Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
badhike 2
badhisata 2
badhisyante 1
badhisyate 90
badhisyati 1
badhita 1
badhitah 2
Frequency    [«  »]
91 bhavah
91 kada
91 padam
90 badhisyate
90 dve
90 yoge
89 atiprasangah
Patañjali
Mahabhasya

IntraText - Concordances

badhisyate

   Part,  -
1 1 1 | bahuvrīhau iti etam pratiṣedham bādhiṣyate dvandve ca iti etam pratiṣedham 2 1 1 | iti etam pratiṣedham na bādhiṣyate .~(1.1.28) P I.90.5 - 26 3 1 1 | paratvam ṣaṣṭhīsthāneyogatvam bādhiṣyate .~(1.1.47.2) P I.115.5 - 4 1 2 | anavakāśaḥ ekaśeṣaḥ dvandvam bādhiṣyate .~(1.2.64.3). P I.234.6 - 5 1 2 | anavakāśaḥ ekaśeṣḥ dvandvam bādhiṣyate .~(1.2.64.3). P I.234.6 - 6 1 3 | parasmaipadena ātmanepadam bādhiṣyate .~(1.3.86) P I.294.21 R 7 1 4 | saṃhitāsañjñā avasānasañjñām bādhiṣyate .~(1.4.109) P I.354.17 - 8 3 1 | dīrghatvam ucyamānam ittvam na bādhiṣyate .~(3.1.6). P II.11.11 - 9 3 1 | 35} anavakāśaḥ ksaḥ guṇam bādhiṣyate .~(3.1.45) P II.53.7 - 25 10 3 1 | uttarān iti evam ksaḥ aṅam bādhiṣyate .~(3.1.46) P II.54.2 - 24 11 3 1 | 136 - 138 {50/52} ciṇam na bādhiṣyate .~(3.1.46) P II.54.2 - 24 12 3 2 | bādhante iti evam śaḥ kam bādhiṣyate .~(3.2.1.2) P II.94.16 - 13 3 2 | 38/51} karmopapadam na bādhiṣyate .~(3.2.1.2) P II.94.16 - 14 3 2 | bādhante iti evam ayam kaḥ ṇam bādhiṣyate .~(3.2.1.2) P II.94.16 - 15 3 2 | 51/51} karmopapadam na bādhiṣyate .~(3.2.1.3) P II.95.16 - 16 3 2 | khaśaḥ svaraḥ śyanaḥ svaram bādhiṣyate .~(3.2.83) P II.109.22 - 17 3 2 | viśeṣavihitaḥ sāmānyavihitam yucam bādhiṣyate .~(3.2.150) P II.133.21 - 18 3 3 | evam ayam striyām ktin aṅam bādhiṣyate .~(3.3.95) P II.152.8 - 19 3 3 | 338 {17/26} ṇvuliñau na bādhiṣyate .~(3.3.95) P II.152.8 - 20 3 4 | vākyāpakarṣāt yāsuṭ sīyuṭam bādhiṣyate .~(3.4.102) P II.185.18 - 21 4 1 | bahvajlakṣaṇam pratiṣedham bādhiṣyate .~(4.1.55.2) P II.224.6 - 22 4 1 | sahanañvidyamānapūrvalakṣaṇam na bādhiṣyate .~(4.1.55.2) P II.224.6 - 23 4 1 | saṃyogalakṣaṇam pratiṣedham bādhiṣyate .~(4.1.55.2) P II.224.6 - 24 4 1 | sahanañvidyamānapūrvalakṣaṇam na bādhiṣyate .~(4.1.60) P II.224. 23 - 25 4 1 | iti evam ayam ṛṣyaṇ iñam bādhiṣyate ḍhakam na bādhiṣyate .~( 26 4 1 | iñam bādhiṣyate ḍhakam na bādhiṣyate .~(4.1.114) </V>P II.256. 27 4 1 | tannāmikāṇam tadapavādam bādhiṣyate ḍhragḍhañau na bādhiṣyate .~( 28 4 1 | bādhiṣyate ḍhragḍhañau na bādhiṣyate .~(4.1.114) </V>P II.256. 