Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yavantah 11
yavanti 3
yavat 63
yavata 81
yavatah 2
yavatam 4
yavati 8
Frequency    [«  »]
81 pratisedhe
81 vaktavya
81 vijñasyate
81 yavata
80 anyatarasyam
80 hrasvah
80 sañjñayam
Patañjali
Mahabhasya

IntraText - Concordances

yavata

   Part,  -
1 1 10 | 27 - 30 {11/33}         yāvatā kāryeṣu api vartate tatra 2 1 10 | 27 - 30 {31/33}         yāvatā ābhīkṣṇye api vartate tatra 3 1 SS1 | 19.8 R I.60 - 69 {91/109} yāvatā bahavaḥ tasmāt ānyabhāvyam 4 1 SS5 | 34.2 R I.108 - 110 {7/43} yāvatā siddhatvam ucyate parasavarṇaḥ 5 1 1 | 13 R I.146 - 155 {97/123} yāvatā na aprāpte niyame ayam yogaḥ 6 1 1 | R I.146 - 155 {104/123} yāvatā kāmacāraḥ iha tāvat : midipugantalaghūpadharcchidṛśikṣiprakṣudreṣu 7 1 1 | kṅitpratyayeṣu vṛddheḥ prasaṅgaḥ yāvatā ñṇiti iti ucyate .~(1.1. 8 1 1 | 20 R I.166 - 169 {30/47} yāvatā ca idānīm raki jīveḥ api 9 1 1 | 3 R I.278 - 285 {53/84} yāvatā kāmacāraḥ iha tāvat asthidadhisakhthyakṣṇām 10 1 1 | arthaḥ pratyayagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate : 11 1 1 | 18 R I.515 - 518 {39/62} yāvatā saptamīnirdiṣṭe pūrvasya 12 1 1 | 16 R I.544 - 546 {17/22} yāvatā yatheṣṭam iha tāvat : utaḥ 13 1 2 | 206.2 R II.40 - 41 {33/39} yāvatā kāmacāraḥ iha tāvat vacipracchiśamādiprabhṛtihanigamidīrgheṣu 14 1 2 | vṛttam ca api</V> .<V> iha yāvatā yuktam vaktuḥ ca kāmacāraḥ 15 1 2 | 10 R II.98 - 100 {21/21} yāvatā kārmacāraḥ vṛttasya ye liṅgasaṅkhye 16 1 2 | ucyate pṛthaktvābhidhānāt iti yāvatā idānīm eva uktam : jātyākhyāyām 17 1 2 | pṛthak vibhaktyupalabdhiḥ iti yāvatā samayaḥ kṛtaḥ : na kevalā 18 1 2 | 144 {52/61} katham anuktaḥ yāvatā idānīm eva uktam ekena api 19 1 3 | 6 R II.185 - 192 {22/70} yāvatā atra api anyatvam asti pacādayaḥ 20 1 3 | 6 R II.185 - 192 {34/70} yāvatā paṭhiṣyati pacādayaḥ ca 21 1 4 | 17 R II.379 - 386 {64/93} yāvatā sarvatra eva atra svātantryam 22 1 4 | kriyamāṇe api prāgvacane yāvatā anavakāśāḥ etāḥ sañjñāḥ 23 2 1 | ucyate pṛthagarthāni iti yāvatā rājñaḥ puruṣaḥ ānīyatām 24 2 1 | ucyate dvisamāsaprasaṅgaḥ iti yāvatā sup saha supā iti vartate .~( 25 2 1 | R II.547 - 554 {105/110} yāvatā saḥ ca yogaḥ pratyākhyāyate 26 2 1 | R II.547 - 554 {108/110} yāvatā saḥ ca yogaḥ pratyākhyāyate 27 2 1 | kriyamāṇe api prāgvacane yāvatā anavakāśāḥ avyayībhāvādayaḥ 28 2 1 | kriyamāṇe api pañcamīgrahaṇe yāvatā bahiḥśabdena yoge pañcamī 29 2 1 | R II.641 - 653 {97/151} yāvatā vastrāṇi tadvantam apekṣante 30 2 1 | R II.641 - 653 {108/151} yāvatā vastrāṇi vastrāntarāṇi apekṣante 31 2 1 | katham eṣā yuktiḥ uktā : yāvatā vastrāṇi vastrāntarāṇi apekṣante 32 2 2 | 12/90} katham anabhihitaḥ yāvatā idānīm eva uktam padārthābhidhāne 33 2 2 | 16 R II.719 - 724 {42/65} yāvatā saṅkhyeyaḥ yaḥ saṅkhyayā 34 2 2 | ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam plakṣaḥ 35 2 2 | nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ .~( 36 2 2 | 104/134} katham anuktaḥ yāvatā idānīm eva uktam plakṣaḥ 37 2 3 | bhāvavacanānām iti ucyate yāvatā rujārthāḥ bhāvavacanāḥ eva 38 2 4 | samāsabahutve pratiṣedhaḥ iti yāvatā tena eva cet kṛtam bahutvam 39 3 1 | ādyudāttatvam api na antaraṅgam yāvatā pratyaye āśrīyamāṇe prakṛtiḥ 40 3 1 | prakṛtyarthaviśeṣaṇam bhavitavyam yāvatā prāk prakṛteḥ paṭhyante .