Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
plutadayah 1
plutadhikare 1
plutadyarthah 1
plutah 68
plutakaryam 1
plutakaryapratisedhartham 3
plutakarye 2
Frequency    [«  »]
69 attvam
68 ami
68 kimarthah
68 plutah
68 pratyaye
68 yathanyasam
67 arthasya
Patañjali
Mahabhasya

IntraText - Concordances

plutah

   Part,  -
1 1 SS2 | iti ucyate kḷptaśikha iti plutaḥ na prāpnoti .~(;SS 2) P 2 1 SS5 | iti gurusañjñā guroḥ iti plutaḥ bhavati .~(;SS 5.3) P I. 3 1 SS6 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;SS 6) P I.34.4 - 4 1 SS6 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;SS 6) P I.34.4 - 5 1 1 | tat ca avaśyam vaktavyam plutaḥ yathā syāt : hotṛ , ṛkāraḥ 6 1 1 | 213 - 217 {10/57} na hi plutāḥ tatkālāḥ .~(1.1.11.1) P 7 1 1 | 213 - 217 {11/57} asiddhaḥ plutaḥ .~(1.1.11.1) P I.66.2 - 8 1 1 | 213 - 217 {13/57} siddhaḥ plutaḥ svarasandhiṣu .~(1.1.11. 9 1 1 | katham jñāyate siddhaḥ plutaḥ svarasandhiṣu iti .~(1.1. 10 1 1 | 57} kim ataḥ yat siddhaḥ plutaḥ svarasandhiṣu .~(1.1.11. 11 1 1 | 2 R I.213 - 217 {31/57} plutaḥ prakṛtyā iti evam bhaviṣyati .~( 12 1 1 | etena yatnena yat siddhaḥ plutaḥ svarasandhiṣu iti .~(1.1. 13 1 1 | 213 - 217 {47/57} asiddhaḥ plutaḥ .~(1.1.11.1) P I.66.2 - 14 1 1 | 441 {19/40} guroḥ iti plutaḥ na prāpnoti .~(1.1.57.5) 15 1 1 | iti gurusañjñā guroḥ iti plutaḥ na prāpnoti .~(1.1.57.7) 16 1 2 | 27 {7/13} <V>anantare plutaḥ bhūt</V> .~(1.2.17) P 17 1 2 | tarhi prayojanam : anantare plutaḥ bhūt iti .~(1.2.17) P 18 1 2 | hrasvaḥ bhaviṣyati na punaḥ plutaḥ iti .~(1.2.17) P I.198.18 - 19 1 2 | R II.25 - 27 {10/13} <V>plutaḥ ca viṣaye smṛtaḥ</V> .~( 20 1 2 | 27 {11/13} viṣaye khalu plutaḥ ucyate .~(1.2.17) P I.198. 21 1 2 | bhūt ṛte api saḥ | anantare plutaḥ bhūt plutaḥ ca viṣaye 22 1 2 | anantare plutaḥ bhūt plutaḥ ca viṣaye smṛtaḥ</V>~(1. 23 1 2 | evam tarhi hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti 24 1 2 | bhavati hrasvaḥ dīrghaḥ plutaḥ iti evam bhāvyamanaḥ iti .~( 25 6 1 | 391 - 393 {5/39} asiddhaḥ plutaḥ plutavikārau ca imau .~( 26 6 1 | 391 - 393 {6/39} siddhaḥ plutaḥ svarasandhiṣu .~(6.1.77. 27 6 1 | jñāpayati ācāryaḥ siddhaḥ plutaḥ svarasandhiṣu iti .~(6.1. 28 6 1 | 3 R IV.418 - 420 {22/49} plutaḥ tarhi prāpnoti .~(6.1.87. 29 6 1 | IV.418 - 420 {23/49} <V>plutaḥ ca viṣaye smṛtaḥ</V> .~( 30 6 1 | 418 - 420 {24/49} viṣaye plutaḥ ucyate .~(6.1.87.1) P III. 31 6 1 | 68.11 - 14 R IV.420 {6/8} plutaḥ ca viṣaye smṛtaḥ .~(6.1. 32 6 1 | 457 - 459 {7/39} asiddhaḥ plutaḥ .~(6.1.113) P III.85.5 - 33 6 1 | ucyamāne yāvatā asiddhaḥ plutaḥ kasmāt eva atra na prāpnoti .