29 4 2 | evam kopadhāt aṇ añam eva bādhiṣyate .~(4.2.104.2) P II.293.8 - 30 4 2 | 674 - 683 {71/269} cham na bādhiṣyate .~(4.2.104.2) P II.293.8 - 31 4 2 | anavakāśaḥ ṭhañ ṭhaññiṭhau bādhiṣyate .~(4.2.104.2) P II.293.8 - 32 4 2 | 249/269} vuñ ca oḥ ṭhañam bādhiṣyate .~(4.2.104.2) P II.293.8 - 33 4 2 | tadapavādān bādhate evam imam api bādhiṣyate .~(4.2.124) P II.299.7 - 34 4 3 | 16/58} aluk atra lukam bādhiṣyate .~(4.3.24) P II.305.22 - 35 4 3 | dvitīyāḥ tān ayam apavādatvāt bādhiṣyate ye tṛtīyāḥ tān paratvāt .~( 36 4 3 | bādhante iti evam aṇañam bādhiṣyate .~(4.3.134) P II.320.23 - 37 4 3 | 730 {55/55} mayaṭam na bādhiṣyate .~(4.3.135) P II.322.17 - 38 4 3 | anavakāśaḥ mayaṭ sāvakāśam añam bādhiṣyate .~(4.3.156.2) P II.326.7 - 39 4 3 | añam anudāttādeḥ añam ca bādhiṣyate .~(4.3.156.2) P II.326.7 - 40 4 3 | 740 {42/57} prāṇyañam na bādhiṣyate .~(4.3.156.2) P II.326.7 - 41 4 3 | bādhante iti evam ayam aṇ añam bādhiṣyate .~(4.3.156.2) P II.326.7 - 42 4 3 | 740 {45/57} mayaṭam na bādhiṣyate .~(4.3.156.2) P II.326.7 - 43 5 1 | prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhiṣyate .~(5.1.1) P II.336.2 - 23 44 5 3 | nanu ca ayam tasil tasim bādhiṣyate .~(5.3.8) P II.405.2 - 8 45 6 1 | dvitīyadvirvacanam prathamadvirvacanam bādhiṣyate .~(6.1.2.2) P III.6.1 - 46 6 1 | prathamadvirvacanasya dvitīyadvirvacanam bādhiṣyate .~(6.1.2.2) P III.6.1 - 47 6 1 | killakṣaṇam śvayatilakṣaṇam bādhiṣyate .~(6.1.30) P III.28.14 - 48 6 1 | killakṣaṇam śvayatilakṣaṇam bādhiṣyate iti .~(6.1.30) P III.28. 49 6 1 | iyam vṛddhiḥ eṅi pararūpam bādhiṣyate na āṅi pararūpam .~(6.1. 50 6 1 | anavakāśam ātvam vṛddhim bādhiṣyate .~(6.1.93) P III.73.16 - 51 6 1 | anavakāśam ātvam vṛddhim bādhiṣyate .~(6.1.94) P III.75.10 - 52 6 1 | pūrvasavarṇadīrghatvam pararūpam bādhiṣyate .~(6.1.102.2) P III.78.20 - 53 6 1 | ayam yogavibhāgaḥ pararūpam bādhiṣyate ami pūrvatvam na bādhiṣyate .~( 54 6 1 | bādhiṣyate ami pūrvatvam na bādhiṣyate .~(6.1.102.2) P III.78.20 - 55 6 1 | pararūpam savarṇadīrghatvam bādhiṣyate prathamayoḥ pūrvasavarṇadīrghatvam 56 6 1 | pūrvasavarṇadīrghatvam na bādhiṣyate .~(6.1.102.2) P III.78.20 - 57 6 1 | anudāttau suppitau iti svaram bādhiṣyate nitsvaram na bādhiṣyate .~( 58 6 1 | bādhiṣyate nitsvaram na bādhiṣyate .~(6.1.166) P III.104.9 - 59 6 2 | pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhiṣyate .~(6.2.1) P III.121.2 - 60 6 2 | avyayasvaram bādhate evam idam api bādhiṣyate .