Part, -
1 1 1 | tat yat idānīm anigantam aṅgam tasya guṇaḥ sarvādeśaḥ prāpnoti .~(
2 1 1 | tat yad idānīm anigantam aṅgam , tatra ṣaṣṭhī eva na asti
3 1 1 | lumatā lupyate tasmin yat aṅgam tasya yat kāryam tat na
4 1 1 | 16 R I.180 - 182 {37/40} āṅgam yat kāryam tat niyamyate .~(
5 1 1 | 182 {38/40} na ca etat āṅgam .~(1.1.6) P I.55.20 -56.
6 1 1 | 23/45} evam tāvat sarvam āṅgam parihṛtam .~(1.1.7.2) P
7 1 1 | 39/43} evam tāvat sarvam āṅgam parihṛtam .~(1.1.7.3) P
8 1 1 | ḍatarādibhyaḥ iti pañcamyā aṅgam viśeṣayitum .~(1.1.27.3)
9 1 1 | pratyayavidhiḥ tadādi pratyaye aṅgam bhavati .~(1.1.60) P I.158.
10 1 1 | pratayayavidhiḥ tadādi pratyaye aṅgam , suptiṅantam padam .~(1.
11 1 1 | lumatā lupyate tasmin yat aṅgam tasya yat kāryam tat na
12 1 3 | aṭ ucyate vikaraṇāntam ca aṅgam .~(1.3.60.2). P I.285.22 -
13 1 3 | 67} aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam upārcchati
14 1 3 | siddham yatra vikaraṇāḥ nityāḥ āṅgam anityam tatra āṅgāt pūrvam
15 1 3 | ubhayam nityam paratvāt tatra āṅgam tāvat bhavati .~(1.3.60.
16 1 3 | ucyate aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam upārcchati
17 1 4 | yasmāt vidhiḥ tadādi pratyaye aṅgam iti iyati ucyamāne strī
18 1 4 | pratyayaḥ tadādi pratyaye aṅgam iti iyati ucyamāne dadhi
19 1 4 | yasmāt pratyayavidhiḥ tadādi aṅgam iti iyati ucyamāne dāśatayasya
20 1 4 | 356 - 359 {44/45} tataḥ aṅgam .~(1.4.13.2) P I.317.5 -
21 3 1 | 74 {12/29} tat na aglopi aṅgam bhavati .~(3.1.21) P II.
22 3 1 | 74 {27/29} tat na aglopi aṅgam bhavati .~(3.1.21) P II.
23 3 1 | ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau
24 3 1 | mit aṅgam yasmin ca mit aṅgam na asau ṇiḥ ṇamulparaḥ .~(
25 3 1 | pratyayavidhiḥ tadādi pratyaye aṅgam iti dhātoḥ aṅgasañjñā siddhā
26 3 2 | 23/91} evam tarhi vārṇāt āṅgam balīyaḥ bhavati iti ākāralopaḥ
27 3 2 | 225 - 228 {85/91} vārṇāt āṅgam na pūrvatvam .~(3.2.3) P
28 4 3 | tasmāt <V>krītavat parimāṇāt aṅgam ca</V> .~(4.3.156.1) P II.
29 4 3 | 326.6 R III.737 {8/13} aṅgam ca krītavat iti vaktavyam .~(
30 6 1 | 293 {51/87} ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ .~(6.1.1.
31 6 1 | 87} nanu ca ekaikam atra aṅgam .~(6.1.1.2) P III.3.24 -
32 6 1 | 287 - 293 {65/87} grahiṇā aṅgam viśeṣayiṣyāmaḥ .~(6.1.1.
33 6 1 | 87} nanu ca ekaikam atra aṅgam .~(6.1.1.2) P III.3.24 -
34 6 1 | 319 - 323 {131/161} vārṇāt āṅgam balīyaḥ iti guṇavṛddhī bhaviṣyataḥ .~(
35 6 1 | ācāryapravṛttiḥ jñāpayati vārṇāt āṅgam balīyaḥ bhavati iti yat
36 6 1 | 330 {47/156} ankāreṇa aṅgam viśeṣayiṣyāmaḥ .~(6.1.13.
