Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padakaryani 2
padalopah 2
padalope 2
padam 91
padamule 1
padanam 12
padangadhikare 3
Frequency    [«  »]
91 asiddham
91 bhavah
91 kada
91 padam
90 badhisyate
90 dve
90 yoge
Patañjali
Mahabhasya

IntraText - Concordances

padam

   Part,  -
1 1 SS5 | iti svādyutpattiḥ subantam padam iti padasañjñā .~(;SS 5. 2 1 1 | yathā tarhi varṇasamudāyaḥ padam padasamudāyaḥ ṛk ṛksamudāyaḥ 3 1 1 | etat ekasmin api ekavarṇam padam ekapadā ṛk ekarcam sūktam 4 1 1 | 2 R I.247 - 252 {46/58} padam nāma arthaḥ sūktam nama 5 1 1 | dhātuḥ viśeṣyate na punaḥ padam viśeṣyate rephavakārāntasya 6 1 1 | evam tarhi rephavakārābhyām padam viśeṣayiṣyāmaḥ dhātunā ikam : 7 1 1 | 438 - 441 {6/40} anudāttam padam ekavarjam iti eṣaḥ svaraḥ 8 1 1 | tasyāḥ animittam svādau padam iti padasañjñā tu subantam 9 1 1 | padasañjñā tu subantam padam iti padasañjñā bhaviṣyati .~( 10 1 1 | yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva 11 1 1 | tāvataḥ eva avadheḥ subantam padam iti .~(1.1.62.3) P I.162. 12 1 1 | pratyaye aṅgam , suptiṅantam padam .~(1.1.63.2) P I.166.9 - 13 1 1 | tasyāḥ pratiṣedhaḥ svādau padam iti padasañjñā tu subantam 14 1 1 | padasañjñā tu subantam padam iti padasañjñā bhaviṣyati .~( 15 1 1 | yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva 16 1 1 | tāvataḥ eva avadheḥ subantam padam iti .~(1.1.63.2) P I.166. 17 1 1 | paramavācaḥ iti suptiṅantam padam iti padasañjñā prāpnoti .~( 18 1 1 | 58/75} yadi tarhi sau api padam bhavati , ecaḥ plutādhikāre 19 1 1 | vartate vibhaktyantam ca padam .~(1.1.63.3) P I.168.1 - 20 1 1 | siddham yatra vibhaktyantam padam .~(1.1.63.3) P I.168.1 - 21 1 1 | yatra tu khalu vibhaktau padam tatra na sidhyati : grāmaḥ 22 1 2 | svādyutpattiḥ , subantam padam iti padasañjñā , padasya 23 1 2 | R II.119 - 133 {117/186} padam arthe prayujyate vibhaktyantam 24 1 2 | prayujyate vibhaktyantam ca padam .~(1.2.64.3). P I.234.6 - 25 1 2 | R II.119 - 133 {125/186} padam arthe prayujyate vibhaktyantam 26 1 2 | prayujyate vibhaktyantam ca padam .~(1.2.64.3). P I.234.6 - 27 1 3 | 66/67} atha niḥ api padam viśiḥ api padam .padavidhiḥ 28 1 3 | niḥ api padam viśiḥ api padam .padavidhiḥ ca samarthāmām .~( 29 1 4 | yasmātpratyayavidhiḥ tadādi suptiṅantaṃ padam naḥ kye siti ca .~(1.4.1. 30 1 4 | 1/73} <V>paravacane siti padaṃ bham .~(1.4.1.3) P I.299. 31 1 4 | 73} </V>paravacane siti padam bhasañjñamapi prāpnoti .~( 32 1 4 | II.313 - 317 {12/48} <V>padam bham</V> .~(1.4.1.4) P I. 33 1 4 | antagrahaṇam kimartham na suptiṅ padam iti eva ucyate .~(1.4.14) 34 1 4 | idam ucyate na subantam padam iti eva siddham .~(1.4.15) 35 1 4 | 22/25} yadi tarhi sau api padam bhavati ecaḥ plutavikāre 36 1 4 | 10/15} eteṣu artheṣu yat padam vartate tat prati apiḥ karmapravacanīyasañjñaḥ 37 1 4 | 476 {82/100} upoccāri padam upapadam .~(1.4.105, 107 - 38 1 4 | 476 {88/100} upoccāri padam upapadam .~(1.4.105, 107 - 39 2 1 | 555 - 561 {80/80} pūrvam padam pūrvapadam uttaram padam 40 2 1 | padam pūrvapadam uttaram padam uttarapadam iti .~(2.1.3) 41 2 2 | yataḥ kutaḥ cit eva kim cit padam adhyāhṛtya ekavibhaktyā 42 2 2 | 90} tatra hi sarvapaścāt padam vartate asya iti .~(2.2. 43 2 4 | 900 - 902 {8/39} subantam padam iti padasañjñā bhaviṣyati .~( 44 3 1 | yathā vijñāyeta : upoccāri padam upapadam .