Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upadesagrahanam 12
upadesagrahanat 3
upadesagrahanena 4
upadesah 75
upadesanam 1
upadesane 2
upadesasamarthyat 7
Frequency    [«  »]
75 anarthakah
75 arabhyate
75 sat
75 upadesah
75 upadese
74 sesah
73 angam
Patañjali
Mahabhasya

IntraText - Concordances

upadesah

   Part,  -
1 1 P15 | atha kimarthaḥ varṇānām upadeśaḥ .~(P 15) P I.13.1 - 14.22 2 1 P15 | 80} <V>vṛttisamavāyārthaḥ upadeśaḥ </V>. vṛttisamavāyārthaḥ 3 1 P15 | vṛttisamavāyārthaḥ varṇānām upadeśaḥ kartavyaḥ .~(P 15) P I.13. 4 1 P15 | I.47 -53 {9/80} atha kaḥ upadeśaḥ .~(P 15) P I.13.1 - 14.22 5 1 P15 | anubandhakaraṇārthaḥ ca varṇānām upadeśaḥ kartavyaḥ .~(P 15) P I.13. 6 1 P15 | 17/80} saḥ eṣaḥ varṇānām upadeśaḥ vṛttisamavāyārthaḥ ca anubandhakaraṇārthaḥ 7 1 P15 | iṣṭabuddhyarthaḥ ca varṇānām upadeśaḥ .~(P 15) P I.13.1 - 14.22 8 1 P15 | udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ </V>. iṣṭabuddhyarthaḥ ca 9 1 P15 | udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ<V> </V>kartavyaḥ .~(P 15) 10 1 P15 | svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ .~(P 15) P I.13. 11 1 SS1 | teṣām etena abhyupāyena upadeśaḥ codyate .~(;SS 1.1) P I. 12 1 SS2 | punaḥ anyeṣām api varṇānām upadeśaḥ codyate .~(;SS 2) P I.19. 13 1 SS2 | apaśabdapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ .~(;SS 2) P I. 14 1 SS2 | anukaraṇaśabdaḥ aparihāryaḥ yadarthaḥ upadeśaḥ kartavyaḥ .~(;SS 2) P I. 15 1 SS2 | kḷpisthapadārthakaḥ śabdaḥ yadarthaḥ upadeśaḥ kartavyaḥ .~(;SS 2) P I. 16 1 SS5 | prayojanam asti tatra api upadeśaḥ kartavyaḥ .~(;SS 5.2) P 17 1 SS5 | 3/74} teṣām kāryārthaḥ upadeśaḥ kartavyaḥ .~(;SS 5.3) P 18 1 SS5 | 101 {8/74} kva punaḥ eṣām upadeśaḥ kartavyaḥ .~(;SS 5.3) P 19 1 SS5 | 10/74} ayogavāhānām aṭsu upadeśaḥ kartavyaḥ .~(;SS 5.3) P 20 1 SS5 | I.97 - 101 {15/74} śarṣu upadeśaḥ kartavyaḥ .~(;SS 5.3) P 21 1 SS5 | 45/74} atha aviśeṣeṇa upadeśaḥ kartavyaḥ .~(;SS 5.3) P 22 1 SS5 | eteṣām akṣu prādhānyena upadeśaḥ kriyate .~(;SS 5.5) P I. 23 1 SS5 | kimartham antaḥsthānām aṇsu upadeśaḥ kriyate .~(;SS 5.6) P I. 24 1 1 | 39/80} yam vidhim prati upadeśaḥ anarthakaḥ sa vidhiḥ bādhyate .~( 25 1 1 | 146 {41/80} guṇam ca prati upadeśaḥ anarthakaḥ āyādīnām punaḥ 26 1 1 | 207 - 211 {28/80} varṇānām upadeśaḥ tāvat .~(1.1.10) P I.63. 27 1 1 | 2 R I.255 - 256 {17/26} upadeśaḥ nāma .~(1.1.22) P I.79.12 - 28 1 1 | evam tarhi varṇapāṭhe eva upadeśaḥ kariṣyate .~(1.1.69.2) P 29 1 1 | 531 {21/46} v<V>arṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ 30 1 1 | anupadeśaḥ </V>. varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ 31 1 1 | 528 - 531 {25/46} varṇānām upadeśaḥ tāvat .~(1.1.69.2) P I.178. 32 1 1 | 531 {30/46} <V>tasmāt upadeśaḥ</V> .~(1.1.69.2) P I.178. 33 1 1 | 528 - 531 {31/46} tasmāt upadeśaḥ kartavyaḥ .~(1.1.69.2) P 34 1 3 | 11} pratyakṣam ākhyānam upadeśaḥ , guṇaiḥ prāpaṇam uddeśaḥ .~( 35 1 3 | pratyakṣam tāvat ākhyānam upadeśaḥ .