~(6.2.36) P III.125.10 - 61 6 3 | svamoḥ napuṃsakāt iti etam na bādhiṣyate .~(6.3.68.2) P III.167.4 - 62 6 4 | iyaṅuvaṅādeśaḥ yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate .~( 63 6 4 | bādhiṣyate guṇavṛddhī na bādhiṣyate .~(6.4.149.1) P III.227. 64 6 4 | ca vinmatoḥ luk ṭilopam bādhiṣyate .~(6.4.163) P III.231.25 - 65 6 4 | sambhave vinmatoḥ luk ṭilopam bādhiṣyate .~(6.4.163) P III.231.25 - 66 6 4 | evam vinmatoḥ luk ṭilopam bādhiṣyate .~(6.4.163) P III.231.25 - 67 6 4 | naḥ taddhite iti etam na bādhiṣyate .~(6.4.163) P III.231.25 - 68 7 1 | apavādatvāt atra auśtvam lukam bādhiṣyate .~(7.1.21) P III.247.18 - 69 7 1 | anavakāśam autvam ekādeśam bādhiṣyate .~(7.1.34) P III.253.23 - 70 7 1 | jhallakṣaṇaḥ ugillakṣaṇam bādhiṣyate .~(7.1.72) P III.263.15 - 71 7 1 | jhallakṣaṇaḥ ugillakṣaṇam bādhiṣyate .~(7.1.72) P III.263.15 - 72 7 2 | eṣaḥ nityaḥ lopaḥ vṛddhim bādhiṣyate .~(7.2.3) P III.279.5 - 73 7 2 | anavakāśā vṛddhiḥ lopam bādhiṣyate .~(7.2.3) P III.279.5 - 74 7 2 | pratiṣedham bādhate evam imam api bādhiṣyate .~(7.2.44) P III.295.2 - 75 7 2 | vibhāṣā valādilakṣaṇam iṭam bādhiṣyate syalakṣaṇam na bādhiṣyate .~( 76 7 2 | bādhiṣyate syalakṣaṇam na bādhiṣyate .~(7.2.44) P III.295.2 - 77 7 2 | anavakāśaḥ rādeśaḥ guṇam bādhiṣyate .~(7.2.100) P III.308.8 - 78 7 2 | pūrvasavarṇam bādhate evam guṇam api bādhiṣyate .~(7.2.100) P III.308.8 - 79 7 2 | sarvanāmasthānaguṇam na bādhiṣyate .~(7.2.100) P III.308.8 - 80 7 2 | antyopadhalakṣaṇām vṛddhim bādhiṣyate .~(7.2.117.2) P III.315. 81 7 2 | antyopadhalakṣaṇām vṛddhim bādhiṣyate .~(7.2.117.2) P III.315. 82 7 4 | tarhi digyādeśaḥ dvirvacanam bādhiṣyate .~(7.4.9) P III.346.22 - 83 7 4 | anavakāśaḥ digyādeśaḥ dvirvacanam bādhiṣyate .~(7.4.9) P III.346.22 - 84 7 4 | nanu ca anādiśeṣaḥ ādiśeṣam bādhiṣyate .~(7.4.61) P III.353.22 - 85 7 4 | atra anādiśeṣaḥ ādiśeṣam bādhiṣyate .~(7.4.61) P III.353.22 - 86 7 4 | sambhave anādiśeṣaḥ ādiśeṣam bādhiṣyate~(7.4.65) P III.354.24 - 87 8 2 | anavakāśaḥ ruḥ nalopam bādhiṣyate .~(8.2.7.2) P III.394.10 - 88 8 3 | avasānasañjñā saṃhitāsañjñām bādhiṣyate .~(8.3.34) P III.430.7 - 89 8 3 | padādilakṣaṇam pratiṣedham bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate .~( 90 8 3 | bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate .~(8.3.112) P III.450.1 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License