~(3.1.92.2) P 45 3 1 | ca atra upoccāri na tat padam yat ca padam na tat upoccāri .~( 46 3 1 | upoccāri na tat padam yat ca padam na tat upoccāri .~(3.1.92. 47 3 1 | 207 {25/25} yathālakṣaṇam padam kartavyam .~(3.1.111) P 48 3 4 | 369 - 373 {7/80} tiṅantam padam iti padasañjñā na syāt .~( 49 3 4 | 369 - 373 {9/80} subantam padam iti padasañjñā bhaviṣyati .~( 50 3 4 | 407 {46/50} anudāttam padam ekavarjam iti na asti yaugapadyena 51 4 1 | tasyāḥ saptākṣaram ekam padam eakaḥ pādaḥ iti arthaḥ .~( 52 4 1 | svāṅgam asvāṅgam pūrvam padam pūrvapadam asvāṅgam pūrvapadam 53 4 1 | 52} kṛtavarṇānupūrvīkam padam .~(4.1.82) P II.234.2 - 54 4 3 | hi nighātaḥ subantam ca padam .~(4.3.140) P II.323.4 - 55 4 3 | vākyasya bhūt anudāttam padam ekavarjam iti .~(4.3.143) 56 5 2 | arthe śrotriyan iti etat padam nipātyate .~(5.2.84) P II. 57 5 2 | arthe kṣetriyac iti etat padam nipātyate .~(5.2.92) P II. 58 6 1 | 293 {79/87} suptiṅbhyām padam viśeṣayiṣyāmaḥ .~(6.1.1. 59 6 1 | tat eva paṭhitam anudāttam padam ekavarjam iti .~(6.1.5) 60 6 1 | 380 {29/55} atha sau api padam bhavati rājā takṣā nalope 61 6 1 | 6 R IV.385 - 386 {55/55} padam .~(6.1.72) P III.51.8 - 62 6 1 | śakyeta kartum subantam padam iti .~(6.1.85.3) P III.63. 63 6 1 | śakyeta kartum tiṅantam padam iti .~(6.1.85.3) P III.63. 64 6 1 | 2 R IV.471 - 478 {75/90} padam iti iyam bhagavataḥ kṛtrimā 65 6 1 | 20 R IV.478 - 480 {33/33} padam .~(6.1.142) P III.94.22 - 66 6 1 | anudāttāni padāni bhavanti ekam padam varjayitvā .~(6.1.158.1) 67 6 1 | 484 - 485 {6/11} anudāttam padam ekavarjam iti eva siddham .~( 68 6 1 | na sidhyati iti anudāttam padam ekavarjam .~(6.1.158.2) 69 6 1 | sambhavaḥ yadā anudāttam padam ekavarjam iti ucyate .~( 70 6 1 | upasthitam idam bhavati anudāttam padam ekavarjam iti .~(6.1.158. 71 6 1 | upasthitam idam bhavati anudāttam padam ekavarjam iti .~(6.1.158. 72 6 1 | 491 {30/92} ekānanudāttam padam bhavati iti vaktavyam .~( 73 6 1 | upasthitam idam bhavati anudāttam padam ekavarjam iti .~(6.1.158. 74 6 1 | upasthitam idam bhavati anudāttam padam ekavarjam iti .~(6.1.158. 75 6 1 | 530 {13/13} yathālakṣaṇam padam kartavyam .~(6.1.208, 215) 76 6 2 | IV.546 - 547 {4/7} ekam padam varjayitvā sarvāṇi pūrvapadāni .~( 77 6 3 | aṇḍam kukkuṭāṇḍam , mṛgyāḥ padam mṛgapadam , kākyāḥ śāvaḥ 78 6 3 | 21} ubhayoḥ aṇḍam ubhayoḥ padam ubhayoḥ śāvaḥ .~(6.3.42. 79 6 3 | lokavijñānāt hi yat eva sarvāntam padam tasmin pūrvapadasya hrasvatvam 80 7 1 | 256.11 R V.41 - 47 {65/81} padam iti āha .~(7.1.37) P III. 81 8 1 | 85/121} na hi sagatikam padam bhavati .~(8.1.1.1) P III. 82 8 1 | 294 {4/14} suptiṅbhyām padam viśeṣayiṣyāmaḥ .~(8.1.1. 83 8 1 | 302 {16/27} subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu 84 8 1 | arthaḥ vīpsā subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu 85 8 1 | vartate vibhaktyantam ca padam tatra antareṇa sarvagrahaṇam 86 8 1 | siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau 87 8 1 | yatra tu khalu vibhaktau padam tatra na sidhyati .~(8.1. 88 8 1 | vartate na hi sagatikam padam bhavati .~(8.1.68.1) P III. 89 8 2 | 382 {46/46} yathālakṣaṇam padam kartavyam~(8.2.17) P III. 90 8 2 | 422 {11/28} anudāttam padam ekavarjam iti vacanāt na 91 8 3 | 458 - 460 {39/39} prakṛtam padam tadantam tasya api viśeṣaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License