Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyavahitam 3
vyavahitanam 5
vyavahitasya 1
vyavahitatvat 67
vyavahitavta 1
vyavahite 10
vyavahitnivrttyartham 2
Frequency    [«  »]
67 arthasya
67 dvitiya
67 sakyah
67 vyavahitatvat
66 ekena
66 vakyam
65 anaya
Patañjali
Mahabhasya

IntraText - Concordances

vyavahitatvat

   Part,  -
1 1 SS3 | rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti .~(;SS 3 - 4. 2 1 1 | nenikte iti pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati .~(1.1.5.2) 3 1 1 | I.353 - 357 {63/76} numā vyavahitatvāt .~(1.1.47.3) P I.115.13 - 4 1 1 | svaraḥ na prāpnoti repheṇa vyavahitatvāt .~(1.1.51.4) P I.127.25 - 5 1 1 | svaraḥ na prāpnoti repheṇa vyavahitatvāt .~(1.1.51.4) P I.127.25 - 6 1 1 | 385 - 391 {76/100} rephena vyavahitatvāt .~(1.1.51.4) P I.127.25 - 7 1 1 | 124/134} nanu ca īkārayaṇā vyavahitatvāt na asau nimittāt pūrvaḥ 8 1 1 | pūrvasya na prāpnoti īkārayaṇā vyavahitatvāt .~(1.1.57.2) P I.144.18 - 9 1 1 | 435 {44/64} īkārayaṇā vyavahitatvāt na prāpnoti .~(1.1.57.2) 10 1 1 | 459 {71/71} etat api ṇicā vyavahitatvāt na prāpnoti .~(1.1.58.4) 11 1 1 | 30} evam api vyañjanaiḥ vyavahitatvāt na prāpnoti .~(1.1.73.1) 12 1 3 | 237 {9/53} vikaraṇaiḥ tu vyavahitatvāt niyamaḥ na prāpnoti .~(1. 13 1 3 | vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt niyamaḥ na prāpnoti .~(1. 14 1 3 | nanu ca utkam vikaraṇaiḥ tu vyavahitatvāt niyamaḥ na prāpnoti .~(1. 15 1 3 | II.263 - 268 {5/67} aṭā vyavahitatvāt .~(1.3.60.2). P I.285.22 - 16 2 4 | luk ucyate tasya īkāreṇa vyavahitatvāt na bhaviṣyati .~(2.4.62) 17 3 1 | 27 {68/113} āgamaiḥ tu vyavahitatvāt ādyudāttatvam na prāpnoti .~( 18 3 1 | R III.30 -31 {5/17} sanā vyavahitatvāt .~(3.1.5) P II.10.22 - 11. 19 3 1 | III.101 - 104 {36/84} ṇiṅā vyavahitatvāt .~(3.1.30) P II.38.13 - 20 3 1 | III.101 - 104 {45/84} ṇiṅā vyavahitatvāt .~(3.1.30) P II.38.13 - 21 3 1 | 183 {5/95} <V>lādeśe hi vyavahitatvāt aprasiddhiḥ</V> .~(3.1.91. 22 3 1 | V>. ādye yoge vikaraṇaiḥ vyavahitatvāt tiṅaḥ na syuḥ .~(3.1.91. 23 3 1 | vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt ādeśāḥ na prāpnuvanti .~( 24 3 1 | vidhatte tat ca vikaraṇaiḥ vyavahitatvāt na syāt .~(3.1.91.1) P II. 25 3 1 | 29/95} tat ca vikaraṇaiḥ vyavahitatvāt na syāt .~(3.1.91.1) P II. 26 4 1 | III.511 {6/11} vibhaktyā vyavahitatvāt na bhaviṣyati .~(4.1.50) 27 4 1 | 530 - 538 {98/119} akāreṇa vyavahitatvāt na doṣaḥ bhavati .~(4.1. 28 4 1 | R III.606 - 608 {18/41} vyavahitatvāt apratiṣedhaḥ .~(4.1.147) 29 4 1 | 606 - 608 {19/41} īkāreṇa vyavahitatvāt pratiṣedhaḥ na prāpnoti .~( 30 4 1 | III.606 - 608 {20/41} <V>vyavahitatvāt apratiṣedhaḥ iti cet na 31 4 1 | R III.606 - 608 {21/41} vyavahitatvāt apratiṣedhaḥ iti cet tat 32 6 1 | pūrvasya tāvat pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati .