Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anyatarartham 2
anyatarasmin 6
anyatarasya 3
anyatarasyam 80
anyatarasyangrahanam 7
anyatarasyangrahanasamarthyat 2
anyatarasyangrahanasya 2
Frequency    [«  »]
81 vaktavya
81 vijñasyate
81 yavata
80 anyatarasyam
80 hrasvah
80 sañjñayam
79 bhavisyanti
Patañjali
Mahabhasya

IntraText - Concordances

anyatarasyam

   Part,  -
1 1 8 | jātyākhyāyām ekasmin bahuvacanam anyatarasyām iti ucyate .~(P 8) P I.6. 2 1 1 | udupadhāt bhāvādikarmaṇoḥ anyatarasyām iti akittvam prāpnoti .~( 3 1 1 | sampratyāyayati bahulam anyatarasyām ubhayathā ekeṣām iti .~( 4 1 1 | 51/100} uṣavidajāgṛbhyaḥ anyatarasyām : prāpte aprāpte ubhayatra 5 1 1 | ekahalādau pūrayitavye anyatarasyām .~(1.1.44.6) P I.105.21 - 6 1 1 | 100} śvādeḥ iñi padāntasya anyatarasyām .~(1.1.44.6) P I.105.21 - 7 1 1 | 340 - 341 {4/34} hṛkroḥ anyatarasyām : prāpte aprāpte ubhayatra 8 1 1 | 366 {14/15} jhayaḥ haḥ anyatarasyām iti atra soṣmaṇaḥ soṣmāṇaḥ 9 1 1 | brūyāt tihyoḥ tāt āśiṣi anyatarasyām iti .~(1.1.54) P I.131.9 - 10 1 1 | 64} bahukhaṭvakaḥ it āpaḥ anyatarasyām hrasvatve kṛte hrasvānte 11 1 1 | ma hi dhatām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ yathā syāt .~( 12 1 2 | udupadhāt bhāvādikarmaṇoḥ anyatarasyām .~(1.2.18) P I.199.6 - 200. 13 1 2 | prayojanam : ekavat ca asya anyatarasyām iti vakṣyāmi iti .~(1.2. 14 1 3 | vākinādīnām kuk ca putrāt anyatarasyām iti kuk vibhāṣā na prāpnoti .~( 15 1 3 | parasmaipadeṣu ātmanepadeṣu anyatarasyām iti .~(1.3.12.2) P I.274. 16 1 4 | bhavati iti yat ayam hṛkroḥ anyatarasyām iti antarasyāṅgrahaṇam karoti .~( 17 2 1 | asmābhiḥ idam vaktavyam bahulam anyatarasyām ubhayathā ekeṣām iti .~( 18 2 2 | 20 R II.657 - 660 {2/64} anyatarasyām samāsaḥ yathā syāt .~(2. 19 2 2 | daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām iti samarthānām prathamāt 20 2 2 | 409.4 R II.660 {3/20} anyatarasyām iti etat anukṛṣyate .~(2. 21 2 2 | 409.4 R II.660 {5/20} anyatarasyām samāsaḥ yathā syāt .~(2. 22 2 3 | vipratiṣedhena </V>. sañjñaḥ anyatarasyām karmaṇi iti etasmāt kṛprayoge 23 2 3 | R II.796 {2/31} sañjñaḥ anyatarasyām iti asya avakāśaḥ .~(2.3. 24 2 3 | tulyārthaḥ atulopamābhyām tṛtīyā anyatarasyām iti asya avakāśaḥ .~(2.3. 25 2 3 | pṛthagvinānānābhiḥ tṛtīyā anyatarasyām .~(2.3.32) P I.456.16 - 26 3 1 | yat tat ciṇṇamuloḥ dīrghaḥ anyatarasyām iti dīrghatvam tat kameḥ 27 3 1 | punaḥ kāraṇam tatra dīrghaḥ anyatarasyām iti ucyate .~(3.1.30) P 28 3 1 | 104 {51/84} na hrasvaḥ anyatarasyām iti eva ucyeta .~(3.1.30) 29 3 1 | 104 {76/84} atha dīrghaḥ anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ 30 3 1 | dhātām iti atra ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti .~( 31 3 2 | ugitaḥ ghādiṣu nadyāḥ anyatarasyām hrasvaḥ bhavati iti anyaratasyām 32 4 1 | 36/206} idam tarhi pādaḥ anyatarasyām ṭāp ṛci iti .~(4.1.1.2) 33 4 1 | idam tarhi ḍāp ubhābhyām anyatarasyām iti .~(4.1.1.2) P II.191. 34 4 1 | atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti .~(4.1.7) P II.202.20 - 35 4 1 | vakṣyati ḍāp ubhābhyām anyatarasyām iti atra anyatarasyāṅgrahaṇasya 36 4 1 | 22 R III.468 - 469 {6/32} anyatarasyām ḍāp yathā syāt .~(4.1.13. 37 4 1 | atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti .~(4.1.13.1) P II.204. 