Part, -
1 1 1 | atha vā maṇḍūkagatayaḥ adhikārāḥ .~(1.1.3.1) P I.42.26 -
2 1 1 | utplutya gacchanti tadvat adhikārāḥ .~(1.1.3.1) P I.42.26 -
3 1 1 | 28 R I.360 - 364 {42/69} adhikāraḥ nāma triprakāraḥ .~(1.1.
4 1 1 | 360 - 364 {44/69} aparaḥ adhikāraḥ yathā rajjvā ayasā vā baddham
5 1 1 | 360 - 364 {45/69} aparaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ
6 1 1 | 69} tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ
7 1 3 | 220 - 227 {134/139} tataḥ adhikāraḥ .~(1.3.10.3) P I.268.3 -
8 1 3 | R II.220 - 227 {135/139} adhikāraḥ ca bhavati svaritena iti .~(
9 1 3 | R II.228 - 229 {2/29} <V>adhikāraḥ pratiyogam tasya anirdeśārthaḥ</
10 1 3 | 10 R II.228 - 229 {3/29} adhikāraḥ kriyate pratiyogam tasya
11 1 3 | jñāyate kiyantam avadhim adhikāraḥ anuvartate iti .~(1.3.11.
12 1 3 | katham punaḥ svaritena adhikāraḥ iti anena adhikāraparimāṇam
13 1 3 | evam vakṣyāmi svarite na adhikāraḥ iti .~(1.3.11.2) P I.272.
14 1 3 | 230 {9/36} svaritam dṛṣṭvā adhikāraḥ na bhavati iti .~(1.3.11.
15 1 3 | 230 {10/36} kena idānīm adhikāraḥ bhaviṣyati .~(1.3.11.2)
16 1 3 | 229 - 230 {11/36} laukikaḥ adhikāraḥ .~(1.3.11.2) P I.272.11 -
17 1 3 | 229 - 230 {12/36} <V>na adhikāraḥ iti cet uktam</V> .~(1.3.
18 1 3 | anubadhyate tāvataḥ yogān adhikāraḥ anuvartate iti vaktavyam .~(
19 1 3 | alpīyāṃsaḥ alaḥ bhūyasaḥ ca yogān adhikāraḥ anuvartate katham tatra
20 1 3 | 230 {29/36} kena idānīm adhikāraḥ bhaviṣyati .~(1.3.11.2)
21 1 3 | 229 - 230 {30/36} laukikaḥ adhikāraḥ .~(1.3.11.2) P I.272.11 -
22 1 3 | 31/36} nanu ca uktam na adhikāraḥ iti cet uktam .~(1.3.11.
23 2 1 | 496 {6/28} kim punaḥ ayam adhikāraḥ āhosvit paribhāṣā .~(2.1.
24 2 1 | 20 R II.491 - 496 {8/28} adhikāraḥ pratiyogam tasya anirdeśārthaḥ
25 2 1 | 15 R II.565 - 569 {22/27} adhikāraḥ ca lakṣaṇam ca .~(2.1.4)
26 2 1 | 2/12} vibhāṣā iti ayam adhikāraḥ. tataḥ apaparibahirañcavaḥ
27 2 3 | atha vā maṇḍūkagatayaḥ adhikārāḥ .~(2.3.32) P I.456.16 -
28 2 3 | utplutya gacchanti tadvat adhikārāḥ .~(2.3.32) P I.456.16 -
29 2 4 | atha vā maṇḍūkagatayaḥ adhikārāḥ .~(2.4.34) P I.482.10 -
30 2 4 | utplutya gacchanti tadvat adhikārāḥ .~(2.4.34) P I.482.10 -
31 3 1 | 10} na etat anvākhyeyam adhikārāḥ anuvartante iti .~(3.1.106)
32 3 1 | eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .~(3.1.107)
33 4 1 | prātipadikārthatvāt striyām iti adhikāraḥ na prāpnoti .~(4.1.3.2)
34 4 1 | 9 - 18 R III.545 {8/12} adhikāraḥ pratiyogam tasya anirdeśārthaḥ
35 4 2 | 661 {20/21} goyūthavat adhikārāḥ .~(4.2.67 - 70) P II.286.