~(1.3.2.1) P I.259.16 - 36 1 3 | 202 {11/63} lakṣaṇena hi upadeśaḥ .~(1.3.2.2) P I.259.24 - 37 1 3 | uddeśaḥ guṇaiḥ ca prāpaṇam upadeśaḥ .~(1.3.2.2) P I.259.24 - 38 1 3 | 20/63} guṇaiḥ ca prāpaṇam upadeśaḥ .~(1.3.2.2) P I.259.24 - 39 1 3 | iha hi śabdasya dvyarthaḥ upadeśaḥ .~(1.3.2.2) P I.259.24 - 40 1 3 | 63} kāryārthaḥ bhavati upadeśaḥ śravaṇārthaḥ .~(1.3.2. 41 1 3 | yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt .~(1.3.2. 42 1 3 | 3 R II.199 - 202 {44/63} upadeśaḥ iti ghañ ayam karaṇasādhanaḥ .~( 43 3 1 | śabdasya kāryārthaḥ bhavati upadeśaḥ śravaṇārthaḥ .~(3.1.9) 44 3 1 | yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt .~(3.1.9) 45 3 1 | R III.193 - 198 {97/117} upadeśaḥ nāma .~(3.1.94.2) P II.78. 46 4 1 | svaravarṇānupūrvījñānārthaḥ upadeśaḥ</V> .~(4.1.3.3) P II.200. 47 4 1 | svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ .~(4.1.3.3) P 48 4 1 | uddeśaḥ ca prātipadikānām na upadeśaḥ .~(4.1.79) P II.233.3 - 49 4 4 | 14/16} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate .~( 50 6 1 | uddeśaḥ ca prātipadikānām na upadeśaḥ .~(6.1.48) P III.37.18 - 51 6 1 | idam vipratiṣiddham ecaḥ upadeśaḥ iti .~(6.1.50.1) P III.38. 52 6 1 | uddeśaḥ ca prātipadikānām na upadeśaḥ .~(6.1.64) P III.42.8 - 53 6 1 | uddeśaḥ ca prātipadikānām na upadeśaḥ .~(6.1.64) P III.42.8 - 54 6 1 | 517 {2/24} akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat 55 6 1 | iti āhosvit akārāntam yat upadeśaḥ iti .~(6.1.186.1) P III. 56 6 1 | yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra 57 6 1 | vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati .~( 58 6 1 | 24} nanu ca akārāntam yat upadeśaḥ iti vijñāyamāne api atra 59 6 1 | yadi tarhi akārāntam yat upadeśaḥ iti vijñāyate hi dhukṣātām , 60 6 3 | 24/26} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate .~( 61 6 4 | 11 R IV.677 - 679 {21/32} upadeśaḥ nāma .~(6.4.14) P III.183. 62 6 4 | 13 R IV.688 - 693 {44/91} upadeśaḥ iti vartate .~(6.4.22.2) 63 6 4 | 11 R IV.721 - 723 {38/39} upadeśaḥ iti vartate .~(6.4.47) P 64 7 1 | 37/38} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate 65 7 1 | 10/27} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate 66 7 1 | ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ .~(7.1.72) P III. 67 7 2 | na hi asya bhidyupadeśe upadeśaḥ .~(7.2.10) P III.283.10 - 68 7 2 | 108} atha api bhidyupadeśe upadeśaḥ evam api na doṣaḥ .~(7.2. 69 7 2 | 115.2 {85/108} kaḥ punaḥ upadeśaḥ nyāyyaḥ .~(7.2.10) P III. 70 7 2 | 10 R V.115 - 116 {5/5} upadeśaḥ ugantāt iti ucyate śvayatiḥ 71 7 2 | ugantāt iti ucyate śvayatiḥ ca upadeśaḥ idantaḥ~(7.2.15) P III.286. 72 8 2 | 27/28} yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate 73 8 4 | tarhi ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte 74 8 4 | iti na evam vijñāyate ṇaḥ upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti .~( 75 8 4 | 458.2 R V.498 {17/17} ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License