~(6.1.5) 33 6 1 | IV.302 - 307 {61/97} śapā vyavahitatvāt .~(6.1.5) P III.9.9 - 11. 34 6 1 | dakāreṇa (R: idkāreṇa) vyavahitatvāt na prāpnoti .~(6.1.13.2) 35 6 1 | 326 - 330 {81/156} ukāreṇa vyavahitatvāt na prāpnoti .~(6.1.13.2) 36 6 1 | 14 R IV.341 - 344 {33/65} vyavahitatvāt na bhaviṣyati .~(6.1.32 - 37 6 1 | doṣaḥ bhavati aṇiñbhyām vyavahitatvāt .~(6.1.63) P III.41.19 - 38 6 1 | 19 R IV.384 {5/16} numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti .~( 39 6 1 | 502 - 504 {54/59} ṛkāreṇa vyavahitatvāt na bhaviṣyati .~(6.1.167) 40 6 1 | IV.518 - 520 {24/65} mukā vyavahitatvāt adupadeśāt lasārvadhātukam 41 6 1 | 520 {36/65} idbhiḥ ca vyavahitatvāt anudāttatvam na prāpnoti .~( 42 6 1 | 522 - 525 {38/41} ākāreṇa vyavahitatvāt na bhaviṣyati .~(6.1.191. 43 6 4 | IV.717 - 721 {47/54} yakā vyavahitatvāt na bhaviṣyati .~(6.4.46) 44 6 4 | 50/54} nanu ca uktam yakā vyavahitatvāt na bhaviṣyati iti .~(6.4. 45 6 4 | IV.757 - 758 {18/29} iṭā vyavahitatvāt .~(6.4.101) P III.213.15 - 46 6 4 | 773 - 777 {33/74} syāṭā vyavahitatvāt .~(6.4.130) P III.221.2 - 47 6 4 | IV.773 - 777 {71/74} aṭā vyavahitatvāt .~(6.4.130) P III.221.2 - 48 7 1 | 50.5 - 51.2 {17/27} asuṭā vyavahitatvāt .~(7.1.50) P III.257.20 - 49 7 1 | 59.10 - 61.2 {8/21} preṇa vyavahitatvāt na bhaviṣyati .~(7.1.68) 50 7 1 | 21} nanu ca uktam preṇa vyavahitatvāt na bhaviṣyati iti .~(7.1. 51 7 1 | 72.9 - 73.8 {11/21} numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti .~( 52 7 2 | V.96.5 - 101.2 {100/103} vyavahitatvāt .~(7.2.3) P III.279.5 - 53 7 2 | 115.2 {79/108} akāreṇa vyavahitatvāt na bhaviṣyati .~(7.2.10) 54 7 2 | 124.2 - 12 {12/19} ṇicā vyavahitatvāt .~(7.2.27) P III.289.19 - 55 7 2 | 155.2 - 156.15 {4/32} mukā vyavahitatvāt anudāttatvam na prāpnoti .~( 56 7 2 | 2 - 156.15 {13/32} mukā vyavahitatvāt anudāttatvam na prāpnoti .~( 57 7 3 | 35} <V>varṇagrahaṇam cet vyavahitatvāt aprasiddhiḥ</V> .~(7.3.44. 58 7 3 | 12/35} varṇagrahaṇam cet vyavahitatvāt na prāpnoti .~(7.3.44.2) 59 7 3 | 206 - 208 {14/35} akāreṇa vyavahitatvāt na prāpnoti .~(7.3.44.2) 60 7 3 | 217.13 {12/52} nakāreṇa vyavahitatvāt na prāpnoti .~(7.3.54) P 61 7 4 | dvirvacane kṛte pareṇa vyavahitatvāt hrasvatvam na bhaviṣyati .~( 62 7 4 | V 245 - 247 {4/29} ṇicā vyavahitatvāt .~(7.4.1.2) P III.345.8 - 63 7 4 | 276.1 - 278.3 {18/48} ṇicā vyavahitatvāt .~(7.4.93) P III.359.19 - 64 8 2 | 26} nanu ca svaritayaṇā vyavahitatvāt na prāpnoti .~(8.2.4) P 65 8 2 | V.380 - 382 {43/46} nuṭā vyavahitatvāt .~(8.2.16) P III.397.3 - 66 8 2 | 24/28} atra api akāreṇa vyavahitatvāt na prāpnoti .~(8.2.19) P 67 8 4 | rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti .~(8.4.1) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License