Part, -
1 1 SS3 | prayojanam yathājātīyakam parasya rūpam tathājātīyakam ubhayoḥ yathā
2 1 SS3 | akārayoḥ pararūpe hi siddham rūpam syāt: godaḥ , kambaladaḥ
3 1 SS5 | ubjitā ubjitum iti etat rūpam yathā syāt .~(;SS 5.3) P
4 1 SS5 | 74} atha vā na etat ubjeḥ rūpam .~(;SS 5.3) P I.28.16 -
5 1 1 | akārayoḥ pararūpeṇa siddham rūpam syāt godaḥ , kambaladaḥ
6 1 1 | akārāṇām pararūpeṇa siddham rūpam syāt : upasarajaḥ , mandurajaḥ
7 1 1 | prasāraṇam </V>. na etat jīveḥ rūpam .~(1.1.4.2) P I.51.14 -
8 1 1 | sānubandhakeṣu grahaṇeṣu rūpam āśrīyate : yatra etat rūpam
9 1 1 | rūpam āśrīyate : yatra etat rūpam iti .~(1.1.22) P I.79.12 -
10 1 1 | ucyamāne iha prasajyeta mahiṣī rūpam iva brāhmaṇī rūpam iva .~(
11 1 1 | mahiṣī rūpam iva brāhmaṇī rūpam iva .~(1.1.23.1) P I.80.
12 1 1 | 23/45} anyat khalu api rūpam pacati iti anyat pacatu
13 1 1 | karoti tat jñāpayati ācāryaḥ rūpam sthānivat bhavati iti .~(
14 1 1 | I.461 - 462 {12/14} yadi rūpam sthānivat bhavati tataḥ
15 1 1 | I.482 - 486 {34/65} svam rūpam śabdasya aśabdasañjñā iti
16 1 1 | aśabdasañjñā iti vacanāt svam rūpam śabdasya sañjñā bhavati
17 1 1 | aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā bhaviṣyati .~(
18 1 2 | 40 {70/91} atha vā svam rūpam śabdasya aśabdasañjñā iti
19 1 2 | 14 R II.114 - 116 {5/24} rūpam nimittatvena āśrīyate śrutau
20 1 2 | R II.119 - 133 {118/186} rūpam ca iha āśrīyate .~(1.2.64.
21 1 2 | R II.119 - 133 {126/186} rūpam ca iha āśrīyate rūpanirgrahaḥ
22 1 2 | trayaḥ : śabdaḥ sparśaḥ rūpam iti .~(1.2.64.10) P I.245.
23 2 4 | kim ca bhoḥ iṣyate etat rūpam .~(2.4.56) P I.488.8 -24
24 2 4 | 881 {34/49} iṣyate etat rūpam iti .~(2.4.56) P I.488.8 -
25 3 1 | yasya striyām icchā iti etat rūpam nipātyate .~(3.1.7.3). P
26 3 1 | 27/64} āratuḥ āruḥ etat rūpam yathā syāt .~(3.1.36.1)
27 3 1 | raparate aratuḥ aruḥ iti etat rūpam prasajyeta .~(3.1.36.1)
28 3 1 | antareṇa arteḥ liṭi guṇavacanam rūpam siddham antareṇa ca ṛcchigrahaṇam
29 3 1 | 6/9} idam idānīm gluñceḥ rūpam nyagluñcīt .~(3.1.58) P
30 3 1 | 9/9} idam idānīm gluceḥ rūpam nyaglocīt .~(3.1.60) P II.
31 3 1 | akārayoḥ pararūpeṇa siddham rūpam syāt .~(3.1.91.1) P II.71.
32 3 2 | uvaṅādeśe āhuvaḥ iti etat rūpam syāt .~(3.2.3) P II.96.13 -
33 3 2 | samprasāraṇe kṛte yaṇādeśe siddham rūpam āhvaḥ prahvaḥ iti .~(3.2.
34 3 2 | 238 - 240 {7/38} tat eva rūpam saḥ eva svaraḥ .~(3.2.56)
35 3 2 | ekādiṣṭasya īy iti etat rūpam nipātyate .~(3.2.109) P
36 3 2 | 301 - 302 {3/19} tat eva rūpam saḥ eva svaraḥ .~(3.2.146)
37 3 3 | 334 - 335 {3/25} tat eva rūpam saḥ eva svaraḥ .~(3.3.58.
38 4 1 | tatra madrajī iti etat rūpam syāt .~(4.1.1.2) P II.191.
39 4 1 | avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti .~(4.1.3.1) P II.195.
40 4 1 | 479 - 480 {7/22} tat eva rūpam saḥ eva svaraḥ .~(4.1.15.
41 4 2 | R III.643 {3/10} tat eva rūpam saḥ eva svaraḥ .~(4.2.42)
42 4 3 | R III.714 {3/7} tat eva rūpam saḥ eva svaraḥ .~(4.3.98)
43 5 2 | 137 - 140 {11/34} <V>svam rūpam śabdasya aśabdasañjñā iti
44 5 2 | IV.137 - 140 {12/34} svam rūpam śabdasya aśabdasañjñā bhavati
45 5 2 | 35/50} na hi kasya cit rūpam na asti .~(5.2.94.4) P II.
