Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekaksarapurvapadanam 3
ekaksarat 6
ekaltvat 1
ekam 86
ekamayam 1
ekanadi 1
ekanaditare 2
Frequency    [«  »]
87 sutram
87 uttaram
86 badheta
86 ekam
85 aprasiddhih
85 etasmin
85 sarvasya
Patañjali
Mahabhasya

IntraText - Concordances

ekam

   Part,  -
1 1 SS1 | 19.8 R I.60 - 69 {27/109} ekam eva ayam sarvaguṇam uccārayet .~(; 2 1 SS1 | tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ 3 1 SS1 | abhijvalitaḥ ākāśadeśaḥ śabdaḥ ekam ca ākāśam .~(;SS 1.2) P 4 1 1 | 125 - 133 {117/139} etat ekam ācāryasya maṅgalārtham mṛṣyatām .~( 5 1 1 | I.146 - 155 {3/123} yadi ekam vākyam tat ca idam ca alaḥ : 6 1 1 | R I.220 - 226 {12/89} na ekam prayojanam yogārambham prayojayati .~( 7 1 1 | 84.9 - 12 R I.269 {2/8} ekam śakyam akartum .~(1.1.25) 8 1 1 | abhijñāḥ : anyena hi vasnena ekam gām krīṇanti , anyena dvau , 9 1 1 | 318 - 320 {31/32} na ca ekam prayojanam yogārambham prayojayati .~( 10 1 1 | 7 R I.333 - 339 {28/100} ekam cet ṅitkitau .~(1.1.44.6) 11 1 1 | 333 - 339 {29/100} yadi ekam ṅitkitau tataḥ asti sandehaḥ .~( 12 1 2 | R II.40 - 41 {3/39} yadi ekam vākyam tat ca idam ca : 13 1 2 | 59 {20/31} anekam api ekam api svaritāt param saṃhitāyām 14 1 2 | yavatvam gārgye gārgyatvam tat ekam tac ca vivakṣitam .~(1.2. 15 1 2 | R II.119 - 133 {56/186} ekam tiṅgrahaṇam anarthakam .~( 16 1 2 | 54} <V>ākṛtyabhidhānāt ekam vibhaktau vājapyāyanaḥ</ 17 1 2 | 2/54} ākṛtyabhidhānāt ekam śabdam vibhaktau vājapyāyanaḥ 18 1 2 | yadi dravyam padārthaḥ syāt ekam brāhmaṇam ahatvā ekām ca 19 1 2 | syāt ekam brāhmaṇam ahatvā ekām ca surām apītvā anyatra 20 1 2 | 150 {20/54} <V>asti ca ekam anekādhikaraṇastham yugapat</ 21 1 2 | 150 {21/54} asti khalu api ekam anekādhikaraṇastham yugapat 22 1 2 | avaśyam ca etat evam vijñeyam ekam anekādhikaraṇastham yugapat 23 1 2 | yugapat upalabhyate iti. <V>na ekam anekādhikaraṇastham yugapat 24 1 2 | 29/54} yaḥ hi manyate na ekam anekādhikaraṇastham yugapad 25 1 2 | āgneyam aṣṭākapālam nirvapet : ekam nirupya dvitīyas tṛtīyaḥ 26 1 2 | ca dravyam padārthaḥ syāt ekam nirupya dvitīyasya tṛtīyasya 27 1 2 | 150 - 152 {7/21} <V>na ca ekam anekādhikaraṇastham yugapat</ 28 1 2 | 152 {8/21} na khalu api ekam anekādhikaraṇastham yugapat 29 1 2 | 153 - 159 {67/95} <V>na ca ekam anekādhikaraṇastham yugapat 30 1 2 | 159 {68/95} na khalu api ekam anekādhikaraṇastham yugapat 31 1 4 | II.431 - 432 {6/26} idam ekam iṣyate : ktaḥ adhikaraṇe 32 1 4 | 21 R II.438 - 439 {14/16} ekam tāvat uktam na svātrantryāt 33 2 1 | 24 R II.540 - 546 {14/90} ekam tayoḥ adhikaraṇam anyaḥ 34 2 1 | 22/32} yat ākāṅkṣata tat ekam sa ca samāhāraḥ .~(2.1.51. 35 2 1 | 6 R II.639 - 641 {17/37} ekam varṇagrahaṇam kartavyam 36 2 1 | 6 R II.639 - 641 {21/37} ekam varṇagrahaṇam anakrthakam .~( 37 2 1 | samāsavidhau dve svaravidhau ca ekam .~(2.1.69.1) P I.402.7 - 38 2 1 | samāsavidhau dve svaravidhau ca ekam .~(2.1.69.1) P I.402.7 - 39 2 1 | samāsavidhau dve svaravidhau ca ekam .~(2.1.69.1) P I.402.7 - 40 2 2 | 9 R II.655 - 656 {13/13} ekam etat adhikaraṇam yaḥ asau 41 2 2 | 85/93} tat yathā na naḥ ekam priyam na naḥ ekam sukham 42 2 2 | na naḥ ekam priyam na naḥ ekam sukham iti .