Part, -
1 1 SS1 | dvayoḥ ākṣarasamāmnāyikayoḥ yugapat samavasthānam asti .~(;SS
2 1 SS1 | na ekena ghaṭena anekaḥ yugapat kāryam karoti .~(;SS 1.2)
3 1 SS1 | evam imam akāram na anekaḥ yugapat uccārayet .~(;SS 1.2) P
4 1 SS1 | asambhavi kāryam tat na anekaḥ yugapat kuryāt .~(;SS 1.2) P I.16.
5 1 SS1 | sambhavi kāryam anekaḥ api tat yugapat karoti .~(;SS 1.2) P I.16.
6 1 SS1 | uccāraṇam nāma anekaḥ api tat yugapat kariṣyati .~(;SS 1.2) P
7 1 SS1 | R I.60 - 69 {70/109} <V>yugapat ca deśapṛthaktvadarśanāt</
8 1 SS1 | 19.8 R I.60 - 69 {71/109} yugapat ca deśapṛthaktvadarśanāt
9 1 SS1 | 60 - 69 {72/109} yat ayam yugapat deśapṛthaktveṣu upalabhyate .~(;
10 1 SS1 | 109} na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām
11 1 SS1 | ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate .~(;
12 1 SS1 | ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate .~(;
13 1 1 | 22/43} kāryeṣu śabdeṣu yugapat anvācayena ca yat ucyate
14 1 1 | prakṛteḥ anekasya pratyayasya yugapat paratvena sambhavaḥ asti .~(
15 1 1 | kartavyam iti prayoktavye yugapat dvitīyasya tṛtīyasya ca
16 1 1 | ācāryapravṛttiḥ jñāpayati na ubhe yugapat prakalpike bhavataḥ iti
17 1 2 | sampradānam iti aśakyau yugapat nirdeṣṭum .~(1.2.64.3).
18 1 2 | ekam anekādhikaraṇastham yugapat</V> .~(1.2.64.8). P I.242.
19 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate .~(1.2.64.8).
20 1 2 | ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate .~(1.2.64.8).
21 1 2 | ādityam anekādhikaraṇastham yugapat upalabhate .~(1.2.64.8).
22 1 2 | anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ
23 1 2 | bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati .~(1.
24 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate iti. <V>na ekam
25 1 2 | ekam anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe</V> .~(
26 1 2 | vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta .~(1.2.64.8).
27 1 2 | ekam anekādhikaraṇastham yugapat</V> .~(1.2.64.9). P I.244.
28 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate .~(1.2.64.9).
29 1 2 | 21} na hi ekaḥ devadattaḥ yugapat srughne bhavati mathurāyām
30 1 2 | ekam anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ</V> .~(
31 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate iti ādityavat
32 1 2 | ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate .~(1.2.64.10)
33 1 2 | anekādhikaraṇastham ādityam yugapat upalabhate .~(1.2.64.10)
34 1 2 | anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ
35 1 2 | sarvatra bhavati evam ākṛtiḥ yugapat sarvatra bhaviṣyati .~(1.
36 1 3 | lādeśe kṛte trīṇi kāryāṇi yugapat prāpnuvanti : vikaraṇāḥ
37 1 4 | anyārthau bhavataḥ ekasmin ca yugapat prāptnutaḥ saḥ vipratiṣedhaḥ .~(
38 1 4 | anyārthau kva ca ekasmin yugapat prāpnutaḥ .~(1.4.2.1) P
39 1 4 | anyārthau vṛkṣebhyaḥ iti atra yugapat prāpnutaḥ .~(1.4.2.1) P
40 1 4 | 325 {30/86} yadā tam ubhau yugapat preṣayataḥ nānādikṣu ca
41 1 4 | 478 - 484 {43/53} na dvau yugapat uccārayati .~(1.4.109) P
42 2 1 | pradhānaśabdau ekasmin arthe yugapat avarudhyete .~(2.1.57) P
43 2 1 | pradhānaśabdayoḥ ekasmin arthe yugapat avarudhyamānayoḥ kim cit
44 2 1 | pradhānaśabdau ekasmin arthe yugapat avarudhyete vṛkṣaḥ śiṃśipā
45 2 1 | apekṣya vastrāṇām vastraiḥ yugapat spardhā bhavati .~(2.1.69.
46 2 1 | antareṇa vastrāṇām vastraiḥ yugapat spardhām tadvatā ca abhisambandhaḥ
47 2 1 | tadvantam vastrāṇām vastraiḥ yugapat spardhā niṣpratidvandvaḥ
48 2 2 | 23/90} na idam ubhayam yugapat bhavati vākyam ca samāsaḥ
49 2 2 | 25/134} atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate
50 2 3 | 57/68} na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ
51 2 4 | R II.882 - 893 {64/129} yugapat adhikaraṇavivakṣāyām dvandvaḥ
52 3 1 | atha vā na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ
53 3 1 | prakṛteḥ dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt .~(
54 4 1 | prādurbhāvavināśābhyām sattvasya yugapat guṇaiḥ asarvaliṅgām bahvarthām
55 4 3 | kimartham bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate .~(4.3.
56 4 3 | 32} <V>bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ</
57 4 3 | 3/32} bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ .~(
58 4 3 | uktam bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ .~(
59 6 1 | antyasadeśaḥ ca anantyasadeśaḥ ca yugapat samavasthitau tatra eṣā
60 6 1 | jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti .~(
61 6 1 | 29/32} yadā tu tam ubhau yugapat preṣayataḥ nānādikṣu ca
62 6 1 | 486 {13/28} eteṣām pade yugapat svaraḥ prāpnoti .~(6.1.158.
63 6 1 | yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam
64 6 1 | tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti .~(6.
65 6 1 | vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt</V> .~(6.1.158.
66 6 1 | 487 - 491 {6/92} ekasmin yugapat sambhavāt .~(6.1.158.3)
67 6 1 | vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt iti .~(6.1.158.
68 6 3 | 633 {8/19} na dvau varṇau yugapat uccārayati .~(6.3.59) P
69 6 4 | atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti .~(6.
70 7 1 | tasthau iti trīṇi kāryāṇi yugapat prāpnuvanti : dvirvacanam
71 8 1 | prayoktuḥ anekam artham yugapat vaktum sambhavaḥ asti .~(
72 8 2 | 24 R V.421 - 422 {10/28} yugapat plutaḥ mā bhūt iti .~(8.
73 8 3 | atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti .~(8.
|