36 4 2 | samam ghoṣam gacchati tadvat adhikārāḥ .~(4.2.71) P II.287.13 -
37 4 3 | hi kākaḥ vāśyate iti eva adhikārāḥ nivartante .~(4.3.53) P
38 4 3 | bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate .~(4.3.66.1) P II.
39 4 3 | bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ</V> .~(
40 4 3 | bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ .~(
41 4 3 | hi kākaḥ vāśyate iti eva adhikārāḥ nivartante .~(4.3.134) P
42 4 3 | bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ .~(4.
43 5 1 | 23 R IV.3 - 6 {11/41} adhikāraḥ pratiyogam tasya anirdeśārthaḥ
44 5 2 | atha vā maṇḍūkaplutayaḥ adhikārāḥ .~(5.2.4) P II.372.2 - 21
45 5 2 | utplutya gacchanti tadvat adhikārāḥ .~(5.2.4) P II.372.2 - 21
46 6 1 | atha vā maṇḍūkagatayaḥ adhikārāḥ .~(6.1.17.2) P III.25.11 -
47 6 1 | utplutya gacchanti tadvat adhikārāḥ .~(6.1.17.2) P III.25.11 -
48 6 1 | 11} na etat anvākhyeyam adhikārāḥ anuvartante iti .~(6.1.20)
49 6 1 | eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .~(6.1.27)
50 6 1 | 13/92} yadi punaḥ ayam adhikāraḥ vijñāyeta .~(6.1.158.3)
51 6 1 | 21 R IV.487 - 491 {15/92} adhikāraḥ pratiyogam tasya anirdeśārthaḥ
52 6 3 | 629 {7/12} maṇḍūkagatayaḥ adhikārāḥ .~(6.3.48) P III.161.20 -
53 6 3 | utplutya gacchanti tadvat adhikārāḥ .~(6.3.48) P III.161.20 -
54 6 4 | 662 {1/11} ā kutaḥ ayam adhikāraḥ .~(6.4.1.1) P III.178.2 -
55 6 4 | sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ</V> .~(6.4.1.2) P III.178.
56 6 4 | sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ kartavyaḥ .~(6.4.1.2) P
57 7 2 | atha vā maṇḍūkagatayaḥ adhikārāḥ .~(7.2.117.1) P III.314.
58 7 2 | utplutya gacchanti tadvat adhikārāḥ .~(7.2.117.1) P III.314.
59 7 4 | 10} na etat anvākhyeyam adhikārāḥ anuvartante iti .~(7.4.24)
60 7 4 | eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran~(7.4.27) P III.
61 8 1 | 322 {4/21} atha padāt iti adhikāraḥ ā kutaḥ .~(8.1.16 - 17)
62 8 1 | kutsanāt .</V> padāt iti adhikāraḥ prāk supi kutsanāt .~(8.
63 8 2 | 1/10} <V>pūrvatrāsiddham adhikāraḥ .~(8.2.1.2) P III.386.1 -
64 8 2 | 10} pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ .~(8.2.1.
65 8 2 | 357 {10/10} <V>tasmāt adhikāraḥ .</V> tasmāt adhikāraḥ ayam
66 8 2 | tasmāt adhikāraḥ .</V> tasmāt adhikāraḥ ayam draṣṭavyaḥ~(8.2.1.3)
67 8 2 | na hi kākaḥ vāśyate iti adhikārāḥ nivartante .~(8.2.82) P
68 8 3 | 7 R V.450 - 453 {15/32} adhikāraḥ nāma triprakāraḥ .~(8.3.
69 8 3 | 450 - 453 {18/32} aparaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ
70 8 3 | 32} tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ
|