38 4 1 | 2/37} anaḥ upadhālopinaḥ anyatarasyām iti etasmāt ūdhasaḥ ṅīṣ 39 4 1 | 37} ataḥ upadhālopinaḥ anyatarasyām iti etasya avakāśaḥ bahurājñī 40 4 1 | 11/37} anaḥ upadhālopinaḥ anyatarasyām iti atra ūdhasaḥ ṅīṣ bhavati 41 4 1 | karoti pīlāyāḥ udaśvitaḥ anyatarasyām iti tat jñāpayati ācāryaḥ 42 4 1 | katham tarhi phakphiñoḥ anyatarasyām iti .~(4.1.90.3) P II.243. 43 4 1 | katham tarhi phakphiñoḥ anyatarasyām iti .~(4.1.90.3) P II.243. 44 4 1 | 625 {53/80} phakphiñoḥ anyatarasyām iti anyatarasyām śravaṇam 45 4 1 | phakphiñoḥ anyatarasyām iti anyatarasyām śravaṇam prasajyeta .~(4. 46 4 3 | 689 {3/10} yuṣmadasmadoḥ anyatarasyām chaḥ bhavati .~(4.3.1) P 47 4 3 | ca bhavati yuṣmadasmadoḥ anyatarasyām .~(4.3.1) P II.302.2 - 7 48 5 2 | 163 - 165 {2/33} <V>lac anyatarasyām iti samuccayaḥ</V> .~(5. 49 5 2 | IV.163 - 165 {3/33} lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā .~( 50 5 2 | katham punaḥ etat jñāyate lac anyatarasyām iti samuccayaḥ ayam na vibhāṣā 51 5 2 | 165 {28/33} keśāt vaḥ anyatarasyām iti .~(5.2.97) P II.395. 52 5 2 | 22/48} <V>hṛdayāt cāluḥ anyatarasyām</V> .~(5.2.122) P II.399. 53 5 2 | hṛdayāt cāluḥ vaktavyaḥ anyatarasyām .~(5.2.122) P II.399.7 - 54 6 1 | 19 - 34.2 R IV.350 {2/11} anyatarasyām kiti veñaḥ na samprasāraṇam 55 6 1 | bhrasjaḥ ropadhayoḥ ram anyatarasyām iti .~(6.1.84.1) P III.56. 56 6 1 | bhrasjaḥ ropadhayoḥ ram anyatarasyām iti .~(6.1.84.1) P III.56. 57 6 1 | bhrasjaḥ ropadhayoḥ ram anyatarasyām iti .~(6.1.84.1) P III.56. 58 6 1 | nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ svaraḥ bādhakaḥ 59 6 1 | IV.522 - 525 {29/41} caṅi anyatarasyām caṅantasya .~(6.1.191.2) 60 6 1 | ma hi dhatām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti .~( 61 6 1 | 8 R IV. 531 {5/7} caṅi anyatarasyām upottamam iti eva .~(6.1. 62 6 3 | asmābhiḥ idam vaktavyam bahulam anyatarasyām ubhayathā ekeṣām iti .~( 63 6 3 | 596 - 597 {18/42} putre anyatarasyām iti .~(6.3.25.2) P III.147. 64 6 3 | 596 - 597 {23/42} putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25. 65 6 3 | vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25. 66 6 3 | vibhāṣā svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25. 67 6 3 | kartavyam , nadyāḥ śeṣasya anyatarasyām iti .~(6.3.43) P III.158. 68 6 3 | aviśeṣeṇa ghādiṣu nadyāḥ anyatarasyām hrasvatvam utsargaḥ .~(6. 69 6 4 | dvitīyatṛtīyacaturthaturyāṇi anyatarasyām iti .~(6.4.3) P III.181. 70 6 4 | 716 {80/83} mayateḥ it anyatarasyām .~(6.4.42.2) P III.197.1 - 71 6 4 | 762 - 765 {37/75} bhiyaḥ anyatarasyām .~(6.4.110) P III.215.19 - 72 7 1 | R V.3 - 7 {48/57} pādaḥ anyatarasyām ṅīp bhavati ugitaḥ ataḥ 73 7 1 | ghādiṣu hrasvaḥ bhavati iti anyatarasyām hrasvatvam prasajyeta nityam 74 7 2 | anudāttasya ca ṛdupasya anyatarasyām iti am prāpnoti .~(7.2.114) 75 8 1 | 1/26} <V>yuṣmadasmadoḥ anyatarasyām ananvādeśe .~(8.1.26) P 76 8 1 | 326 {2/26} yuṣmadasmadoḥ anyatarasyām ananvādeśe iti vaktavyam .~( 77 8 2 | nudavidondatrāghrāhrībhyaḥ anyatarasyām n na dhyākhyāpṛṛmūrchimadām 78 8 3 | 41} atha nivṛttam tirasaḥ anyatarasyām iti atra sakāragrahaṇam 79 8 3 | 454 - 456 {38/41} tirasaḥ anyatarasyām sakāraḥ idudupadhasya ca 80 8 3 | nuttarapadasthasya iti ṣakāraḥ tirasaḥ anyatarasyām sakāraḥ .~(8.3.39) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License