Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekayognirdistanam 1
ekayonau 1
eke 24
ekena 66
ekesam 3
ekibhutam 1
ekogotragrahanam 1
Frequency    [«  »]
67 dvitiya
67 sakyah
67 vyavahitatvat
66 ekena
66 vakyam
65 anaya
65 apratisedhah
Patañjali
Mahabhasya

IntraText - Concordances

ekena

   Part,  -
1 1 P15 | 53 {56/80} katham punaḥ ekena yatnena ubhayam labhyam .~( 2 1 SS1 | 69 {22/109} dravyeṣu na ekena ghaṭena anekaḥ yugapat kāryam 3 1 1 | 285 {70/84} katham punaḥ ekena yatnena ubhayam labhyam .~( 4 1 1 | 328 - 332 {34/43} tatra ekena uktatvāt tasya arthasya 5 1 1 | 466 {39/56} katham punaḥ ekena yatnena ubhayam labhyam .~( 6 1 1 | 42/53} pañca sapta iti : ekena api apāye na bhavanti .~( 7 1 2 | 50 {28/34} katham punaḥ ekena yatnena ubhayam labhyam .~( 8 1 2 | pratyartham śabdaniveśāt na ekena anekasya abhidhānam </V>. 9 1 2 | śābdaniveśāt etasmāt kāraṇāt na ekena śabdena anekasya arthasya 10 1 2 | 117 - 119 {9/22} iṣyate ca ekena api anekasya abhidhānam 11 1 2 | R II.119 - 133 {171/186} ekena uktatvāt tasya arthasya 12 1 2 | 139 {35/40} iha punaḥ ekena api apāye na bhavati catvāraḥ 13 1 2 | svābhāvikī <V>aśiṣyaḥ ekaśeṣaḥ ekena uktatvāt </V>. aśiṣyaḥ ekaśeṣaḥ .~( 14 1 2 | 9 R II.140 - 144 {19/61} ekena uktatvāt tasya arthasya 15 1 2 | pratyartham śabdaniveśāt na ekena anekasya abhidhānam iti .~( 16 1 2 | 140 - 144 {38/61} yadi ca ekena śabdena anekasya arthasya 17 1 2 | pratyartham śabdaniveśāt ekena anekasya abhidhānāt apratyartham 18 1 2 | pratyartham śabdaniveśāt ekena anekasyābhidhānāt apratyartham 19 1 2 | cet evam ucyate : yat api ekena anekasya abhidhānam bhavati 20 1 2 | prayogaḥ nyāyyaḥ iti cet ekena api anekasya abhidhānam</ 21 1 2 | api nyāyyaḥ eva yat api ekena api anekasya abhidhānam 22 1 2 | 144 {47/61} yadi tarhi ekena anekasya abhidhānam bhavati 23 1 2 | bhavati plakṣanyagrodhau : ekena uktatvāt aparasya prayogaḥ 24 1 2 | 9 R II.140 - 144 {48/61} ekena uktatvāt tasya arthasya 25 1 2 | II.140 - 144 {51/61} <V>ekena uktatvāt aparasya prayogaḥ 26 1 2 | nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ 27 1 2 | yāvatā idānīm eva uktam ekena api anekasya abhidhānam 28 1 2 | 144 {53/61} sarūpāṇām ekena api anekasya abhidhānam 29 1 2 | punaḥ kāraṇam sarūpāṇām ekena api anekasya abhidhānam 30 1 2 | dṛśyate : virūpāṇām api ekena anekasya abhidhānam bhavati .~( 31 1 2 | 61} virūpāṇām kila nāma ekena anekasya abhidhānam syāt 32 1 4 | śeṣagrahaṇam na kriyate na arthaḥ ekena api yogavibhāgena .~(1.4. 33 1 4 | 51/61} pañca sapta iti : ekena api apāye na bhavanti .~( 34 1 4 | II.478 - 484 {36/53} <V>ekena tulyaḥ sannidhiḥ</V> .~( 35 2 1 | 540 - 546 {30/90} tatra ekena uktatvāt tasya arthasya 36 2 1 | R II.641 - 653 {55/151} ekena māṣeṇa śatasahasram .~(2. 37 2 1 | R II.641 - 653 {56/151} ekena kuddālakena khārīsahasram .~( 38 2 2 | nyagraodhaḥ nyagrodhaḥ api plakṣaḥ ekena uktatvāt aparasya prayogaḥ 39 2 2 | R II.731 - 741 {98/134} ekena uktatvāt tasya arthasya 40 2 2 | II.731 - 741 {100/134} <V>ekena uktatvāt aparasya prayogaḥ 41 2 2 | nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ 42 3 1 | III.42 - 45 {19/33} tatra ekena uktatvāt tasya arthasya 43 3 1 | sarvatra avṛttiḥ ayogāt ekena</V> .~(3.1.8.2) P II.17. 44 3 1 | III.48 - 50 {19/63} ayogāt ekena .~(3.1.8.2) P II.17.12 - 45 3 1 | III.48 - 50 {20/63} na hi ekena padena yogaḥ bhavati .~( 46 3 1 | sarvatra avṛttiḥ ayogāt ekena .~(3.1.8.2) P II.17.12 - 47 3 1 | 20 R III.61 - 64 {43/49} ekena atra viśiṣṭe pratyayārthe 48 3 1 | 64 {46/49} yatra tarhi ekena .~(3.1.12.3) P II.22.18 - 49 3 3 | 318 {11/29} katham punaḥ ekena yatnena ubhayam labhyam .~( 50 3 4 | III.385 {7/7} tat yathā ekena goṣpadapreṇa .~(3.4.37) 51 4 1 | 452 - 458 {16/90} tasya ekena uktatvāt dvitīyasya prayogeṇa 52 4 1 | dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ 53 4 1 | 3 R II.593 - 594 {7/46} ekena kakāreṇa ubhayam siddham .~( 54 4 2 | tatra dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ 55 4 3 | dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ 56 5 1 | dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ 57 5 1 | dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ 58 5 1 | 83 - 93 {27/100} kaḥ cit ekena eva prahāreṇa vyapavargam 59 5 1 | 4 R IV.83 - 93 {87/100} ekena śabdaḥ pratinirdiśyate dvābhyām 60 5 2 | IV.156 - 159 {6/32} tatra ekena uktatvāt tasya arthasya 61 6 1 | purastāt apavādāḥ iti na arthaḥ ekena api yogavibhāgena .~(6.1. 62 6 2 | dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ 63 7 2 | 101.2 {95/103} varṇena ekena .~(7.2.3) P III.279.5 - 64 7 3 | na avyavadhānam varṇena ekena .~(7.3.44.2) P III.323.22 - 65 8 2 | 362 {28/29} tatrs anayā ekena vākyena patiḥ putrāḥ gāvaḥ 66 8 4 | V.491 {15/19} yadi evam ekena vyavāye na prāpnoti .~(8.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License