Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etasam 1
etasman 1
etasmat 44
etasmin 85
etasya 142
etasyah 23
etasyam 7
Frequency    [«  »]
86 badheta
86 ekam
85 aprasiddhih
85 etasmin
85 sarvasya
83 badhakah
83 devadattasya
Patañjali
Mahabhasya

IntraText - Concordances

etasmin

   Part,  -
1 1 6 | śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate etat : 2 1 7 | 25 {1/21}          atha etasmin śabdopadeśe sati kim śabdānām 3 1 P12 | 10.3 R I.35 - 39 {51/62} etasmin atimahati śabdasya prayogaviṣaye 4 1 1 | I.134 - 136 {20/21} sati etasmin dṛṣṭānte yadi tatra sahagrahaṇam 5 1 1 | 146 - 155 {91/123} satyam etasmin asambhave yuktaḥ vipratiṣedhaḥ .~( 6 1 1 | 177 {15/42} atha yat etasmin yoge kṅidgrahaṇam tad anavakāśam .~( 7 1 1 | ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi guṇaḥ ārabhyate .~( 8 1 1 | I.183 - 186 {44/45} sati etasmin dṛṣṭānte yadi tatra pratyekam 9 1 1 | 220 {46/47} avaśyam khalu etasmin api pakṣe ādyantavadbhāvaḥ 10 1 1 | 2 R I.247 - 252 {22/58} etasmin kriyamāṇe iha eva syāt : 11 1 1 | aprāpte na bahuvrīhau iti etasmin pratiṣedhe iyam paribhāṣā 12 1 1 | 291 {18/36} dvandve ca iti etasmin punaḥ prāpte ca aprāpte 13 1 1 | 406 {1/36} ārabhyamāṇe api etasmin yoge <V>alvidhau pratiṣedhe 14 1 2 | 40 {78/91} anucyamāne hi etasmin hrasvapradeśeṣu ecaḥ ik 15 1 2 | 117 - 119 {21/22} evam api etasmin sati kim cit ācāryaḥ sukaratarakam 16 1 3 | 284 {33/59} anucyamāne hi etasmin yatra niyamaḥ tataḥ anyatra 17 1 4 | II.372 - 375 {12/37} atha etasmin niyamārthe sati kim punaḥ 18 1 4 | II.468 - 469 {18/38} atha etasmin ekaśeṣanirdeśe sati kim 19 1 4 | II.471 - 476 {4/100} atha etasmin niyamārthe vijñāyamāne kim 20 2 1 | 505 - 516 {74/109} atha etasmin ekārthībhāvkṛte viśeṣe kim 21 2 1 | II.517 - 525 {36/65} evam etasmin ubhayataḥ vyavacchinne yadi 22 2 1 | II.525 - 531 {29/91} atha etasmin vyapekṣāyām sāmarthye yaḥ 23 2 1 | 525 - 531 {31/91} tatra etasmin vyapekṣāyām sāmarthye nānākārakāt 24 2 1 | 561 {28/80} anucyamāne hi etasmin subantramātrasya parāṅgavadbhāvaḥ 25 2 1 | II.565 - 569 {13/27} sati etasmin dṛṣṭānte yadi tatra pratyekam 26 2 2 | II.710 - 714 {30/65} atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam 27 2 2 | 731 - 741 {9/134} tatra etasmin lakṣaṇe puṃvadbhāvasya pratiṣedhaḥ 28 2 3 | II.771 - 772 {8/27} asati etasmin supām supaḥ bhavanti iti 29 2 3 | II.809 - 814 {23/47} sati etasmin dṛṣṭānte yatra etāni samuditāni 30 2 4 | 898 {8/16} anucyamāne hi etasmin aniṣṭam prasajyeta .~(2. 31 2 4 | 903 {10/23} ucyamāne api etasmin svādyutpattiḥ na prāpnoti .~( 32 2 4 | II.905 - 907 {42/60} atha etasmin ekaśeṣanirdeśe sati kim 33 3 1 | III.12 - 19 {73/100} atha etasmin prayoganiyame sati kim ayam 34 3 1 | kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ 35 3 1 | vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ 36 3 1 | vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ ca kṛlluk 37 3 1 | 124 {13/76} ucyamāne api etasmin avaśyam ātmanepadārthaḥ 38 3 1 | 183 {56/95} ye tarhi na etasmin viśeṣe vidhīyante .~(3.1. 39 3 1 | 183 - 185 {21/41} tatra etasmin dhātvadhikāre saptamīnirdiṣṭam 40 3 1 | 185 - 186 {11/11} tatra etasmin dhātvadhikāre yat saptamīnirdiṣṭam 41 3 2 | na iti āha .upapadaviśeṣe etasmin ca viśeṣe .