Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svarthah 2
svartham 2
svarthavijñanat 10
svarthe 73
svarthikah 30
svarthikanam 1
svarthikayoh 1
Frequency    [«  »]
73 angam
73 bhidyate
73 samase
73 svarthe
73 vrttih
73 yasmat
73 yugapat
Patañjali
Mahabhasya

IntraText - Concordances

svarthe

   Part,  -
1 2 2 | 64} yaḥ asau pūraṇāntāt svārthe bhāge an saḥ api pūraṇam 2 2 2 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti .~(2.2.24. 3 3 1 | hi lavidhānam kriyāviśeṣe svārthe yaṅ</V> .~(3.1.22.4) P II. 4 3 1 | 78 {18/24} kriyāviśeṣe svārthe yaṅ .~(3.1.22.4) P II.29. 5 3 2 | anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyanti .~( 6 3 2 | pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyanti .~(3.2.4) P 7 3 2 | III.229 {25/25} saḥ asau svārthe bhavan bhāve bhaviṣyati .~( 8 3 3 | anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti .~(3.3.19) 9 3 3 | evam ime api pratyayāḥ svārthe syuḥ .~(3.3.19) P II.145. 10 3 3 | 7 R III.325 - 327 {8/60} svārthe bhūvan kārake yathā syuḥ 11 3 3 | 10/60} vihitaḥ pratyayaḥ svārthe bhāve ghañ iti .~(3.3.19) 12 3 3 | tat eva tarhi prayojanam svārthe bhūvan iti .~(3.3.19) 13 3 3 | uktam vihitaḥ pratyayaḥ svārthe bhāve ghañ iti iti .~(3. 14 3 4 | anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyati 15 3 4 | pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyati tat yathā guptijkidbhyaḥ 16 3 4 | III.375 {14/16} saḥ asau svārthe bhavan bhāve bhaviṣyati .~( 17 3 4 | anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti .~(3.4.67.1) P 18 3 4 | evam ime api pratyayāḥ svārthe syuḥ .~(3.4.67.1) P II.177. 19 3 4 | 7 R III.388 - 393 {8/86} svārthe bhūvan kartari yathā 20 3 4 | 393 {10/86} yam icchati svārthe āha tam .~(3.4.67.1) P II. 21 3 4 | tat eva tarhi prayojanam svārthe bhūvan iti .~(3.4.67. 22 3 4 | nanu ca uktam yam icchati svārthe āha tam .~(3.4.67.1) P II. 23 3 4 | 75/86} saḥ eṣaḥ evakāraḥ svārthe vartate .~(3.4.67.1) P II. 24 4 1 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti .~(4.1.1.2) 25 4 1 | III.428 - 438 {197/206} svārthe iti .~(4.1.1.2) P II.191. 26 4 1 | prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ</V> .~(4.1.3.2) 27 4 1 | R III.452 - 458 {53/90} svārthe iti .~(4.1.3.2) P II.198. 28 4 1 | 64} āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ yuvasañjñaḥ .~( 29 4 1 | 18} āpatyāt jīvavañśyāt svārthe dvitīyaḥ yuvasañjñaḥ saḥ 30 4 1 | V>āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ yuvasañjñaḥ</V> .~( 31 4 1 | 42} āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ pratyayaḥ vaktavyaḥ 32 4 2 | pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam</V> .~(4.2. 33 4 2 | pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam kartavyam .~( 34 4 2 | 8 R III.664 - 670 {6/53} svārthe bhūvan iti .