Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarasabdah 1
uttarasmin 1
uttarasvaravidhih 2
uttarasya 78
uttarasyah 1
uttarat 2
uttaratah 1
Frequency    [«  »]
78 liti
78 tau
78 uttarartham
78 uttarasya
77 brahmanah
77 ekasesah
76 bahulam
Patañjali
Mahabhasya

IntraText - Concordances

uttarasya

   Part,  -
1 1 SS3 | iti atra anaci ca iti acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam 2 1 SS3 | bhavati iti yat ayam halaḥ uttarasya samprasāraṇasya dīrghatvam 3 1 SS5 | 101 {61/74} idudbhyām uttarasya visarjanīyasya iti .~(;SS 4 1 SS5 | I.97 - 101 {71/74} acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam 5 1 1 | 169 - 171 {28/41} halaḥ uttarasya ca yasya lopaḥ bhavati iti .~( 6 1 1 | prakalpayiṣyati : tasmāt iti uttarasya .~(1.1.27.2) P I.86.9 - 7 1 1 | 285 {63/84} sarvanāmnaḥ uttarasya ṅeḥ smai bhavati .~(1.1. 8 1 1 | 285 {64/84} sarvanāmnaḥ uttarasya āmaḥ suṭ bhavati .~(1.1. 9 1 1 | 357 {29/76} napuṃsakāt uttarasya auṅaḥ śībhāvaḥ bhavati iti 10 1 1 | prakalpayiṣyati tasmāt iti uttarasya .~(1.1.61) P I.159.6 - 160. 11 1 1 | 3/42} iha : tasmāt iti uttarasya iti : dvayantarupasargebhyaḥ 12 1 1 | 511 {7/42} tasmāt iti uttarasya iti : tasmāt śasaḥ naḥ puṃsi 13 1 1 | I.511 - 515 {35/50} āsaḥ uttarasya ānasya , āne parataḥ āsaḥ 14 1 1 | I.511 - 515 {36/50} āsaḥ uttarasya ānasya .~(1.1.66 - 67.2) 15 1 1 | 515 {38/50} sarvanāmnaḥ uttarasya āmaḥ āmi parataḥ sarvanāmnaḥ 16 1 1 | 515 {39/50} sarvanāmnaḥ uttarasya .~(1.1.66 - 67.2) P I.172. 17 1 1 | 511 - 515 {44/50} āpaḥ uttarasya ṅitaḥ ṅiti parataḥ āpaḥ 18 1 1 | I.511 - 515 {45/50} āpaḥ uttarasya ṅitaḥ .<V> ṅamaḥ hrasvāt 19 1 1 | 511 - 515 {46/50} ṅamaḥ uttarasya acaḥ aci parataḥ ṅamaḥ iti 20 1 1 | 511 - 515 {47/50} ṅamaḥ uttarasya acaḥ .~(1.1.66 - 67.2) P 21 1 1 | ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 67.3) P 22 1 1 | ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 67.3) P 23 1 1 | ṣaṣṭhīm prakalpayet tasmāt iti uttarasya iti .~(1.1.66 - 67.3) P 24 1 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(1.2.1.1) P I.191. 25 2 1 | luk anapatye iti dvigoḥ uttarasya taddhitasya lukam śāsti 26 2 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(2.2.3) P I.407.11 - 27 2 2 | 714 {36/65} <V>tathā ca uttarasya vacanārthaḥ</V> .~(2.2.24. 28 2 2 | 714 {37/65} evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ 29 3 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(3.1.33) P II.42.14 - 30 3 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(3.1.67.3) P II.58. 31 3 1 | 157 - 160 {38/58} videḥ uttarasya vasoḥ śittvam vaktavyam .~( 32 3 1 | akriyamāṇe hi śakāre tasmāt iti uttarasya ādeḥ iti takārasya etve 33 3 1 | dhātvadhikāre tasmāt iti uttarasya ādeḥ iti thakārasya atve 34 3 2 | akṣṇaḥ </V>'tha paraśabdāt uttarasya akṣiśabdasya utvam vaktavyam .~( 35 4 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(4.1.60) P II.224. 36 5 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(5.1.23) P II.346. 37 5 1 | 27} <V>na nañpūrvāt iti uttarasya pratiṣedhaḥ</V> .