liṅgam samudāyasya viśeṣakam bhavati .~( 32 1 3 | 16/21} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati 33 1 3 | 273 {17/21} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam 34 1 3 | sakthani karṇe kṛtam liṅgam goḥ eva viśeṣakam bhavati 35 2 1 | R II.598 - 603 {105/105} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 36 2 2 | hemantaḥ iti hemantasya yat liṅgam vacanam ca tat samāsasya 37 2 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 38 2 2 | bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya 39 2 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 40 2 2 | vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya 41 2 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 42 2 2 | bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya 43 2 2 | 3 R II.742 - 743 {19/19} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 44 2 3 | 827 {16/39} mātuḥ yat liṅgam vacanam ca tat smṛtaśabdasya 45 2 4 | 5 R II.851 - 855 {66/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 46 2 4 | kadā cit pūrvapadasya yat liṅgam tat samāsasya api syāt kadā 47 2 4 | 68} iṣyate ca parasya yat liṅgam tat samāsasya syāt iti .~( 48 2 4 | na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ iti .~( 49 2 4 | daivakṛtam tasya paravat liṅgam .~(2.4.26) P I.478.5 - 479 50 2 4 | 862 {10/68} <V>paravat liṅgam dvandvatatpuruṣayoḥ iti 51 2 4 | 857 - 862 {11/68} paravat liṅgam dvandvatatpuruṣayoḥ iti 52 2 4 | punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt anyat 53 2 4 | 21/68} <V>samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam</ 54 2 4 | 862 {22/68} samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ 55 2 4 | 862 {33/68} <V>paravat liṅgam iti śabdaśabdārthau</V> .~( 56 2 4 | 857 - 862 {34/68} paravat liṅgam iti śabdaśabdārthau atidiśyete .~( 57 2 4 | nanu ca uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam 58 2 4 | yathājātīyakam parasya liṅgam tathājātīyakam samāsasya 59 3 1 | 17} atha avayave kṛtam liṅgam samudāyasya viśeṣakam bhaviṣyati .~( 60 3 1 | sakthani karṇe kṛtam liṅgam goḥ viśeṣakam bhavati .~( 61 3 1 | 12/17} yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati 62 3 1 | 31 {13/17} avayave kṛtam liṅgam kasya samudāyasya viśeṣakam 63 3 1 | sakthani karṇe kṛtam liṅgam goḥ viśeṣakam bhavati na 64 4 1 | 19 R III.439 - 452 {6/95} liṅgam .~(4.1.3.1) P II.195.25 - 65 4 1 | 16/95} khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati .~(4.1.3.1) 66 4 1 | 18/95} kim tarhi tayoḥ liṅgam nyāyyam .~(4.1.3.1) P II. 67 4 1 | napuṃsakam khaṭvāvṛkṣayoḥ liṅgam nyāyyam .~(4.1.3.1) P II. 68 4 1 | asat tu khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam .~(4.1.3.1) P 69 4 1 | katham punaḥ asat nāma liṅgam śakyam draṣṭum .~(4.1.3. 70 4 1 | upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam .~(4.1.3.1) P 71 4 1 | tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate .~(4.1.3. 72 4 1 | tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate .~(4.1.3. 73 4 1 | takṣṇuvanti te api tayoḥ liṅgam na upalabhante .~(4.1.3. 74 4 1 | avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti .~(4. 75 4 1 | yena khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate .~(4.1.3. 76 4 1 | avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti .~(4. 77 4 1 | yaḥ āha khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti .~(4. 78 4 1 | vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .~(4.1.3.1) P II. 79 4 1 | 95} <V>saṃstyānaprasavau liṅgam āstheyau svakṛtāntataḥ</ 80 4 1 | 64/95} saṃstyānaprasavau liṅgam āstheyau .~(4.1.3.1) P II. 81 4 1 | 95} paṭhiṣyati hi ācāryaḥ liṅgam aśiṣyam lokāśrayatvāt liṅgasya 82 4 1 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 83 4 1 | bhavati strītvam tasya yat liṅgam vacanam ca tat strītvasya 84 4 1 | 530 - 538 {92/119} <V>ṣiti liṅgam prasajyeta</V> .~(4.1.78. 85 4 2 | 14/26} candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena 86 5 1 | dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 87 5 2 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api 88 5 3 | bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api 89 5 3 | 25 R IV.217 - 220 {47/47} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 90 5 3 | 72/80} prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api 91 5 3 | 41} samavetasya ca vacane liṅgam vacanam vibhaktim ca .~( 92 5 4 | 21 R IV.263 - 265 {14/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 93 5 4 | 21 R IV.263 - 265 {24/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 94 5 4 | 21 R IV.263 - 265 {44/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 95 5 4 | 263 - 265 {54/70} paravat liṅgam dvandvatatpuruṣayoḥ iti 96 5 4 | 21 R IV.263 - 265 {60/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya .~( 97 8 1 | 371.2 - 7 R V.319 {5/5} liṅgam aśiṣyam lokāśrayatvāt liṅgasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License