~(3.2.87) P II. 42 3 3 | 330 {4/12} anucyamāne hi etasmin strīpratyayānām api apavādaḥ 43 3 3 | 21 R III.344 {5/5} etya etasmin vayanti āvāyaḥ .~(3.3.123) 44 3 3 | gantavyaḥ ā pāṭaliputrāt etasmin kūpaḥ bhaviṣyati .~(3.3. 45 3 4 | apare āhuḥ : vaktavyaḥ eva etasmin viśeṣe liṅ .~(3.4.8) P II. 46 4 1 | R III.490 - 491 {20/26} etasmin viṣaye .~(4.1.32) P II.213. 47 4 1 | III.569 - 570 {9/20} atha etasmin bādhakabādhane sati kim 48 4 2 | 674 - 683 {201/269} yat etasmin yoge vṛddhagrahaṇam tat 49 4 3 | sañjñāyām ca tena kṛte iti etasmin arthe yathāvihitam pratyayaḥ 50 5 1 | vaktavyaḥ yajñe tatra bhave iti etasmin arthe .~(5.1.94) P II.360. 51 5 1 | 9 R IV.68 - 69 {8/12} etasmin viśeṣe nipātanam kariṣyāmi 52 5 2 | viṣaye tasya vikāre iti etasmin arthe .~(5.2.23) P II.375. 53 5 2 | pratyayaḥ asya cakṣuṣī iti etasmin arthe .~(5.2.33) P II.377. 54 5 2 | nipātyate tat adhīte iti etasmin arthe ghan ca pratyayaḥ .~( 55 5 2 | parakṣetrāt tatra cikitsyaḥ iti etasmin arthe paralopaḥ nipātyate 56 5 2 | 153 {13/43} bhavati na tu etasmin vākye .~(5.2.94.1) P II. 57 5 2 | IV.147 - 153 {14/43} yadi etasmin vākye syāt yathā iha asteḥ 58 5 2 | vaktavyaḥ tat na sahate iti etasmin arthe .~(5.2.122) P II.399. 59 5 2 | vaktavyaḥ tat na sahate iti etasmin arthe .~(5.2.122) P II.399. 60 5 2 | samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ .~( 61 6 1 | IV.302 - 307 {96/97} sati etasmin dṛṣṭānte yadi tatra pratyekam 62 6 1 | 347 {38/61} ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati 63 6 1 | tāvat ucyate ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati 64 6 1 | 349 {11/30} ucyamāne api etasmin na sidhyati .~(6.1.37.2) 65 6 1 | 466 {3/18} ucyamāne api etasmin svarsandhiḥ prāpnoti .~( 66 6 1 | 491 {1/92} ārabhyamāṇe api etasmin yoge <V>anudātte vipratiṣedhānupapattiḥ 67 6 1 | aprāpte anudāttau suppitau iti etasmin tisṛsvaraḥ ārabhyate .~( 68 6 2 | udarāśveṣuṣu kṣepe iti etasmin prāpte tataḥ etat ucyate .~( 69 6 2 | anaḥ bhāvakarmavacanaḥ iti etasmin prāpte tata etat ucyate .~( 70 6 3 | 633 {3/19} ucyamāne api etasmin atra prapnoti .~(6.3.59) 71 6 3 | dhātuprātipadikayoḥ iti etasmin etat ārabhyate .~(6.3.68. 72 6 3 | 20} svamoḥ napuṃsakāt iti etasmin punaḥ prāpte ca aprāpte 73 6 3 | 15 R IV.652 - 654 {25/33} etasmin āryanivāse ye brāhmaṇāḥ 74 6 3 | 658 - 659 {2/16} iti etasmin takārādau , āhosvit iti 75 6 3 | takārādau , āhosvit iti etasmin takārānte iti .~(6.3.124) 76 6 4 | IV.687 - 688 {17/18} atra etasmin ābhācchāstre ābhācchāstram 77 6 4 | 1/102} ārabhyamāṇe api etasmin yoge <V>siddham vasusamprasāraṇam 78 6 4 | 53/61} naḥ taddhite iti etasmin punaḥ prāpte ca aprāpte 79 7 1 | ādbhāvapratiṣedhaḥ </V>. tatra etasmin pratyayagrahaṇe anuvartamāne 80 7 1 | R V.84 - 91 {36/82} atha etasmin rūpātideśe sati kim prāk 81 7 2 | ārabhyate śryukaḥ kiti iti etasmin punaḥ prāpte ca aprāpte 82 8 1 | 23 R V.302 - 304 {19/21} etasmin ca prayoktari adhīne kva 83 8 3 | V.476 - 478 {34/45} yat etasmin yoge liḍgrahaṇam tadanavakāśam 84 8 3 | V.476 - 478 {41/45} yat etasmin yoge ṣīdhvaṅgrahaṇam tat 85 8 3 | ārabhyate sicaḥ yaṅi iti etasmin punaḥ prāpte ca aprāpte


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License