37 6 1 | 30} atra ca vasiḥ kvasau aṅgam kvasantam punaḥ vibhaktau .~(
38 6 1 | muk ucyate vikaraṇāntam ca aṅgam .~(6.1.186.3) P III.111.
39 6 4 | vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .~(6.4.1.2)
40 6 4 | 662 - 665 {26/35} yasmin aṅgam iti etat bhavati .~(6.4.
41 6 4 | 726 - 728 {41/43} yasmin aṅgam iti etat bhavati .~(6.4.
42 6 4 | R IV. 740 - 741 {14/14} āṅgam yat kāryam tat pratinirdiśyate
43 6 4 | ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau
44 6 4 | mit aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ iti .~(
45 6 4 | ukāraprakaraṇāt ukārāntam aṅgam abhisambadhyate .~(6.4.110)
46 6 4 | 789 {6/32} aṇantam etat aṅgam anyat bhavati .~(6.4.149.
47 7 1 | yuśabdavuśabdāntam etat vibhaktau aṅgam bhavati .~(7.1.1.1) P III.
48 7 1 | tasyām yuśabdavuśabdāntam aṅgam bhavati .~(7.1.1.1) P III.
49 7 1 | yaḥ yuśabdavuśabdābhyām aṅgam viśeṣayet tasya ānantyayoḥ
50 7 1 | 31} atha vā tayoḥ eva yat aṅgam tannimittatvena āśrayiṣyāmaḥ .~(
51 7 1 | 3 {29/31} yayoḥ yuvoḥ aṅgam iti etat bhavati .~(7.1.
52 7 1 | R V.26.2 - 28.6 {27/37} aṅgam .~(7.1.23) P III.248.20 -
53 7 1 | 275.22 R V.84 - 91 {8/82} āṅgam yat kāryam tat atidiśyate .~(
54 7 2 | 73/103} bhavet yaḥ atā aṅgam viśeṣayet tasya anantyasya
55 7 2 | valādeḥ ārdhadhātukasya yat aṅgam iti .~(7.2.35) P III.291.
56 7 2 | 126.13 {16/34} yasmin aṅgam iti etat bhavati .~(7.2.
57 7 2 | muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ
58 7 2 | muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ
59 7 2 | vivibhaktitvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .~(7.2.82) P
60 7 2 | bhavet yaḥ takāradakārābhyām aṅgam viśeṣayet tasya anantyayoḥ
61 7 3 | 7 - 215.1 {43/57} yasmin aṅgam iti etat bhavati .~(7.3.
62 7 3 | evam tarhi yasmin hantiḥ aṅgam tasmin yaḥ abhyāsaḥ tasmāt
63 7 3 | 16} yasmin ca atra hantiḥ aṅgam na tasmin abhyāsaḥ yasmin
64 7 3 | abhyāsaḥ na tasmin hantiḥ aṅgam bhavati~(7.3.56) P III.331.
65 7 3 | 8 {7/13} ṇyantam etat aṅgam anyat bhavati .~(7.3.56)
66 7 4 | kṛtāyām lopaḥ tat na aglopai aṅgam bhavati .~(7.4.1.2) P III.
67 7 4 | kṛtāyām lopaḥ tat na aglopi aṅgam bhavati .~(7.4.1.2) P III.
68 7 4 | 9 {15/19} bhavet yaḥ acā āṅgam viśeṣayet tasya anantyasya
69 7 4 | kṛtāyām lopaḥ tat na aglopi aṅgam bhavati .~(7.4.93) P III.
70 7 4 | kṛtāyām lopaḥ tat na aglopi aṅgam bhavati .~(7.4.93) P III.
71 7 4 | 48} atha vā ṇyantam etat aṅgam anyat .~(7.4.93) P III.359.
72 7 4 | 44/48} sthānivadbhāvāt aṅgam anyat .~(7.4.93) P III.359.
73 8 4 | aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ
|