Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sagrahanam 4
sagrayanesu 1
sah 1194
saha 93
sahabhave 2
sahabhutanam 3
sahabhutau 2
Frequency    [«  »]
95 antah
95 ubhayatra
93 akarah
93 saha
93 udaharanam
92 pañcami
92 pasya
Patañjali
Mahabhasya

IntraText - Concordances

saha

   Part,  -
1 1 P15 | ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ uccāryante tataḥ 2 1 SS3 | yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati .~(; 3 1 1 | 16 R I.134 - 136 {8/21} saha supā .~(1.1.1.5) P I.41. 4 1 1 | 136 {9/21} ubhe abhyastam saha iti .~(1.1.1.5) P I.41.5 - 5 1 1 | halaḥ anantarāḥ saṃyogaḥ saha iti vaktavyam .~(1.1.7.2) 6 1 1 | 26 R I.183 - 186 {9/45} saha supā .~(1.1.7.2) P I.56. 7 1 1 | 186 {10/45} ubhe abhyastam saha iti .~(1.1.7.2) P I.56.24 - 8 1 1 | itsañjñottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ .~(1. 9 1 1 | 4/13} uñaḥ ayam anyena saha ekādeśaḥ uñgrahaṇena gṛhyate .~( 10 1 1 | ukte na eva kṛśāḥ kṛśaiḥ saha āsata na pāṇḍavaḥ pāṇḍubhiḥ .~( 11 1 1 | yasyāḥ prasavaḥ bhavati tena saha śerate .~(1.1.50</V>.4) 12 1 1 | yathā : vṛkṣaḥ pracalan saha avayavaiḥ pracalati .~(1. 13 1 1 | upadeśottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ .~(1. 14 1 1 | ayuktam varṇasya kālena saha sāmanādhikaraṇyam .~(1.1. 15 1 1 | 542 {1/15} <V>ādiḥ antyena saha iti asampratyayaḥ sañjñinaḥ 16 1 1 | 542 {2/15} ādiḥ antyena saha iti asampratyayaḥ .~(1.1. 17 1 1 | V>siddham tu ādiḥ itā saha tanmadhyasya iti vacanāt</ 18 1 1 | 542 {9/15} ādiḥ antyena saha itā gṛhyamāṇaḥ svasya ca 19 1 2 | ayuktam varṇasya kālena saha sāmanādhikaraṇyam .~(1.2. 20 1 3 | durbalaḥ san balavadbhiḥ saha bhāram vahati .~(1.3.11. 21 1 4 | yathā amātyādīnām rājñā saha samavāye pāratantryam vyavāye 22 1 4 | guṇakarmaṇi lādividhiyaḥ bhavanti saha pareṇa yogena .~(1.4.51. 23 2 1 | samaḥ ayam arthaśabdena saha samāsaḥ .~(2.1.1.6). P I. 24 2 1 | aśvapuruṣau apekṣamāṇasya gavā saha samāsaḥ bhavati .~(2.1.1. 25 2 1 | dvisamāsaprasaṅgaḥ iti yāvatā sup saha supā iti vartate .~(2.1. 26 2 1 | rājaviśiṣṭāyāḥ goḥ kṣīreṇa saha samāsaḥ bhavati na kevalāyāḥ .~( 27 2 1 | rājānam apekṣamāṇāyāḥ kṣīreṇa saha samāsaḥ prāpnoti .~(2.1. 28 2 1 | kṣīram apekṣamāṇāyāḥ rājñā saha samāsaḥ bhavati .~(2.1.1. 29 2 1 | atra api pareṇa pareṇa saha samāsaḥ bhaviṣyati .~(2. 30 2 1 | 15 R II.565 - 569 {17/27} saha sup samasyate .~(2.1.4) 31 2 1 | II.565 - 569 {18/27} kena saha .~(2.1.4) P I.377.23 - 378. 32 2 1 | 565 - 569 {21/27} supā ca saha sup samasyate .~(2.1.4) 33 2 1 | 565 - 569 {26/27} ivena saha samāsaḥ vibhaktyalopaḥ pūrvapadaprakṛtisvaratvam 34 2 1 | akṣādayaḥ tṛtīyāntāḥ pariṇā saha samasyante iti vaktavyam .~( 35 2 1 | tatra kutaḥ etat gaṅgayā saha samāsaḥ bhaviṣyati na punaḥ 36 2 1 | 7} atha sādhanam kṛtā saha samasyate iti vaktavyam .~( 37 2 1 | caturthyantasya tadarthamātreṇa saha samāsaḥ prāpnoti .~(2.1. 38 2 1 | caturthyantasya tadarthena saha samāsaḥ bhavati iti .~(2. 39 2 1 | vikṛtiḥ caturthyantā prakṛtyā saha samasyate iti etat lakṣaṇam 40 2 1 | vikṛtiḥ caturthyantā prakṛtyā saha samasyate iti ataḥ arthena 41 2 1 | vikṛtiḥ caturthyantā prakṛtyā saha samasyate iti yat ayam balirakiṣitagrahaṇam 42 2 1 | vikṛtiḥ caturthyantā prakṛtyā saha samasyate na tadarthamātreṇa 43 2 1 | 105} caturthī subantena saha samasyate .~(2.1.36) P I. 44 2 1 | kṣepe saptamyantam ktāntena saha samasyate iti ucyate .