Part, -
1 1 8 | ekavibhaktau iti ekaśeṣaḥ ārabhyate .~
2 1 1 | 139} na iha prayoganiyamaḥ ārabhyate .~(1.1.1.3) P I.37.25 -
3 1 1 | aprāpte niyame ayam yogaḥ ārabhyate ataḥ tadapavādaḥ ayam yogaḥ
4 1 1 | pratiṣedhaviṣaye [pratiṣedhaviṣayaḥ] ārabhyate .~(1.1.6) P I.55.20 -56.
5 1 1 | etasmin pratiṣedhe jusi guṇaḥ ārabhyate .~(1.1.6) P I.55.20 -56.
6 1 1 | yadi tarhi ayam yogaḥ na ārabhyate katham dīdhyat iti .~(1.
7 1 1 | 47} na aprāpte hi ke akac ārabhyate .~(1.1.27.2) P I.86.9 -
8 1 1 | aprāpte ṇatve nipātanam ārabhyate .~(1.1.27.2) P I.86.9 -
9 1 1 | pratiṣedhe iyam paribhāṣā ārabhyate .~(1.1.28) P I.90.5 - 26
10 1 1 | pratiṣedhe iyam paribhāṣā ārabhyate .~(1.1.28) P I.90.5 - 26
11 1 1 | etarhi sthānivadbhāvaḥ na ārabhyate .~(1.1.62.3) P I.162.22 -
12 1 2 | suptiṅsamudāyasya prātipadikasañjñā ārabhyate : jahi karmaṇā bahulam ābhīkṣṇye
13 1 2 | tiṅsamudāyasya api prātipadikasañjñā ārabhyate : ākhyātam ākhyātena kriyāsātatye
14 1 2 | āsthāya sarūpāṇām ekaśeṣaḥ ārabhyate na punaḥ apratyartham śabdāḥ
15 1 2 | āsthāya virūpāṇām anekaśeṣaḥ ārabhyate .~(1.2.64.2) P I.233.15 -
16 1 2 | sampratyāyayiṣyāmi iti ekaśeṣaḥ ārabhyate .~(1.2.64.3). P I.234.6 -
17 1 2 | pramāṇam kimartham ekaśeṣaḥ ārabhyate .~(1.2.64.7) P I.240.16 -
18 1 2 | 61} atha kimartham lopaḥ ārabhyate .~(1.2.64.7) P I.240.16 -
19 1 4 | tavyadādiṣu niyamakāri śāstram ārabhyate yena tavyadādayaḥ syuḥ .~(
20 1 4 | nityāyām prāptāyām ṅiti vibhāṣā ārabhyate .~(1.4.3.1). P I.312.2 -
21 1 4 | īpsitasya api karmasañjñā ārabhyate anīpsitasya api .~(1.4.50)
22 2 1 | bahuvrīhyavayavasya tatpuruṣasya lakṣaṇam ārabhyate .~(2.1.1.10). P I.371.25 -
23 2 1 | 22 R II.589 - 592 {28/52} ārabhyate tatra matublopaḥ guṇavacanebhyaḥ
24 2 3 | yasyām na aprāptāyām tṛtīyā ārabhyate sā yathā syāt .~(2.3.32)
25 2 3 | bhāvapravṛttau dvitīyaḥ bhāvaḥ ārabhyate tatra saptamī vaktavyā .~(
26 2 4 | ayam dvandvaikavadbhāvaḥ ārabhyate .~(2.4.16) P I.477.7 - 11
27 2 4 | saṅkhayā avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api .~(2.4.16)
28 3 1 | 12 R III.45 - 48 {59/84} ārabhyate naḥ kye iti .~(3.1.8.1)
29 3 1 | pratyayasvare āgamānudāttatvam ārabhyate .~(3.1.44.1) P II.51.2 -
30 3 2 | ṛṛkārāntānām pratiṣedhaviṣaye guṇaḥ ārabhyate .~(3.2.106 - 107.2) P II.
31 3 2 | liṭi guṇaḥ pratiṣedhaviṣaye ārabhyate ṛcchatyṛṛtrām iti .~(3.2.
32 3 4 | aprāpte ikāralope utvam ārabhyate .~(3.4.85) P II.184.14 -
33 4 1 | karpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate .~(4.1.55.2) P II.224.6 -
34 5 1 | 4 R IV.83 - 93 {72/100} ārabhyate matublopaḥ guṇavacanebhyaḥ
35 5 3 | 4 R IV.226 - 229 {32/80} ārabhyate naḥ kye iti .~(5.3.68.1)
36 6 1 | atha yasya dvirvacanam ārabhyate kim tasya sthāne bhavati
37 6 1 | alaḥ antyavidhau ādividhiḥ ārabhyate .~(6.1.2.2) P III.6.1 -
38 6 1 | yeṣām api dīrghatvam na ārabhyate teṣām api chandasi dīrghatvam
39 6 1 | 310 {18/21} yeṣām ca api ārabhyate teṣām api anekāntaḥ .~(6.