46 6 1 | tatra nijśabdasya dvirvacane rūpam siddham doṣāḥ ca na santi .~(
47 6 1 | 130} ijśabdasya dvirvacane rūpam na sidhyati doṣāḥ ca na
48 6 1 | 130} ikārasya dvirvacane rūpam na sidhati doṣāḥ ca na santi .~(
49 6 1 | 130} niśabdasya dvirvacane rūpam siddham doṣāḥ tu santi .~(
50 6 1 | pararūpatve aṭiṣati iti evam rūpam syāt .~(6.1.2.2) P III.6.
51 6 1 | 39/99} iyaṭiṣati iti etat rūpam yathā syāt .~(6.1.2.2) P
52 6 1 | 159} atha vā na etat aśeḥ rūpam .~(6.1.9) P III.13.7 - 16.
53 6 1 | andhuḥ , āpīnam ūdhaḥ etat rūpam yathā syāt iti .~(6.1.37.
54 6 1 | ikārayoḥ ekādeśe siddham rūpam syāt āpīnaḥ andhuḥ , āpīnam
55 6 1 | 73} na etat rai iti asya rūpam .~(6.1.45.2) P III.35.20 -
56 6 1 | śṛṅge iti na etat śyateḥ rūpam .~(6.1.45.2) P III.35.20 -
57 6 1 | akārayoḥ pararūpeṇa siddham rūpam syāt he kuṇḍa , he pīṭha
58 6 1 | kuṇḍām , he pīṭhām iti etat rūpam prasajyeta .~(6.1.69.1)
59 6 1 | pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta .~(6.1.69.1)
60 6 1 | adyoḍhā , kadoḍhā iti bhavet rūpam siddham syāt .<V> svare
61 6 1 | yasya kṛṣeḥ vikaraṇe etat rūpam tasya yathā syāt .~(6.1.
62 6 1 | hi etat bhavati yat sau rūpam .~(6.1.182) P III.109.23 -
63 6 1 | 38/40} yatra asya etat rūpam .~(6.1.222) P III.118.17 -
64 6 2 | 29/67} yatra asya etat rūpam .~(6.2.52.2) P III.129.22 -
65 6 3 | 645 {16/26} tena idam eva rūpam syāt ekānnaviṃśatiḥ .~(6.
66 6 4 | eva sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat
67 6 4 | āśrīyate : yatra asya etat rūpam iti .~(6.4.14) P III.183.
68 6 4 | 43} pratyayāntasya etat rūpam .~(6.4.24) P III.194.10 -
69 6 4 | vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt .~(6.4.
70 6 4 | 754 {5/28} yatra asya etat rūpam tatra yathā syāt .~(6.4.
71 7 1 | guṇe pararūpatve siddham rūpam syāt : tava svam , mama
72 7 1 | rūpātideśaḥ : tṛcaḥ yat rūpam tat atidiśyate iti .~(7.
73 7 1 | kim prāk ādeśebhyaḥ yat rūpam tat atidiśyate āhosvit kṛteṣu
74 7 1 | yadi prāk ādeśebhyaḥ yat rūpam tat atidiśyate ṛkāraḥ ekaḥ
75 7 1 | astu prāk ādeśebhyaḥ yat rūpam tat atidiśyate .~(7.1.95 -
76 7 4 | yaṃyamyate , raṃramyate iti rūpam na sidhyati .~(7.4.85) P
77 7 4 | 5/8} evam api idam eva rūpam syāt ya;myyamyate , idam
78 8 2 | 389 - 391 {15/62} idam eva rūpam syāt alaviḍḍhvam idam na
79 8 2 | sagdhiḥ iti na etat ghaseḥ rūpam .~(8.2.25) P III.402.3 -
80 8 2 | 62} kim tarhi sagheḥ etat rūpam .~(8.2.25) P III.402.3 -
81 8 2 | dhānāḥ iti na etat bhaseḥ rūpam .~(8.2.25) P III.402.3 -
82 8 2 | kim tarhi bandheḥ etat rūpam .~(8.2.25) P III.402.3 -
83 8 2 | 24/24} dhātoḥ ajādau yat rūpam tat anukriyate~(8.2.48)
84 8 2 | siddham .</V> na etat añceḥ rūpam .~(8.2.48) P III.408.11 -
85 8 2 | 401 {5/28} añjeḥ etat rūpam .~(8.2.48) P III.408.11 -
86 8 3 | abhyudgaḥ samudgaḥ iti etat rūpam yathā syāt .~(8.3.38) P
87 8 3 | 34} atha vā na etat ubjeḥ rūpam .~(8.3.38) P III.432.8 -
88 8 3 | 487 {2/4} yatra asya etat rūpam tatra yathā syāt .~(8.3.
|