~( 41 3 1 | pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate .~(3. 42 3 1 | pratyayārthaviśeṣaṇena bhavitavyam yāvatā vyaktam arthāntaram gamyate 43 3 1 | anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva 44 3 1 | R III.141 - 146 {45/45} yāvatā kim cit sāmānyam kaḥ cit 45 3 1 | R III.187 - 190 {26/55} yāvatā ca idānīm padagandhaḥ asti 46 3 1 | yathā atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva 47 3 3 | R III.362 - 365 {35/51} yāvatā atra dvitīyaḥ ākāṅkṣyate 48 4 1 | svarārthena cakāreṇa anubandhena yāvatā cphañantāt ñyaḥ vidhīyate .~( 49 4 1 | R III.606 - 608 {41/41} yāvatā mātṛvaṃśaḥ api asti na asti 50 4 1 | R III.625 - 626 {15/16} yāvatā teṣām eva kasmin cit tasmāt 51 4 2 | R III.648 - 650 {24/25} yāvatā yat abhidheyam saḥ nivāsaḥ 52 4 3 | kim punaḥ jñāpyam etat yāvatā samarthānām prathamāt 53 4 3 | vikārāvayavayoḥ prāpnuvanti yāvatā sarvam adya apavādaiḥ vyāptam .~( 54 5 1 | 8 R IV.46 - 56 {45/116} yāvatā atra api sandehaḥ na asūyā 55 5 1 | 369.2 R IV.93 - 95 {23/59} yāvatā brāhmaṇaśabdaḥ pratiṣedham 56 5 1 | 369.2 R IV.93 - 95 {29/59} yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate .~( 57 5 2 | iha nimānam kim nimeyam yāvatā ubhayam tyajyate .~(5.2. 58 5 3 | 428.4 R IV. 242 {5/12} yāvatā dvayoḥ ekasya eva bahirdhāraṇam 59 5 4 | atha strīgrahaṇam kimartham yāvatā dikśabdaḥ strīviṣayaḥ eva .~( 60 6 1 | 5 R IV.310 - 311 {30/33} yāvatā idānīm chandasi dve bhavataḥ 61 6 1 | R IV.311 - 317 {109/159} yāvatā ca idānīm hvaḥ abhyastanimittasya 62 6 1 | R IV.311 - 317 {151/159} yāvatā ca idānīm pūrvatrāsiddhīyam 63 6 1 | atha sati api vipratiṣedhe yāvatā sthānivadbhāvaḥ katham eva 64 6 1 | 8 R IV.431 - 433 {77/77} yāvatā ca idānīm dyoḥ api sarvanāmasthāne 65 6 1 | kriyamāṇe api yogavibhāge yāvatā pararūpam apavādaḥ kasmāt 66 6 1 | antaraṅgam kim bahiraṅgam yāvatā dve pade āśritya savarṇadīrghatvam 67 6 1 | aplutāt aplute iti ucyamāne yāvatā asiddhaḥ plutaḥ kasmāt eva 68 6 1 | trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā 69 6 1 | trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā 70 6 2 | 2 R IV.555 - 556 {15/21} yāvatā kriyamāṇe api aniṣṭam vijñāyate 71 6 2 | nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate .~(6. 72 6 3 | pratiṣedhe api ucyamāne yāvatā saḥ pratiṣiddhārthaḥ ārambhaḥ 73 6 3 | katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt iti ucyate .~( 74 6 3 | katham ca nāma na upādīyate yāvatā bhāṣitapuṃskāt iti ucyate .~( 75 6 3 | 10 - 16 R IV.644 {8/14} yāvatā pūrvāntaḥ saḥ api adoṣaḥ 76 6 4 | 23 R IV.796 - 799 {13/53} yāvatā sāmīpye api vartate jāyate 77 7 1 | pratiṣedhena na gatiḥ na ca kārakam yāvatā nañi pūrve tu lyabbhāvaḥ 78 7 2 | 125.11 - 126.13 {19/34} yāvatā kriyamāṇe ca aniṣṭam vijñāyate 79 7 2 | 16 R V.147 {22/25} atha yāvatā vasau ekājbhyaḥ iṭā bhavitavyam 80 8 1 | ṣaṣṭhīnirdeśārthena arthaḥ sarvagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate .~( 81 8 3 | 22/29} katham asiddhatvam yāvatā pūrvatra asiddham iti asiddhā


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License