Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
satyabhama 2
satyadevah 3
satyah 4
satyam 87
satyamugriranayaniyah 2
satyankarah 1
satyapa 1
Frequency    [«  »]
88 purvah
88 rupam
87 sampradharyam
87 satyam
87 sutram
87 uttaram
86 badheta
Patañjali
Mahabhasya

IntraText - Concordances

satyam

   Part,  -
1 1 SS1 | 16.18 R I.54 - 60 {10/74} satyam etat .~(;SS 1.1) P I.15. 2 1 1 | 13 R I.146 - 155 {91/123} satyam etasmin asambhave yuktaḥ 3 1 1 | 118} na asti atra viśeṣaḥ satyām vṛddhau asatyām .~(1. 4 1 1 | 203 - 207 {29/37} tat eva satyām rephabādhanārtham bhaviṣyati .~( 5 1 1 | 58/58} gonardīyaḥ tu āha satyam etat sati tu anyasmin iti .~( 6 1 1 | 6/23} śabdasañjñāyām hi satyām arthasya asampratyayaḥ syāt 7 1 1 | vākyasya samprasāraṇasañjñāyām satyām eṣaḥ nirdeśaḥ upapadyate 8 1 1 | vākyasya samprasāraṇasañjñāyām satyām eṣaḥ nirdeśaḥ upapadyate 9 1 1 | punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra 10 1 1 | punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra 11 1 1 | punaḥ antaratamanirvṛttau satyām sarvatra ṣaṣṭhī , yatra 12 1 1 | ādeśataḥ antaratamanirvṛttau satyām ayam doṣaḥ : vāntaḥ yi pratyaye : 13 1 1 | punaḥ antaratamanirvṛttau satyām vāntādeśasya antaratamā 14 1 1 | api antaratamanirvṛttau satyām na doṣaḥ .~(1.1.50.2) P 15 1 1 | ādeśataḥ antaratamanirvṛttau satyām upadhāgrahaṇam kartavyam .~( 16 1 1 | punaḥ antaratamanirvṛttau satyām ūkārasya gohaḥ antaratamā 17 1 1 | api antaratamanirvṛttau satyām na doṣaḥ .~(1.1.50.2) P 18 1 1 | ādeśataḥ antaratamanirvṛttau satyām takāragrahaṇam kartavyam .~( 19 1 1 | punaḥ antaratamanirvṛttau satyām nakārasya niṣṭhāyām antaratamā 20 1 1 | api antaratamanirvṛttau satyām na doṣaḥ .~(1.1.50.2) P 21 1 1 | 135.8 R I.403 - 406 {7/36} satyam evamarthaḥ na tu prāpnoti .~( 22 1 2 | 221.10 R II.81 - 82 {7/21} satyām api prātipadikasañjñāyām 23 1 2 | syāt : pūrvanivṛttav api satyām saṃyogādilopena siddham 24 1 3 | 178 {29/55} sādhanābhāvāt satyām api dhātusañjñāyām tavyādayaḥ 25 1 3 | anantaralakṣaṇāyām itsañjñāyām satyām āditaḥ ca iti iṭpratiṣedhaḥ 26 1 4 | viśeṣaḥ allopena nivṛttau satyām pūrvatvena .~(1.4.2.2) 27 1 4 | 50/197} allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta .~( 28 1 4 | kriyamāṇe hi prāgvacane satyām nipātasañjñāyām etāḥ avayavasañjñāḥ 29 2 1 | svarayitavyam paribhāṣāyām punaḥ satyām sarvam apekṣyam .~(2.1.1. 30 2 1 | sāmarthye paribhāṣāyām ca satyām yāvān vyākaraṇe padagandhaḥ 31 2 1 | 20 R II.491 - 496 {27/28} satyam gamyate utpanne tu pratyaye .~( 32 2 1 | 24 R II.496 - 504 {41/96} satyam etat .~(2.1.1.2) P I.359. 33 2 1 | kriyamāṇe hi prāgvacane satyām samāsasañjñāyām etāḥ avayavasañjñāḥ 34 2 1 | ayam ātiśāyikaḥ evamātmakaḥ satyām vyapekṣāyām vidhīyate .~( 35 2 1 | R II.641 - 653 {99/151} satyam evamātmakaḥ yām ca na anatareṇa 36 2 1 | vyapekṣām pravṛttiḥ tasyam satyām bhavitavyam .~(2.1.69.2) 37 2 2 | pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni 38 2 2 | pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni 39 2 3 | 11 R II.779 - 782 {9/55} satyam evam etat .~(2.3.9). P I. 40 2 3 | 11 R II.779 - 782 {32/55} satyam evam etat .~(2.3.9). P I. 41 2 4 | 12 R II.902 - 903 {7/23} satyam etat .~(2.4.82) P I.498. 