~(4.2.92) 35 4 2 | 664 - 670 {9/53} aṇādayaḥ svārthe kasmāt na bhavanti iti .~( 36 4 2 | III.664 - 670 {11/53} tena svārthe na bhaviṣyanti .~(4.2.92) 37 4 2 | III.664 - 670 {13/53} tena svārthe na bhaviṣyanti .~(4.2.92) 38 4 3 | 18 R III.700 - 701 {3/36} svārthe bhūvan iti .~(4.3.25) 39 4 3 | III.700 - 701 {6/36} tena svārthe na bhaviṣyanti .~(4.3.25) 40 5 1 | V>siddham tu kṛdantasya svārthe añvacanāt </V>. siddham 41 5 1 | 17 - 19 {9/46} kṛdantasya svārthe vaktavyaḥ .~(5.1.13) 42 5 1 | 42 {12/13} pūraṇantāt svārthe bhāge an .~(5.1.48) P II. 43 5 1 | 46 {1/73} <V>sañjñāyām svārthe</V> .~(5.1.57 - 58.1) P 44 5 1 | 43 - 46 {2/73} sañjñāyām svārthe pratyayaḥ utpādyaḥ .~(5. 45 5 1 | ayam daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate 46 5 1 | V>parimāṇini cet punaḥ svārthe pratyayavidhānam</V> .~( 47 5 1 | 116} parimāṇini cet punaḥ svārthe pratyayaḥ vidheyaḥ .~(5. 48 5 1 | 116} parimāṇini cet punaḥ svārthe pratyayavidhānam .~(5.1. 49 5 1 | 116} parimāṇini cet punaḥ svārthe pratyayavidhānam iti saṃhanane 50 5 1 | 46 - 56 {99/116} tasmāt svārthe tal .~(5.1.59) P II.355. 51 5 2 | 375.15 - 17 R IV.111 {9/9} svāṛthe .~(5.2.28) P II.375.19 - 52 5 2 | 118 {42/54} <V>vatvantāt svārthe dvayasajmātracau bahulam</ 53 5 2 | 118 {43/54} vatvantāt svārthe dvayasajmātracau bahulam 54 5 3 | pañcamyantāt parasya taseḥ svārthe vartamānasya tasilā bhavitavyam .~( 55 5 3 | pañcamyantāt paraḥ tasiḥ svārthe vartate .~(5.3.8) P II.405. 56 5 3 | 195 {1/4} <V>dhamuñantāt svārthe ḍadarśanam</V> .~(5.3.45) 57 5 3 | 195 {2/4} dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ .~( 58 5 3 | 211 {16/33} <V>tadantāt ca svārthe chandasi darśanam śreṣṭhamāya 59 5 3 | tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate .~( 60 5 3 | 25 R IV.217 - 220 {10/47} svārthe iti .~(5.3.66.1) P II.418. 61 5 3 | 17 R IV.222 - 226 {15/74} svārthe iti .~(5.3.67) P II.419. 62 5 3 | kutsitādivacanam tadyuktāt svārthe pratyayavidhānāt</V> .~( 63 5 3 | arthāḥ gamyante tadyuktāt svārthe pratyayaḥ bhavati iti vaktavyam .~( 64 5 3 | 24 R IV.232 - 237 {40/41} svārthe .~(5.3.74.) P II.424.2 - 65 5 4 | 248 {13/15} <V>tadantāt ca svārthe kanvacanam</V> .~(5.4.4) 66 5 4 | 248 {14/15} tadantāt ca svārthe kan vaktavyaḥ .~(5.4.4) 67 5 4 | 14 R IV.256 {8/9} tasmāt svārthe tal .~(5.4.24) P II.433. 68 6 1 | ādiśyate anirdiṣṭārthāḥ svārthe bhavanti iti antataḥ svārthe 69 6 1 | svārthe bhavanti iti antataḥ svārthe bhaviṣyati .~(6.1.162) P 70 6 2 | tarap utpadyate tarabantasya svārthe ām .~(6.2.139) P III.135. 71 8 1 | R V.312 - 318 {4/45} <V>svārthe avadhāryamāṇe anekasmin </ 72 8 1 | avadhāryamāṇe anekasmin </V>. svārthe avadhāryamāṇe anekasmin 73 8 1 | tarap utpadyate tarabantāt svārthe ām tatra yatkriyāyuktāḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License