~(2.2.6). P 43 3 1 | utpattiḥ bhavati iti tadā ekam vākyam tat ca idam ca .~( 44 3 1 | III.149 - 153 {85/87} na ekam prayojanam yogārambham prayojayati .~( 45 3 2 | cit pāṭaliputram jigamiṣuḥ ekam ahaḥ gatvā āha idam adya 46 3 3 | R III.312 - 313 {18/40} ekam tāvat uktam na apavādasya 47 4 1 | R III.419 - 428 {59/108} ekam vākyam tat ca idam ca .~( 48 4 1 | 419 - 428 {60/108} yadi ekam vākyam tat ca idam ca kimartham 49 4 1 | etat ācāryaḥ darśayati yat ekam vākyam sat nānādeśastham 50 4 1 | 206} tasyāḥ saptākṣaram ekam padam eakaḥ pādaḥ iti arthaḥ .~( 51 4 1 | 458 {69/90} iha punaḥ ekam strītvam .~(4.1.3.2) P II. 52 4 1 | III.452 - 458 {70/90} atha ekam upalabhyate .~(4.1.3.2) 53 4 1 | 71/90} kim ca ataḥ yadi ekam upalabhyate dvitīyam api 54 4 1 | III.452 - 458 {72/90} atha ekam api anumānagamyam dvtīyam 55 4 1 | 269.4 - 8 R III.626 {6/7} ekam tāvat uktam : bāhvādiprabhṛtiṣu 56 5 3 | eva adhikaraṇavicālaḥ yat ekam anekam kriyate .~(5.3.44) 57 5 3 | 194 {7/7} yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ .~( 58 5 3 | 205 {71/88} kim punaḥ ekam śauklyam āhosvit nānā .~( 59 5 3 | IV.197 - 205 {73/88} yadi ekam prakarṣaḥ na upapadyate .~( 60 5 3 | IV.197 - 205 {76/88} asti ekam śauklyam tat tu viśeṣavat .~( 61 5 3 | 79/88} atha punaḥ astu ekam nirviśeṣam ca .~(5.3.55. 62 6 1 | IV.319 - 323 {157/161} na ekam udāharaṇam asavarṇagrahaṇam 63 6 1 | 326 - 330 {155/156} idam ekam yathā doṣaḥ tathā rvoḥ upadhāgrahaṇam 64 6 1 | 398 {12/51} na ca ucyate ekam iti ekam ca asau karoti .~( 65 6 1 | 51} na ca ucyate ekam iti ekam ca asau karoti .~(6.1.84. 66 6 1 | 6 R IV.396 - 398 {42/51} ekam eva asau kariṣyati .~(6. 67 6 1 | śāstrārthasampratyayaḥ syāt ekam ca brāhmaṇam ahatvā ekām 68 6 1 | ekam ca brāhmaṇam ahatvā ekām ca surām apītvā anyatra 69 6 1 | śāstrārthasampratyayaḥ syāt ekam pūrvavayasam pratyutthāya 70 6 1 | anudāttāni padāni bhavanti ekam padam varjayitvā .~(6.1. 71 6 1 | udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā .~(6.1.158. 72 6 1 | IV.510 - 512 {37/44} na ekam udāharam hrasvagrahaṇam 73 6 2 | 16 R IV.546 - 547 {4/7} ekam padam varjayitvā sarvāṇi 74 6 3 | 2 R IV.633 {19/19} yatra ekam halam uccārya ac ucyate .~( 75 6 4 | IV.670 - 673 {26/33} na ekam udāharaṇam hrasvagrahaṇam 76 7 1 | 12 R V.17.11 - 17 {2/15} ekam śakyam akartum .~(7.1.7- 77 7 1 | āha : ubhe bahulagrahaṇe ekam chandograhaṇam śakyam akartum .~( 78 7 1 | 22 R V.84 - 91 {31/82} na ekam udāharaṇam yogārambham prayojayati 79 7 2 | R V.148 - 149 {24/25} na ekam udāharaṇam ekājgrahaṇam 80 8 1 | 21 R V.297 - 300 {20/32} ekam artham pratyāyayiṣyāmi iti 81 8 1 | sarvam abhidhīyate āhosvit ekam .~(8.1.4.3) P III.365.22 - 82 8 1 | 302 {8/27} astu tarhi ekam .~(8.1.4.3) P III.365.22 - 83 8 1 | 375.10 - 13 R V.329 {4/8} ekam atra hiyuktam aparam yadyuktam 84 8 1 | 375.10 - 13 R V.329 {7/8} ekam khalu api .~(8.1.35) P III. 85 8 1 | 333 {17/17} yatra tiṅbhyām ekam dravyam abhidhīyate tatra 86 8 3 | 447 - 450 {19/31} evam api ekam visarjanīyagrahaṇam vyājaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License