Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yasma 1
yasmai 4
yasman 1
yasmat 73
yasmatpratyayavidhih 1
yasmin 57
yasta 2
Frequency    [«  »]
73 samase
73 svarthe
73 vrttih
73 yasmat
73 yugapat
72 ittvam
72 kriya
Patañjali
Mahabhasya

IntraText - Concordances

yasmat

   Part,  -
1 1 SS3 | nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(;SS 2 1 1 | 140 {56/68} nanu taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(1.1. 3 1 1 | 252 {3/58} sati anyasmin yasmāt pūrvam na asti param asti 4 1 1 | 252 {4/58} sati anyasmin yasmāt param na asti pūrvam asti 5 1 1 | 24/86} nanu ca taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(1.1. 6 1 1 | 4 R I.469 - 471 {29/50} yasmāt pratyayavidhiḥ tadādi pratyaye 7 1 1 | 4 R I.469 - 471 {30/50} yasmāt ca atra pratyayavidhiḥ na 8 1 1 | 28 R I.493 - 498 {16/75} yasmāt yaḥ pratyayaḥ vihitaḥ iti .~( 9 1 1 | 498 {23/75} idam asti : yasmāt pratayayavidhiḥ tadādi pratyaye 10 1 1 | 28 R I.493 - 498 {24/75} yasmāt suptiṅvidhiḥ tadādi subantam 11 1 1 | kye padasañjñam bhavati yasmāt kyavidhiḥ subantam ca .~( 12 1 1 | pūrvam padasañjñam bhavati yasmāt sidvidhiḥ tadādi subantam 13 1 1 | pūrvam padasañjñam bhavati yasmāt svādividhiḥ tadādi subantam 14 1 1 | pūrvam padasañjñam bhavati yasmāt yajādividhiḥ tadādi subantam 15 1 2 | 22 R II.22 - 23 {20/22} yasmāt uttaraḥ san na asau iksamīpe 16 1 2 | 70} tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 17 1 3 | 214 {27/40} tasmāt tasmin yasmāt yasmin vṛkṣāḥ plakṣāḥ acinavam 18 1 4 | 4 R II.351 - 356 {1/61} yasmāt iti vyapadeśāya .~(1.4.13. 19 1 4 | 4 R II.351 - 356 {3/61} yasmāt vidhiḥ tadādi pratyaye aṅgam 20 1 4 | 4 R II.351 - 356 {6/61} yasmāt pratyayaḥ tadādi pratyaye 21 1 4 | 4 R II.351 - 356 {9/61} yasmāt yaḥ pratyayaḥ vidhīyate 22 1 4 | 4 R II.356 - 359 {8/45} yasmāt pratyayavidhiḥ tadādi aṅgam 23 1 4 | siddham tu pratyayagrahaṇe yasmāt saḥ tadāditadantavijñānāt</ 24 1 4 | 17/45} pratyayagrahaṇe yasmāt saḥ pratyayaḥ vihitaḥ tadādeḥ 25 1 4 | 40/45} pratyayagrahaṇe yasmāt sa tadādeḥ tadantasya grahaṇam 26 1 4 | 43/45} evam vakṣyāmi : yasmāt pratyayavidhiḥ tadādi pratyaye 27 1 4 | 19} yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 28 1 4 | evam tarhi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 29 1 4 | anitiparam iti āhosvit itiḥ paro yasmāt tat idam itiparam na itiparam 30 1 4 | 450 {5/13} atha itiḥ paro yasmāt tat idam itiparam na itiparam 31 1 4 | 13} astu tāvat itiḥ paro yasmāt tat idam itiparam na itiparam 32 3 1 | 8/113} <V>asanniyoge hi yasmāt saḥ tadādeḥ ādyudāttatvam 33 3 1 | ādyudāttatve pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 34 3 1 | 50 {5/63} pratyayagrahaṇe yasmāt tadādeḥ grahaṇam bhavati 35 3 1 | sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate yasmāt ca pratyayavidhiḥ tadādi 36 3 1 | 12 R III.153 - 154 {9/64} yasmāt ca atra pratyayavidhiḥ na 37 3 1 | R III.153 - 154 {17/64} yasmāt ca pratyayavidhiḥ tadādi 38 3 1 | R III.153 - 154 {18/64} yasmāt ca atra pratyayavidhiḥ na 39 3 1 | R III.183 - 185 {16/41} yasmāt pratyayavidhiḥ tadādi pratyaye 40 3 4 | R III.376 - 377 {14/17} yasmāt atra laṭ bhavati .~(3.4. 41 4 1 | 13/33} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 42 4 1 | 29/33} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 43 4 1 | atra hi pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ grahaṇam 44 4 1 | 97/132} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 45 5 2 | antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham</ 46 5 2 | 126 {4/20} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya 47 5 3 | 23 R IV.180 - 182 {51/59} yasmāt tasyati .~(5.3.7, 10) P 48 5 4 | śeṣagrahaṇam kabapekṣam yasmāt bahuvrīheḥ kap iti āhosvit 49 5 4 | āhosvit samāsāntāpekṣam yasmāt bahuvrīheḥ samāsāntaḥ na 50 5 4 | anantare bahuvrīhyadhikāre yasmāt bahuvrīheḥ samāsāntaḥ na 51 6 1 | 19 R IV.287 - 293 {80/87} yasmāt suptiṅvidhiḥ tadādi subantam 52 6 1 | 31/36} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati .~( 53 6 1 | 36} yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 54 6 1 | 33/36} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 55 6 1 | paribhāṣā pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 56 6 1 | 27 R IV.380 - 383 {66/66} yasmāt hrasvāt sambuddhiḥ vihitā 57 6 1 | nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(6.1. 58 6 1 | 506 {4/10} <V>siddham tu yasmāt tṛtīyādiḥ tasya abhāvāt 59 6 1 | 25 R IV.505 - 506 {7/10} yasmāt atra tṛtīyādiḥ vibhaktiḥ 60 6 3 | 5 R IV.622 - 627 {24/32} yasmāt śeṣaḥ bahuvrīhiḥ iti siddhe 61 6 3 | 22} tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 62 6 4 | siddham tu pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya 63 6 4 | 80/80} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya 64 6 4 | 709 - 711 {7/46} athi hi yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam 65 6 4 | 2 R IV.709 - 711 {42/46} yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam 66 7 1 | atha pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 67 7 1 | samavasthitayoḥ pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 68 7 1 | bhavati pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 69 7 1 | siddham tu pratyayagrahaṇe yasmāt saḥ tadāditadantavijñānāt</ 70 7 1 | 58/82} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya 71 8 1 | 21 R V.292 - 294 {6/14} yasmāt suptiṅvidhiḥ tadādi suptiṅantam 72 8 3 | 13/29} pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati 73 8 3 | iṇ na tasmāt uttaraḥ iṭ yasmāt ca uttaraḥ iṭ na asau aṅgāntyaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License