Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yugapadvacanasya 1
yugapadvacanata 2
yugapadvivaksayam 1
yugapat 73
yugapatadhikaranavacanatayah 1
yugapatprasangah 3
yugapatsambhavah 1
Frequency    [«  »]
73 svarthe
73 vrttih
73 yasmat
73 yugapat
72 ittvam
72 kriya
72 tayoh
Patañjali
Mahabhasya

IntraText - Concordances

yugapat

   Part,  -
1 1 SS1 | dvayoḥ ākṣarasamāmnāyikayoḥ yugapat samavasthānam asti .~(;SS 2 1 SS1 | na ekena ghaṭena anekaḥ yugapat kāryam karoti .~(;SS 1.2) 3 1 SS1 | evam imam akāram na anekaḥ yugapat uccārayet .~(;SS 1.2) P 4 1 SS1 | asambhavi kāryam tat na anekaḥ yugapat kuryāt .~(;SS 1.2) P I.16. 5 1 SS1 | sambhavi kāryam anekaḥ api tat yugapat karoti .~(;SS 1.2) P I.16. 6 1 SS1 | uccāraṇam nāma anekaḥ api tat yugapat kariṣyati .~(;SS 1.2) P 7 1 SS1 | R I.60 - 69 {70/109} <V>yugapat ca deśapṛthaktvadarśanāt</ 8 1 SS1 | 19.8 R I.60 - 69 {71/109} yugapat ca deśapṛthaktvadarśanāt 9 1 SS1 | 60 - 69 {72/109} yat ayam yugapat deśapṛthaktveṣu upalabhyate .~(; 10 1 SS1 | 109} na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām 11 1 SS1 | ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate .~(; 12 1 SS1 | ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate .~(; 13 1 1 | 22/43} kāryeṣu śabdeṣu yugapat anvācayena ca yat ucyate 14 1 1 | prakṛteḥ anekasya pratyayasya yugapat paratvena sambhavaḥ asti .~( 15 1 1 | kartavyam iti prayoktavye yugapat dvitīyasya tṛtīyasya ca 16 1 1 | ācāryapravṛttiḥ jñāpayati na ubhe yugapat prakalpike bhavataḥ iti 17 1 2 | sampradānam iti aśakyau yugapat nirdeṣṭum .~(1.2.64.3). 18 1 2 | ekam anekādhikaraṇastham yugapat</V> .~(1.2.64.8). P I.242. 19 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate .~(1.2.64.8). 20 1 2 | ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate .~(1.2.64.8). 21 1 2 | ādityam anekādhikaraṇastham yugapat upalabhate .~(1.2.64.8). 22 1 2 | anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ 23 1 2 | bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati .~(1. 24 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate iti. <V>na ekam 25 1 2 | ekam anekādhikaraṇastham yugapat iti cet tathā ekaśeṣe</V> .~( 26 1 2 | vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta .~(1.2.64.8). 27 1 2 | ekam anekādhikaraṇastham yugapat</V> .~(1.2.64.9). P I.244. 28 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate .~(1.2.64.9). 29 1 2 | 21} na hi ekaḥ devadattaḥ yugapat srughne bhavati mathurāyām 30 1 2 | ekam anekādhikaraṇastham yugapat iti ādityavat viṣayaḥ</V> .~( 31 1 2 | ekam anekādhikaraṇastham yugapat upalabhyate iti ādityavat 32 1 2 | ādityaḥ anekādhikaraṇasthaḥ yugapat upalabhyate .~(1.2.64.10) 33 1 2 | anekādhikaraṇastham ādityam yugapat upalabhate .~(1.2.64.10) 34 1 2 | anekasmin kratuśate āhūtaḥ yugapat sarvatra bhavati evam ākṛtiḥ 35 1 2 | sarvatra bhavati evam ākṛtiḥ yugapat sarvatra bhaviṣyati .~(1. 36 1 3 | lādeśe kṛte trīṇi kāryāṇi yugapat prāpnuvanti : vikaraṇāḥ 37 1 4 | anyārthau bhavataḥ ekasmin ca yugapat prāptnutaḥ saḥ vipratiṣedhaḥ .~( 38 1 4 | anyārthau kva ca ekasmin yugapat prāpnutaḥ .~(1.4.2.1) P 39 1 4 | anyārthau vṛkṣebhyaḥ iti atra yugapat prāpnutaḥ .~(1.4.2.1) P 40 1 4 | 325 {30/86} yadā tam ubhau yugapat preṣayataḥ nānādikṣu ca 41 1 4 | 478 - 484 {43/53} na dvau yugapat uccārayati .~(1.4.109) P 42 2 1 | pradhānaśabdau ekasmin arthe yugapat avarudhyete .~(2.1.57) P 43 2 1 | pradhānaśabdayoḥ ekasmin arthe yugapat avarudhyamānayoḥ kim cit 44 2 1 | pradhānaśabdau ekasmin arthe yugapat avarudhyete vṛkṣaḥ śiṃśipā 45 2 1 | apekṣya vastrāṇām vastraiḥ yugapat spardhā bhavati .~(2.1.69. 46 2 1 | antareṇa vastrāṇām vastraiḥ yugapat spardhām tadvatā ca abhisambandhaḥ 47 2 1 | tadvantam vastrāṇām vastraiḥ yugapat spardhā niṣpratidvandvaḥ 48 2 2 | 23/90} na idam ubhayam yugapat bhavati vākyam ca samāsaḥ 49 2 2 | 25/134} atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate 50 2 3 | 57/68} na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ 51 2 4 | R II.882 - 893 {64/129} yugapat adhikaraṇavivakṣāyām dvandvaḥ 52 3 1 | atha na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ 53 3 1 | prakṛteḥ dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt .~( 54 4 1 | prādurbhāvavināśābhyām sattvasya yugapat guṇaiḥ asarvaliṅgām bahvarthām 55 4 3 | kimartham bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate .~(4.3. 56 4 3 | 32} <V>bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ</ 57 4 3 | 3/32} bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ .~( 58 4 3 | uktam bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ .~( 59 6 1 | antyasadeśaḥ ca anantyasadeśaḥ ca yugapat samavasthitau tatra eṣā 60 6 1 | jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti .~( 61 6 1 | 29/32} yadā tu tam ubhau yugapat preṣayataḥ nānādikṣu ca 62 6 1 | 486 {13/28} eteṣām pade yugapat svaraḥ prāpnoti .~(6.1.158. 63 6 1 | yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam 64 6 1 | tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti .~(6. 65 6 1 | vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt</V> .~(6.1.158. 66 6 1 | 487 - 491 {6/92} ekasmin yugapat sambhavāt .~(6.1.158.3) 67 6 1 | vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt iti .~(6.1.158. 68 6 3 | 633 {8/19} na dvau varṇau yugapat uccārayati .~(6.3.59) P 69 6 4 | atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti .~(6. 70 7 1 | tasthau iti trīṇi kāryāṇi yugapat prāpnuvanti : dvirvacanam 71 8 1 | prayoktuḥ anekam artham yugapat vaktum sambhavaḥ asti .~( 72 8 2 | 24 R V.421 - 422 {10/28} yugapat plutaḥ bhūt iti .~(8. 73 8 3 | atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti .~(8.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License