Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayayisyami 2
pratyayayiti 2
pratyayayoh 10
pratyaye 68
pratyayena 22
pratyayesu 8
pratyaygrahane 1
Frequency    [«  »]
68 ami
68 kimarthah
68 plutah
68 pratyaye
68 yathanyasam
67 arthasya
67 dvitiya
Patañjali
Mahabhasya

IntraText - Concordances

pratyaye

   Part,  -
1 1 1 | satyām ayam doṣaḥ : vāntaḥ yi pratyaye : sthāninirdeśaḥ kartavyaḥ .~( 2 1 1 | R I.366 - 370 {30/50} yi pratyaye ecaḥ ayādayaḥ bhavanti iti 3 1 1 | 100} pratyayāvyavasthā : pratyaye vyavasthā na prakalpate : 4 1 1 | 466 {14/56} evam tarhi pratyaye iti vakṣyāmi .~(1.1.59.2) 5 1 1 | R I.462 - 466 {15/56} <V>pratyaye iti cet kṛṛtyejantanamadhātuṣu 6 1 1 | 27 R I.462 - 466 {16/56} pratyaye iti cet kṛṛtyejantanamadhātuṣu 7 1 1 | kartavye dvirvacane aci pratyaye iti dvirvacananimitte aci 8 1 1 | yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam bhavati .~(1.1.60) 9 1 1 | atra pratyayavidhiḥ na tat pratyaye parataḥ yat ca pratyaye 10 1 1 | pratyaye parataḥ yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~( 11 1 1 | tarhi prayojanam : sati pratyaye yat prāpnoti tat pratyayalakṣanena 12 1 1 | 23} yadi tarhi yat sati pratyaye prāpnoti tat pratyayalakṣanena 13 1 1 | 486 {4/65} lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau 14 1 1 | 486 {13/65} iha lupte pratyaye sarvāṇi pratyayāśrayāṇi 15 1 1 | siti śākalam na iti etat pratyaye śākalam na iti vakṣyāmi .~( 16 1 1 | I.493 - 498 {13/75} yadi pratyaye śākalam na iti ucyate dadhi 17 1 1 | 28 R I.493 - 498 {14/75} pratyaye śākalam na bhavati .~(1. 18 1 1 | yasmāt pratayayavidhiḥ tadādi pratyaye aṅgam , suptiṅantam padam .~( 19 1 1 | 498 {36/75} lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau 20 1 1 | 178.7 R I.525 - 527 {5/30} pratyaye udāhṛtam .~(1.1.69.1) P 21 1 1 | 7 R I.525 - 527 {19/30} pratyaye bhūyān parihāraḥ : anabhidhānāt 22 1 3 | 70} <V>itaretarāśrayam ca pratyaye bhāvavacanatvam tasmāt ca 23 1 3 | 6 R II.185 - 192 {50/70} pratyaye bhāvavacanatvam tasmāt ca 24 1 3 | 192 {51/70} utpanne hi pratyaye bhāvavacanatvam gamyate 25 1 4 | 308 {33/162} tasya ante pratyaye aṅgamiti .~(1.4.1.2) P I. 26 1 4 | 61} yasmāt vidhiḥ tadādi pratyaye aṅgam iti iyati ucyamāne 27 1 4 | yasmāt pratyayaḥ tadādi pratyaye aṅgam iti iyati ucyamāne 28 1 4 | 4 R II.356 - 359 {12/45} pratyaye iti prakṛtya aṅgakāryam 29 1 4 | 4 R II.356 - 359 {13/45} pratyaye iti prakṛtya aṅgakāryam 30 1 4 | yasmāt pratyayavidhiḥ tadādi pratyaye gṛhyamāṇe gṛhyate .~(1.4. 31 1 4 | yasmā tpratyayavidhiḥ tadādi pratyaye .~(1.4.13.3) P I.318.5 - 32 2 1 | satyam gamyate utpanne tu pratyaye .~(2.1.1.1) P I.359.2 - 33 2 3 | abhisambandhaḥ saḥ utpanne pratyaye nivartate .~(2.3.65) P I. 34 2 4 | ṇyati avasthite aniṣṭe pratyaye ādeśaḥ syāt .~(2.4.35). 35 3 1 | 21 - 27 {51/113} utpanne pratyaye prakṛtipratyayau āśritya 36 3 1 | api na antaraṅgam yāvatā pratyaye āśrīyamāṇe prakṛtiḥ api 37 3 1 | svābhāvike vṛttiviṣaye nitye pratyaye prāpte vāvacanena kim anyat 38 3 1 | vākye ṣaṣṭhī utpanne ca pratyaye dvitīyā .~(3.1.26.5) P II. 39 3 1 | abhisambandhaḥ saḥ utpanne pratyaye nivartate .~(3.1.26.5) P 40 3 1 | ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati .~(3. 41 3 1 | atra pratyayavidhiḥ na tat pratyaye parataḥ .~(3.1.78) P II. 42 3 1 | 153 - 154 {10/64} yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~( 43 3 1 | ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati .~(3. 44 3 1 | atra pratyayavidhiḥ na tat pratyaye parataḥ .~(3.1.78) P II. 45 3 1 | 153 - 154 {19/64} yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .~( 46 3 1 | yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam iti dhātoḥ aṅgasañjñā 47 3 2 | dīrghatvam ucyate utpanne pratyaye samprasāraṇam .~(3.2.178. 48 4 1 | svābhāvike vṛttiviṣaye nitye pratyaye prāpte vāvacanen kim anyat 49 4 1 | R III.554 - 556 {30/41} pratyaye .~(4.1.88.2) P II.239.9 - 50 4 1 | 562 - 563 {3/17} aniṣṭe pratyaye avasthite luk .~(4.1.90. 51 4 1 | 612 - 613 {20/42} utpanne pratyaye prakṛtipratyayau āśritya 52 4 2 | III.638 {6/6} tena asati pratyaye na bhavitavyam .~(4.2.28) 53 4 3 | 700 {24/58} iha hi sati pratyaye lukā bhavitavyam .~(4.3. 54 5 1 | 349.4 R IV.35 - 37 {39/71} pratyaye .~(5.1.28) P II.347.22 - 55 5 3 | vacanam ca tat utpanne api pratyaye yathā syāt .~(5.3.68.1) 56 6 1 | 4/21} asmin ca asmin ca pratyaye iti vaktavyam .~(6.1.7) 57 6 1 | 310 {19/21} yasmin eva ca pratyaye dīrghatvam dṛśyate tasmin 58 6 1 | 393 - 394 {7/24} ecaḥ yi pratyaye ayādayaḥ bhavanti iti eva 59 6 4 | 10 R IV.662 - 665 {28/35} pratyaye .~(6.4.1.2) P III.178.11 - 60 6 4 | 665 - 669 {75/80} atha pratyaye iti prakṛtya aṅgakāryam 61 6 4 | IV.665 - 669 {76/80} yadi pratyaye iti prakṛtya aṅgakāryam 62 6 4 | 709 {37/43} tasmin ca asya pratyaye lopaḥ bhavati .~(6.4.24) 63 6 4 | 2 R IV.726 - 728 {43/43} pratyaye .~(6.4.51) P III.202.4 - 64 7 1 | 9 - 56.13 {15/23} aniṣṭe pratyaye avasthite num .~(7.1.58) 65 7 2 | 125.11 - 126.13 {18/34} pratyaye .~(7.2.35) P III.291.2 - 66 7 3 | V.212.7 - 215.1 {45/57} pratyaye .~(7.3.50) P III.328.2 - 67 8 4 | 1/4} <V>yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam .~( 68 8 4 | 507 {2/4} yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License