~( 34 6 1 | 457 - 459 {12/39} siddhaḥ plutaḥ svarasandhiṣu .~(6.1.113) 35 6 1 | 457 - 459 {14/39} yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam 36 6 1 | 28/39} antaraṅgaḥ atra plutaḥ bahiraṅgam uttvam .~(6.1. 37 6 1 | kva punaḥ iha antaraṅgaḥ plutaḥ kva bahiraṅgam uttvam 38 6 1 | uttvam uttvam antaraṅgam plutaḥ bahiraṅgaḥ .~(6.1.113) 39 6 1 | vākyāntasya vākyādau antaraṅgaḥ plutaḥ bahiraṅgam uttvam .~(6.1. 40 6 1 | uttvam antaraṅgam bahiraṅgaḥ plutaḥ .~(6.1.113) P III.85.5 - 41 6 1 | 457 - 459 {35/39} asiddhaḥ plutaḥ āśrayāt siddhaḥ bhavati .~( 42 6 1 | 465 - 466 {5/18} asiddhaḥ plutaḥ .~(6.1.125.2) P III.87.12 - 43 6 1 | plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ vipratiṣedhena iti</V> .~( 44 6 1 | 465 - 466 {8/18} yat ayam plutaḥ prakṛtyā iti prakṛtibhāvam 45 6 1 | jñāpayati ācāryaḥ ekādeśāt plutaḥ bhavati vipratiṣedhena iti .~( 46 6 1 | 466 {9/18} <V>ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre 47 6 1 | 465 - 466 {10/18} ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre 48 6 1 | 466 {16/18} bahiraṅgaḥ plutaḥ .~(6.1.125.2) P III.87.12 - 49 6 4 | uktam etat hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti 50 8 1 | 336 {20/22} yadi evam plutaḥ api tarhi na prāpnoti plutaḥ 51 8 1 | plutaḥ api tarhi na prāpnoti plutaḥ api hi dūrāt iti ucyate .~( 52 8 2 | padāni teṣām sarveṣām ṭeḥ plutaḥ prāpnoti .~(8.2.82) P III. 53 8 2 | V> sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti .~(8.2.82) P III. 54 8 2 | vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti .~( 55 8 2 | 22/22} hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti 56 8 2 | plutavidhāne laghoḥ antyasya plutaḥ prāpnoti .~(8.2.86.1) P 57 8 2 | lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti .~( 58 8 2 | 421 - 422 {10/28} yugapat plutaḥ bhūt iti .~(8.2.86.2) 59 8 2 | 421 - 422 {12/28} asiddhaḥ plutaḥ tasya asiddhatvāt niyamaḥ 60 8 2 | yāvanti vākyāni sarveṣām ṭeḥ plutaḥ prāpnoti .~(8.2.90) P III. 61 8 2 | aparaḥ āha : sarvaḥ eva plutaḥ sāhasam anicchatā vibhāṣā 62 8 2 | ubhayaviṛddhiprasaṅgāt idutoḥ plutaḥ ucyate .~(8.2.106) P III. 63 8 2 | ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ 64 8 2 | 427 {15/27} caturmātraḥ plutaḥ prāpnoti .~(8.2.106) P III. 65 8 2 | iṣyate eva caturmātraḥ plutaḥ~(8.2.107.1) P III.421.15 - 66 8 2 | 429 - 430 {3/31} asiddhaḥ plutaḥ plutavikārau ca imau .~( 67 8 2 | 429 - 430 {4/31} siddhaḥ plutaḥ svarasandhiṣu .~(8.2.108. 68 8 2 | 429 - 430 {6/31} yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License