Part, -
1 1 P12 | ye idānīm aprayuktāḥ na amī sādhavaḥ syuḥ .~(P 12) P
2 1 SS3 | 80} iha tāvat paśum iti ami ekaḥ iti iyatā siddham .~(;
3 1 1 | 70.3 R I.220 - 226 {4/89} amī* atra , amī* āsate , amū*
4 1 1 | 226 {4/89} amī* atra , amī* āsate , amū* atra , amū*
5 1 1 | yadi dvivacanam iti vartate amī* atra iti na prāpnoti .~(
6 1 1 | sidhyati : sarvanāmnaḥ smai , āmi sarvanāmnaḥ suṭ iti .~(1.
7 1 1 | 48/65} pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam
8 1 1 | api : na evam vijñāyate : ami aci iti .~(1.1.62.4) P I.
9 1 1 | I.486 - 490 {42/56} aci ami iti .~(1.1.62.4) P I.164.
10 1 1 | R I.498 - 500 {23/33} <V>āmi lilopāt tasya ca anighātaḥ
11 1 1 | 23 R I.498 - 500 {24/33} āmi lilopāt tasya ca anighātaḥ
12 1 1 | R I.511 - 515 {37/50} <V>āmi sarvanāmnaḥ suṭ</V> .~(1.
13 1 1 | sarvanāmnaḥ uttarasya āmaḥ āmi parataḥ sarvanāmnaḥ iti
14 2 4 | R II.903 - 904 {1/14} <V>ami pañcamīpratiṣedhe apādānagrahaṇam</
15 2 4 | 9 R II.903 - 904 {2/14} ami pañcamīpratiṣedhe apādānagrahaṇam
16 3 3 | kriyārthāyām bhavanti tataḥ amī vācakāḥ kṛtāḥ syuḥ .~(3.
17 4 2 | asmin arthe bhavanti tataḥ amī bhavavat kṛtāḥ syuḥ .~(4.
18 4 2 | pratyayamātram vā syāt na amī bhavavat kṛtāḥ syuḥ .~(4.
19 4 3 | vikārāvayavayoḥ bhavanti tataḥ amī krītavat kṛtāḥ syuḥ .~(4.
20 4 3 | pratyayamātram vā syāt na amī krītavat kṛtāḥ syuḥ .~(4.
21 6 1 | 16 R IV.358 - 359 {12/21} ami vṛddhibādhanārtham etat
22 6 1 | 2 - 8 R IV.365 {1/12} <V>ami saṅgrahaṇam</V> .~(6.1.58)
23 6 1 | 40.2 - 8 R IV.365 {2/12} ami saṅgrahaṇam .~(6.1.58) P
24 6 1 | 27 R IV.380 - 383 {34/66} ami pūrvatvam atra bādhakam
25 6 1 | 27 R IV.380 - 383 {35/66} ami iti ucyate na ca atra amam
26 6 1 | R IV.406 - 411 {25/118} amī atra , amī āsate , amū atra ,
27 6 1 | 411 {25/118} amī atra , amī āsate , amū atra , amū āsāte .~(
28 6 1 | 433 {58/77} evam api <V>ami upasaṅkhyānam vṛddhibalīyastvāt</
29 6 1 | 8 R IV.431 - 433 {59/77} ami upasaṅkhyānam kartavyam .~(
30 6 1 | kimartham pūrvasavarṇadīrghaḥ ami pūrvatvam ca ucyate na prathamyoḥ
31 6 1 | pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ prāpnoti .~(
32 6 1 | IV.438 - 441 {18/40} tena ami api pūrvasavarṇaḥ prasajyeta .~(
33 6 1 | 40} tasmin anuvartamāne ami pūrvaḥ iti api vaktavyam .~(
34 6 1 | prathamayoḥ pūrvasavarṇaḥ ami ca iti .~(6.1.102.1) P III.
35 6 1 | prathamayoḥ pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api
36 6 1 | pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api dīrghaḥ prasajyeta .~(
37 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ </V>. yogavibhāgaḥ
38 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ bhavati .~(
39 6 1 | yogavibhāgaḥ pararūpam bādhate evam ami pūrvatvam api bādheta .~(
40 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti .~(6.1.
41 6 1 | R IV.441 - 446 {60/107} ami api yogavibhāgaḥ kariṣyate .~(
42 6 1 | R IV.441 - 446 {61/107} ami .~(6.1.102.2) P III.78.20 -
43 6 1 | R IV.441 - 446 {62/107} ami yat uktam tat na bhavati
44 6 1 | 64/107} pūrvaḥ ca bhavati ami iti .~(6.1.102.2) P III.
45 6 1 | 107} atha vā punaḥ astu ami ekayogaḥ .~(6.1.102.2) P
46 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti .~(6.1.
47 6 1 | yogavibhāgaḥ pararūpam bādhiṣyate ami pūrvatvam na bādhiṣyate .~(
48 6 3 | svamoḥ napuṃsakāt iti etam ami lukam bādheta .~(6.3.68.
49 6 4 | 23 R IV.665 - 669 {49/80} āmi nuṭ prayojanam .~(6.4.1.
50 6 4 | sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta .~(
51 6 4 | paṭhati : <V>nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na
52 6 4 | 673 {5/33} nāmi dīrghaḥ āmi cet syāt kṛte dīrghatve
53 6 4 | 33/33} <V>nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na
54 6 4 | 773 - 777 {24/74} kṛte api āmi prapnuvanti akṛte api .~(
55 6 4 | 777 {26/74} anyasya kṛte āmi prapnuvanti anyasya akṛte
56 7 1 | dviparyantānām akāravacanāt āmi sakārābhāvaḥ</V> .~(7.1.
57 7 1 | tyadādīnam atvam ucyate tena āmi sakāraḥ na bhaviṣyati .~(
58 7 1 | 18/68} na hi asti viśeṣaḥ āmi acām antyāt pare sati asati
59 7 1 | 16 - 54.14 {20/68} asati āmi dvirvacanena bhavitavyam
60 7 1 | dharuṇaḥ rayīṇām vibhāṣā āmi nadīsañjñā sā chandasi vyavasthitavibhāṣā
61 8 2 | R V.365 - 375 {141/208} amī atra .~(8.2.6.2) P III.389.
62 8 2 | R V.365 - 375 {142/208} amī āsate .~(8.2.6.2) P III.
63 8 2 | R V.365 - 375 {150/208} amī atra .~(8.2.6.2) P III.389.
64 8 2 | R V.365 - 375 {151/208} amī āsate .~(8.2.6.2) P III.
65 8 2 | 415.5 - 10 R V.414 {5/12} amī atra .~(8.2.81) P III.415.
66 8 2 | 415.5 - 10 R V.414 {6/12} amī āsate .~(8.2.81) P III.415.
67 8 4 | R V.509 {1/5} <V>chatvam ami tacchlokena tacchmaśruṇā
68 8 4 | 10 R V.509 {2/5} chatvam ami iti vaktavyam .~(8.4.63)
|