~( 45 2 2 | prāptāpanne dvitīyāntena saha samasyete atvam ca bhavati 46 2 2 | gatikārakopadānām kṛdbhiḥ saha samāsavanacam prāk subutpatteḥ 47 2 2 | adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya 48 2 3 | caturthyantasya arthaśabdena saha samāsaḥ .~(2.3.13) P I.449. 49 2 3 | caturthyantasya arthaśabdena saha samāsam śāsti .~(2.3.13) 50 2 3 | caturthyantasya eva arthaśabdena saha samāsaḥ bhavati .~(2.3.13) 51 2 3 | caturthyantasya tadarthena saha samāsam śāsti .~(2.3.13) 52 2 3 | 791 - 793 {2/28} tilaiḥ saha māṣān vapati iti .~(2.3. 53 2 3 | 791 - 793 {7/28} putreṇa saha āgataḥ devadattaḥ iti .~( 54 2 3 | 791 - 793 {12/28} putreṇa saha āgamanam devadattasya iti .~( 55 2 3 | 791 - 793 {15/28} putreṇa saha sthūlaḥ .~(2.3.19) P I.452. 56 2 3 | 791 - 793 {16/28} putreṇa saha piṅgalaḥ iti .~(2.3.19) 57 2 3 | ca api udāharaṇam tilaiḥ saha māṣān vapati iti .~(2.3. 58 2 4 | 902 {31/39} nañ subantena saha samasyate iti samāsaḥ prāpnoti .~( 59 3 1 | prakṛtipratyayau pratyayārtham saha brūtaḥ iti .~(3.1.67.2) 60 3 3 | syāt : prāk utāpibhyām saha iti .~(3.3.141) P II. 61 4 1 | 206} dvitīyā śritādibhiḥ saha samasyate iha eva syāt kaṣṭam 62 4 1 | gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti samāsaḥ 63 4 1 | 490 {5/6} sarvām rātrim saha uṣitvā .~(4.1.31) P II.213. 64 4 1 | gatikārakopapadānām kṛdbhiḥ saha samāsavacanam</V> .~(4.1. 65 4 1 | gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti eṣā 66 4 1 | gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti na doṣaḥ 67 4 1 | sakṛtākhyātanirgrāhyā gotram ca caraṇaiḥ saha</V> .~(4.1.63.1) P II.225. 68 5 1 | prāk arhāt bhavanti āhosvit saha arheṇa .~(5.1.19.2) P II. 69 5 2 | R IV.111 {3/9} na na saḥ saha eva iti .~(5.2.27) P II. 70 5 2 | R IV.111 - 112 {2/23} na saha iti vartate .~(5.2.28) P 71 5 2 | 32} evarm tarhi inantena saha samāsaḥ bhaviṣyati .~(5. 72 5 4 | 13 - 23 R IV.268 {8/28} saha rajasā sarajasam .~(5.4. 73 6 1 | 307 {5/97} ādyudāttatvam saha bhūtayoḥ yathā syāt .~(6. 74 6 2 | 570 {22/52} tatra kṛtā saha samāsaḥ bhavati tiṅā ca 75 6 4 | bhāt asiddhatvam āhosvit saha tena .~(6.4.22.5) P III. 76 6 4 | kim prāk pāṭaliputrāt saha tena iti .~(6.4.22.5) P 77 6 4 | api sandehaḥ : prāk bhāt saha tena iti .~(6.4.22.5) P 78 6 4 | 705 {12/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt 79 6 4 | 705 {39/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt 80 6 4 | 705 {46/76} yasya punaḥ saha tena asiddhatvam asiddhatvāt 81 6 4 | 56/76} atha punaḥ astu saha tena iti .~(6.4.22.5) P 82 6 4 | 788 - 789 {26/32} atha hi saha tena asiddhatvam asiddhatvāt 83 6 4 | 788 - 789 {27/32} yadi api saha tena asiddhatvam evam api 84 7 1 | vijaniṣyamāṇāḥ patibhiḥ saha śayāntai .~(7.1.3) P III. 85 7 1 | vijaniṣyamāṇāḥ patibhiḥ saha śayāntai .~(7.1.6) P III. 86 7 2 | ayam antaśabdaḥ asti eva saha tena vartate .~(7.2.91) 87 7 2 | V.160.5 - 162.2 {10/23} saha maryādayā iti gamyate .~( 88 7 2 | 162.2 {15/23} tat yaḥ saha tena vartate tasya idam 89 7 2 | sarvatra eva antaśabdaḥ saha tena vartate .~(7.2.91) 90 8 3 | 19 R V.464 - 465 {23/27} saha aḍena sāḍaḥ sāḍasya apatyam 91 8 3 | 464 - 465 {26/27} evam api saha ḍena saḍaḥ saḍasya apatram 92 8 4 | R V.491 {19/19} gargaiḥ saha na bhoktavyam iti pratyekam 93 8 4 | gatikārakopapadānām kṛdbhiḥ saha samāsavacanam prāk subutpatteḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License