~(5.1.121) 38 5 1 | 7/27} na nañpūrvāt iti uttarasya bhāvapratyayasya pratiṣedhaḥ 39 5 2 | iti yat ayam kimidambhyām uttarasya vatupaḥ vaḥ ghatvam śāsti .~( 40 5 2 | 134 {18/21} tasmāt iti uttarasya iti .~(5.2.49) P II.383. 41 6 1 | 115/159} tatra iṇkubhyām uttarasya pratyayasakārasya iti ṣatvam 42 6 1 | 371 {7/50} satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam 43 6 1 | 11/50} satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam 44 6 1 | 22/66} atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya 45 6 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.69.1) P III.47. 46 6 1 | 380 - 383 {49/66} hrasvāt uttarasya halaḥ lopaḥ bhavati saḥ 47 6 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.84.3) P III.58. 48 6 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.1.186.3) P III. 49 6 4 | IV.665 - 669 {3/80} halaḥ uttarasya samprasāraṇasya dīrghaḥ 50 6 4 | akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya luk na syāt .~(6. 51 6 4 | lprakalpayiṣyati tasmāt iti uttarasya iti .~(6.4.22.3) P III.189. 52 6 4 | asti vipratiṣedhaḥ abhāvāt uttarasya iti .~(6.4.42.2) P III.197. 53 6 4 | 728 {31/43} tasmāt iti uttarasya ādeḥ parasya iti yakārasya 54 6 4 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.4.101) P III.213. 55 6 4 | prakalpayiṣyati tasmāt iti uttarasya iti .~(6.4.106.1) P III. 56 7 1 | 13.4 - 15.5 {38/49} śīṅaḥ uttarasya jhasya at bhavati .~(7.1. 57 7 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(7.1.6) P III.243. 58 7 1 | 9/32} atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya 59 7 1 | prakalpayiṣyati tasmāt iti uttarasya iti .~(7.1.90) P III.271. 60 7 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(7.2.37) P III.293. 61 7 2 | prakalpayiṣyati tasmāt iti uttarasya iti .~(7.2.107.1) P III. 62 7 2 | V.180 - 182 {30/31} āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ 63 7 3 | 2 - 7 {11/13} idudbhyām uttarasya ṅeḥ ām bhavati iti .~(7. 64 7 4 | 8/38} atra hi tasmāt iti uttarasya ādeḥ parasya iti dakārasya 65 8 2 | asti vipratiṣedhaḥ abhāvāt uttarasya .~(8.2.1.1) P III.385.1 - 66 8 2 | 354 - 356 {20/24} abhāvāt uttarasya .~(8.2.1.1) P III.385.1 - 67 8 2 | 8/13} raphadakārābhyām uttarasya takārasya naḥ bhavati sa 68 8 3 | ṅamaḥ ṅamuṭ bhavati hrasvāt uttarasya aci iti .~(8.3.32.2) P III. 69 8 3 | 446 {1/9} kimartham mayaḥ uttarasya uñaḥ vaḥ iti ucyate na 70 8 3 | satvam uktvā tataḥ iṇaḥ uttarasya sakārasya ṣatvam ucyate 71 8 3 | ṣatvam ucyate āhosvit iṇaḥ uttarasya visarjanīyasya eva ṣatvam 72 8 3 | aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate 73 8 3 | 454 - 456 {4/41} atha iṇaḥ uttarasya visarjanīyasya eva ṣatvam 74 8 3 | aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate .~( 75 8 3 | atha punaḥ astu iṇaḥ uttarasya visarjanīyasya ṣatvam vidhīyate .~( 76 8 3 | namaspurasoḥ gatyoḥ sakāraḥ iṇaḥ uttarasya ṣakāraḥ .~(8.3.39) P III. 77 8 3 | V.473 - 474 {15/23} iṇaḥ uttarasya sakārasya saḥ cet iṇ upasargasya 78 8 3 | dhakāraviśeṣaṇam : iṇaḥ uttarasya dhakārasya saḥ cet ṣīdhvaṃluṅliṭām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License