Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthasrayatvat 2
arthasraye 4
arthastri 1
arthasya 67
arthat 28
arthatah 13
arthatantrah 2
Frequency    [«  »]
68 plutah
68 pratyaye
68 yathanyasam
67 arthasya
67 dvitiya
67 sakyah
67 vyavahitatvat
Patañjali
Mahabhasya

IntraText - Concordances

arthasya

   Part,  -
1 1 SS5 | 101} na sādhīyaḥ hi atra arthasya gatiḥ bhavati .~(;SS 5.4) 2 1 1 | 23} na iti vibhāṣāyām arthasya sañjñā kartavyā .~(1.1.44. 3 1 1 | śabdasañjñāyām hi satyām arthasya asampratyayaḥ syāt yathā 4 1 1 | sampratyayaḥ bhavati na arthasya .~(1.1.44.1) P I.101.18 - 5 1 1 | sampratyayaḥ bhavati na arthasya .~(1.1.44.1) P I.101.18 - 6 1 1 | tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na 7 1 1 | yogena prārthyate tasya arthasya viditatvāt .~(1.1.44.5) 8 1 1 | 159.4 R I.469 - 471 {1/50} arthasya sañjñā kartavyā śabdasya 9 1 1 | 159.4 R I.469 - 471 {9/50} arthasya tāvat uktam : itikaraṇaḥ 10 1 1 | 42} <V>śabdena arthagateḥ arthasya asambhavāt tadvācinaḥ sañjñāpratiṣedhārtham 11 1 1 | 24 R I.520 - 523 {4/42} arthasya asambhavāt .~(1.1.68.2) 12 1 1 | 7/42} śabdena arthagateḥ arthasya asambhavāt yāvantaḥ tadvācinaḥ 13 1 1 | 15/42} śabdapūrvakaḥ hi arthasya sampratyayaḥ .~(1.1.68.2) 14 1 1 | 17/42} śabdapūrvakaḥ ca arthasya sampratyayaḥ iha ca vyākaraṇe 15 1 1 | 41/42} śāstrasāmarthyāt arthasya gatiḥ bhaviṣyati .~(1.1. 16 1 1 | savarṇagrahaṇena gṛhṇīyāt na taiḥ arthasya abhidhānam syāt .~(1.1.69. 17 1 2 | na vai padārthāt anyasya arthasya upalabdhiḥ bhavati vākye .~( 18 1 2 | 21} lupā uktatvāt tasya arthasya dvitīyasya prayogeṇa na 19 1 2 | na ekena śabdena anekasya arthasya abhidhānam prāpnoti .~(1. 20 1 2 | 186} ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na 21 1 2 | 61} ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na 22 1 2 | śabdasya prayogam tasya arthasya gatiḥ bhavati .~(1.2.64. 23 1 2 | śabdasya prayogam tasya arthasya gatiḥ bhavati iti agnicit 24 1 2 | śabdasya prayogam tasya arthasya gatiḥ bhavatiti .~(1.2.64. 25 1 2 | ca ekena śabdena anekasya arthasya abhidhānam syāt na pratyartham 26 1 2 | 61} ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .~( 27 1 2 | sāmānyena uktatvāt tasya arthasya viśeṣasya prayogeṇa na bhavitavyam .~( 28 2 1 | na khalu api nirjñātasya arthasya anvyākhyane kim cit prayojanam 29 2 1 | tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na 30 2 1 | 540 - 546 {88/90} yasya arthasya kauśāmbyā sāmarthyam saḥ 31 2 2 | brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ .~(2.2.6). P I. 32 2 2 | brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ .~(2.2.6). P I. 33 2 2 | 37/62} abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ 34 2 2 | 134} ekena uktatvāt tasya arthasya aparasya prayogaḥ na upapadyate .~( 35 2 4 | 843 - 846 {30/58} ekasya arthasya vacanam ekavacanam .~~(2. 36 3 1 | anyatra api akāreṇa tasya arthasya vacanāt manyāmahe akāraḥ 37 3 1 | tumunā uktatatvāt tasya arthasya san na bhaviṣyati .~(3.1. 38 3 1 | tatra ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .~( 39 3 1 | tatra cvinā uktatvāt tasya arthasya kyaṅ na bhaviṣyati .~(3. 40 3 1 | 49} kyaṅā uktatvāt tasya arthasya upasargasya prayogaḥ na 41 3 1 | halādeḥ ca utpadyamānena yaṅā arthasya abhidhānam na bhavati na 42 3 1 | ahalādeḥ vo utpadyamānena yaṅā arthasya abhidhānam bhavati bhavati 43 3 1 | yatra na antareṇa śabdam arthasya gatiḥ bhavati tatra śabdaḥ 44 3 1 | yatra hi antareṇa api śabdam arthasya gatiḥ bhavati na tatra śabdaḥ 45 4 1 | 530 {16/33} nāvyayasya arthasya prakarṣaḥ .~(4.1.78.1) P 46 4 1 | utpadyamānena pratyayena arthasya abhidhānam bhavati bhavati 47 4 2 | utpadyamānena pratyayena arthasya abhidhānam syāt .~(4.2.1) 48 4 3 | 690 - 691 {25/25} ekasya arthasya vacanam ekavacanam .~(4. 49 4 3 | utpadyamānena pratyayena arthasya abhidhāna na bhavati na 50 4 3 | sambhūte iti hi ucyamāne arthasya anupapattiḥ syāt .~(4.3. 51 4 3 | utpadyamānena pratyayena arthasya abhidhānam syāt .~(4.3.155) 52 5 2 | tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na 53 5 3 | prāpyate jātiḥ na ca etasya arthasya prakarṣāpakarṣau staḥ .~( 54 5 3 | 226 {42/74} nirjñātasya arthasya samāptiḥ bhavati visamāptiḥ 55 5 3 | nanu ca uktam nirjñātasya arthasya samāptiḥ bhavati visamāptiḥ 56 5 3 | svaśabdena uktatvāt tasya arthasya pratyayaḥ na prāpnoti .~( 57 6 1 | 85/90} abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyam 58 6 2 | kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt .~(6.2.139) 59 6 2 | 570 {39/52} kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā 60 6 2 | nanu ca yayam tasya eva arthasya vācakaḥ praṇīḥ iti .~(6. 61 6 2 | 52} ayam tarhi tasya eva arthasya vācakaḥ prabhavanam iti .~( 62 6 2 | kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt .~(6.2.139) 63 6 2 | 570 {49/52} kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā 64 6 2 | nanu ca yayam tasya eva arthasya vācakaḥ prabhavanam iti .~( 65 6 3 | 162} śabdasya hrasvatvam arthasya puṃvadbhāvaḥ .~(6.3.34.2) 66 7 1 | bhāṣitapuṃskaḥ bhāṣitapuṃskasya arthasya puṃvadarthaḥ bhavati iti .~( 67 8 1 | viśinaṣṭi abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License