42 3 1 | adhikāreṇa api pratyayasañjñāyām satyām prakṛtyupapadopādhīnām apratiṣedhaḥ .~( 43 3 1 | 27 {113/113} etasyām ca satyām śakyam pratyayasanniyogena 44 3 1 | viśeṣaḥ subantāt utpattau satyām prātipadikāt ayam asti 45 3 1 | 55/84} subantāt utpattau satyām padasañjñā siddhā bhavati .~( 46 3 1 | 84} prātipadikāt utpattau satyām padasañjñā na prāpnoti .~( 47 3 1 | ca prātipadikāt utpattau satyām padasañjñā siddhā .~(3.1. 48 3 1 | kartavyam subantāt utpattau satyām niyamārtham .~(3.1.8.1) 49 3 1 | eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati .~( 50 3 1 | 22 R III.70 - 72 {15/43} satyām api dhātusañjñāyām tavyadādayaḥ 51 3 1 | 72 {19/43} sādhanābhāvāt satyām api dhātusañjñāyām tavyadādayaḥ 52 3 1 | 31.5 R III.79 - 80 {3/25} satyam karoti satyāpayati .~(3. 53 3 1 | 161 - 162 {8/27} añjasā satyam upa geṣam .~(3.1.86) P II. 54 3 4 | R III.405 - 407 {37/50} satyam etat .~(3.4.82.1) P II.183. 55 4 1 | viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt iti .~(4. 56 4 1 | viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt iti .~(4. 57 4 1 | 438 {114/206} etasyām ca satyām na arthaḥ ṅyābgrahaṇena .~( 58 4 1 | viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt .~(4.1.1.2) P 59 4 1 | 81} avayavāt utpattau kaḥ satyām doṣaḥ .~(4.1.14) P 205.7 - 60 4 1 | R III.500 - 509 {95/132} satyām api etasyām paribhāṣāyām 61 4 1 | 116/132} avayavāt utpattau satyām kaḥ doṣaḥ .~(4.1.48) P II. 62 4 3 | R III.709 - 710 {26/32} satyam evam etat .~(4.3.66.1) P 63 5 1 | 31 {3/5} śatena krītam śatyam śāṭakaśatam iti .~(5.1.21) 64 5 2 | 16 R IV.126 - 129 {41/47} satyam evam etat .~(5.2.47) P II. 65 5 2 | 19 R IV.153 - 156 {17/56} satyam evam etat .~(5.2.94.2) P 66 5 2 | 19 R IV.153 - 156 {38/56} satyam evam etat .~(5.2.94.2) P 67 5 3 | viśeṣaḥ subantāt utpattau satyām prātipadikāt .~(5.3.68. 68 5 3 | viśeṣaḥ subantāt utpattau satyām prātipadikāt .~(5.3.68. 69 5 3 | 28/80} subantāt utpattau satyām padasañjñā siddhā bhavati .~( 70 5 3 | 80} prātipadikāt utpattau satyām padasañjñā na prāpnoti .~( 71 5 3 | prātipadikāt api utpattau satyām padasañjñā siddhā .~(5.3. 72 5 3 | eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati .~( 73 6 1 | 18 R IV.461 - 463 {14/42} satyam evam etat .~(6.1.123) P 74 6 1 | 18 R IV.461 - 463 {28/42} satyam evam etat .~(6.1.123) P 75 6 1 | 2 R IV.471 - 478 {86/90} satyam evam etat .~(6.1.135.1) 76 6 4 | viśeṣaḥ allopena nivṛttau satyām pūrvatvena .~(6.4.22. 77 6 4 | 17/76} allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta .~( 78 6 4 | 20 R IV.767 - 768 {21/36} satyam evam etat .~(6.4.120.1) 79 7 1 | 7 - 9 {33/33} etasyām ca satyām na arthaḥ jhalgrahaṇena~( 80 7 2 | 103} na asti atra viśeṣaḥ satyām vṛddhau asatyām .~( 81 7 2 | atijaraiḥ iti bhavitavyam satyām etasyām paribhāṣāyām sannipātalakṣaṇaḥ 82 7 3 | viśeṣaḥ acām ādivṛddhau satyām uttarapadavṛddhau .~( 83 7 3 | 22} na asti atra viśeṣaḥ satyām uttarapadavṛddhau asatyām 84 7 3 | uktam na asti atra viśeṣaḥ satyām uttarapadavṛddhau asatyām 85 8 1 | 23 R V.344 - 347 {34/39} satyam evam etat .~(8.1.70) P III. 86 8 3 | prakṛtitaḥ antaratamanirvṛttau satyām siddham syāt .~(8.3.56) 87 8 3 | ādeśataḥ tu antaratamanirvṛttau satyām ākārasya prasajyeta .~(8.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License