40 6 1 | prāpte iyam kiti vibhāṣā ārabhyate .~(6.1.45.1) P III.34.6 -
41 6 1 | 4 R IV.391 - 393 {14/39} ārabhyate plutapūrvasya yaṇādeśaḥ
42 6 1 | aprāpte pararūpam iyam vṛddhiḥ ārabhyate .~(6.1.89.1) P III.68.16 -
43 6 1 | eṅi pararūpam iyam vṛddhiḥ ārabhyate .~(6.1.89.1) P III.68.16 -
44 6 1 | aprāptāyām paribhāṣāyām uttvam ārabhyate sā āśrayāt siddhā syāt .~(
45 6 1 | aprāpte anyasvare tisṛsvaraḥ ārabhyate .~(6.1.166) P III.104.9 -
46 6 1 | suppitau iti etasmin tisṛsvaraḥ ārabhyate .~(6.1.166) P III.104.9 -
47 6 1 | ṣaṭsvare aṣṭanaḥ svaraḥ ārabhyate .~(6.1.172) P III.107.13 -
48 6 1 | nitye prāpte iyam vibhāṣā ārabhyate .~(6.1.177) P III.109.2 -
49 6 3 | nitye prāpte iyam vibhāṣā ārabhyate .~(6.3.13) P III.145.18 -
50 6 3 | 28 R IV.609 - 610 {10/11} ārabhyate matublopaḥ .~(6.3.34.3)
51 6 3 | nitye prāpte ugitaḥ vibhāṣā ārabhyate .~(6.3.43) P III.158.21 -
52 6 3 | 6/20} na aprāpte luki am ārabhyate .~(6.3.68.2) P III.167.4 -
53 6 3 | dhātuprātipadikayoḥ iti etasmin etat ārabhyate .~(6.3.68.2) P III.167.4 -
54 6 4 | yadi tarhi ayam yogaḥ na ārabhyate , <V>ut tu kṛñaḥ katham
55 6 4 | aprāpte abhyāsavikāre ettam arabhyate .~(6.4.120.1) P III.217.
56 6 4 | iyaṅuvaṅādeśaḥ anyaviṣaye ārabhyate .~(6.4.148.2) P III.227.
57 6 4 | aprāpte ṭilope vinmatoḥ luk ārabhyate .~(6.4.163) P III.231.25 -
58 6 4 | aprāpte ṭilope vinmatoḥ luk ārabhyate .~(6.4.163) P III.231.25 -
59 7 1 | dṛśiguṇaḥ pratiṣedhaviṣaye ārabhyate saḥ yathā eva kṅiti ca iti
60 7 1 | guṅaḥ pratiṣedhaviṣayaḥ ārabhyate saḥ punaḥ kitkaraṇāt bādhyate .~(
61 7 2 | 101.2 {77/103} atha vā ārabhyate pūrvavipratiṣedhaḥ ṇyallopau
62 7 2 | pratiṣedhottarakālā vṛddhiḥ ārabhyate ataḥ rlāntasya iti .~(7.
63 7 2 | kārpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate .~(7.2.44) P III.295.2 -
64 7 2 | valādilakṣaṇe iyam vibhāṣā ārabhyate syalakṣaṇe punaḥ prāpte
65 7 2 | pratiṣedhe iyam vibhāṣā ārabhyate śryukaḥ kiti iti etasmin
66 7 2 | aprāpte dadhidāne takradānam ārabhyate tat prāpte ārabhyamāṇam
67 7 2 | antyopadhalakṣaṇāyām vṛddhau acāmādivṛddhiḥ ārabhyate .~(7.2.117.2) P III.315.
68 7 4 | 245 - 247 {28/29} atha vā ārabhyate pūrvavipratiṣedhaḥ ṇyallopāviyaṅyaṇguṇavṛddhidīrghatvebhyaḥ
69 8 2 | na ca aprāpte jaśtve ruḥ ārabhyate lope punaḥ prāpte ca aprāpte
70 8 2 | na ca aprāpte rau datvam ārabhyate lope punaḥ prāpte ca aprāpte
71 8 2 | 4 R V.429 - 430 {14/31} ārabhyate plutapūrvasya yaṇādeśaḥ
72 8 3 | aprāpte pūrveṇa iyam vibhāṣā ārabhyate sā yathā eva iha bādhikā
73 8 3 | ṣatve prāpte iyam vibhāṣā ārabhyate .~(8.3.45) P III.435.20 -
74 8 3 | ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva padādilakṣaṇam
75 8 3 | pratiṣedhe upasargāt ṣatvam ārabhyate sicaḥ yaṅi iti etasmin punaḥ
|